________________ बावण्ण 1321 - अभिधानराजेन्द्रः - भाग 5 बाहिरिया बावण्ण स्त्री० (द्वापञ्चाशत्) द्वयधिकायां पञ्चाशति, स०५२ सम०। बाहिंखरियता स्त्री० (बहिःखरिकता) नगरबहिर्वर्तिवेश्यात्वे प्रान्तजनबावत्तरि स्त्री० (द्वासप्तति) व्यधिकायां सप्ततौ, "बावत्तरिकलापंडिया।" वेश्यात्वे, भ०१५श०। लेखाऽऽद्याः शकुनरुतपर्यन्ता गणितप्रधानाः कलाः प्रायः पुरुषाणामेवा- | बाहिंसंवुक्का स्त्री० (बहिःसंवुक्का) गोचरचर्याभेदे, पं० व० 2 द्वार। भ्यासयोग्याः, स्त्रीणां तु विज्ञेया एवति / विपा०१ श्रु०२ अ०। औ०। बाहिज्ज न० (बाधिर्य) बधिरत्वे, विशे०। भ० / प्रज्ञा०। "बावत्तरि सव्वसुमिणा।" द्विगृद्धि दशानां चतुर्थमध्य- बाहिज्जमाण त्रि० (बाध्यमान) पीड्यमाने, आचा०१ श्रु०५ अ०४ उ०। यनम् / स्था० 10 ठा०। बाहिर त्रि० (बाह्य) बर्हिभवं बाह्यम् / बहिर्जाते, स्था० 2 ठा० 1 उ०। बावल्लि स्त्री०(बावल्लि) बल्लिभेदे, प्रज्ञा०१ पद। अप्रत्यासन्ने, स्था० 8 ठा० / नगराऽऽदेाह्ये कृते स्वाऽऽचारपरिभ्रंशाद् बावीस स्त्री० (द्वाविंशति) व्यधिकायां विंशतौ, द्वाविंशतिसंख्येषु, विशिष्टजनबहिर्वर्तिनि, विपा० 1 श्रु०३ अ०। "सभिंतरवाहिरए, उत्त०२ अ०1 तवोकम्मसि उज्जुओ।" उत्त० 16 अ०। 'बहिसो बाहिं बाहिरौ'' बासहि स्त्री० (द्वाषष्टि) व्यधिकायां षष्टिसंख्यायाम्, रा०। // 8 / 2 / 140 // इति बाहिराऽऽदेशः / प्रा० 2 पाद। बाहिरणियसिणी स्त्री०(बाह्यनिवसनी) साध्व्युपकरणभेदे, "बाहिरगा बाहपुं० (बाष्प)"बाष्पे होऽश्रुणि" ||270|| बाष्पशब्दे संयुक्तम्य जा खलुंगो, कडीए दोरेण पडिबद्धा। नि० चू० 4 उ० / बाह्या निवसनी हो भवति। इतिष्पख्य हः / अश्वभिधेये नेत्रजले, प्रा०२ पाद। अश्रुणि, यावत्खलुङ्कस्तावत्कट्या दवरकेण प्रतिबद्धा भवतीति। पं०व०३ द्वार। "बफ वाहो य नयणजलं / " पाइ० ना०११२ गाथा। बाहिरतवन० (बाह्यतपस्) बाह्यमित्यातेव्यमानस्य लौकिकैरपि तपस्तया बाहगदोसपुं० (बाधकदोष) यैर्दोर्पोरर्थकामरागाऽऽदिभिः स धर्माधिकारी ज्ञायमानत्वात्प्रायो बहिः शरीरस्य तापकत्वाद् वा तपसि दुनोति शरीरपुरुषो बाध्यते कुशलानुष्ठानतश्च्याच्यते। तेषु, पञ्चा०१ विव० / कर्माणि यत्तत तप इति। स्था०६ठा०। पा० / स०। पं० व०। भ०। बाहगदोसविवक्ख पुं० (बाधकदोषविपक्ष) बाधकदोषप्रतिपक्षभावना बाहिरपुक्खरद्ध न० (बाह्यपुष्कराद्ध) मानुषोत्तरपर्वतात् परतः याम, पञ्चा० 1 विव०। पुष्करद्वीप-स्याट्टे, सू० प्र० 16 पाहु०। बाहप्पमोयणन० (वाष्पप्रमोचन) अश्रुविमोचने, ज्ञा०१ श्रु०१८ अ०। बाहिरप्प पुं० (बाह्याऽऽत्मन्) काये, तस्य स्वाऽऽत्मधिया प्रतीयमानस्याह बाहल पुं० (बाहल) जनपदभेदे, "बाहलविसए एगो दमगो।' आ० म० स्थूलोऽहं कृश इत्याधुल्लेखेनाधिष्ठायकत्वात् द्वा०२ द्वा०। 1 अ०। बाहिरप्पवहा स्त्री० (बहिःप्रवहा) शरीराद् बहिः पूयाऽऽदि क्षरन्त्यां बाहल्ल पुं० (बाहल्य) बहलस्य भावो बाहल्यम्। पिण्डभावे उत्सेधे, ___ नाड्याम्, विणा० 1 श्रु०१ अ०। जी०३ प्रति०१ अधि०२ उ०। भ० / प्रज्ञा०। पृथुत्वे, विस्तारे, स्था० बाहिरभंडमत्तोवगरणोवहि पुं० (बाह्यभाण्डमात्रोपकरणोपधि) बाह्यो 4 ठा०२ उ० / प्रमाणे, ज्ञा० 1 श्रु०३ अ०। कर्मशरीरव्यतिरिक्ते ये भाण्डमात्रोपकरणे तद्रूपो य उपधिः स तथा। बाहा स्त्री० (बाधा) बाधृ' लोडने। बाधते इति बाधा। कर्मण उदये, स० तत्रा भाण्डमात्रा भाजनरूपा, परिच्छद उपकरणं च वस्त्राऽऽदीति / 70 सम०। व्यवधाने, स०५२ सम०। आचा०। आ० म०। चं० प्र०। उपधिभेदे, भ०१८ श०७ उ०। .. आक्रमणे, रा०। पीडायाम्, आव० 40 परस्परं संश्लेषतः पीडने, | बाहिरवत्ति स्त्री० (बाह्यव्याप्ति) पक्षीकृत एव विषये साधन–साध्यतेरज०१वक्ष०। व्याप्तिरन्ताप्तिरन्या तु बहिव्याप्तिरिति / व्याप्तिभेदे, रत्ना०३ परि०। * बाहु स्त्री० 'बाहोरात्" / / 8 / 1 / 36 / / बाहुशब्दस्य रिषयामाकारा- | बाहिराबाहिराणुओग पुं० (बाह्याबाह्यानुयोग) अनुयोगभेदे, स्था०। न्ताऽऽदेशः / बाहा। बाहू / प्रा० 1 पाद। "स्वराणां स्वराःप्रायोऽपभ्रंशे" "बाहिराबाहिरे।" बाह्याबाह्य, तत्र जीवद्रव्यं बाह्यं, चैतन्यधर्मेणाऽऽका।। 8 / 4 / 326 / / इति बाहुस्थाने बाहा। प्रा४पाद। "बहया धणुपट्ठाओ शास्तिकायाऽऽदिभ्यो विलक्षणत्वात्, तदे वाबाह्यममूर्तत्वाऽऽदिना अह एग सोहियाण धणुपट्ट। जं तत्थ हवइ सेसं, तस्सऽद्धे निविसे बाह धर्मेणामूर्तत्वादुभेयषामपि चैतन्येन वाऽबाह्यं जीवास्तिकायाच्चैतन्य॥१॥ " जं०। लक्षणत्वादुभयोरप्यथवा घटाऽऽदि द्रव्यं बाह्यं कर्म चैतन्याऽऽदित्वमबाहिं अव्य० (बहिस्) "बहिसो बाहि--बाहिरौ " / / 8 / 2 / 140 / / बाह्यमाध्यात्मिकमिति यावदित्येवमन्यो द्रव्यानुयोग इति। स्था० १०ठा०। बहिःशब्दस्य बाहिं बाहिर इत्यादेशौ भवतः। बाहिं।बाहिरं। "अनाभ्य- | बाहिरिया स्त्री० (बाहिरिका) बहिर्भ या बाहिरिका / न्तरे, प्रा०१पाद। "अध्यात्माऽऽदिभ्य इक ण'' / / 6 / 3178 // इति इकण प्र