________________ बालय 1320 - अभिधानराजेन्द्रः - भाग 5 बालुयाजल - -- बालय न० (बालज) बालेभ्य ऊरणिकाऽऽदिलोमभ्यो जातं बालजम्।। बाला। पाइ० ना०५८ गाथा। बालनिष्पन्ने सूत्रभेदे, अनु०। बालागणिते यगुण त्रि० (बालाग्नितेजोगुण) बालोऽभिनवप्रत्य बालयं पंचविहं पण्णत्तं / तं जहा--उणियं, उट्टियं, ग्रोऽग्निस्तेन तेजोऽभितापः स एव गुणो यस्य सतथा। परेण प्रकर्षण तप्ते, मियलोमियं, कोतवं, किट्टिसं / से तं बालयं / सूत्रा०१श्रु०५ अ०१ उ०। (बाप्यं पंचविहमित्यादि) बालेभ्य ऊरणिकाऽऽदिलोमभ्यो जातं बालज, बालावबोहण न० (बालवबोधन) अमन्दमतीनां प्रतारेण, द्रव्या०६ तत्पञ्चविध प्रज्ञप्तम्। तद्यथा-ऊर्णाया इदमौर्णिकम् उष्ट्राणामिदमौष्ट्रिकम्। | अध्या०। एते द्वे अपि प्रतीते। ये मृगेभ्यो ह्रस्वका मृगाऽऽकृतयो बृहत्पुच्छा बालि(ण) नि० (बालिन) बालप्रधाने, अनु०।सुग्रीवभ्रातरि वानरराजे, आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोभिकम्, उन्दुररोमनिष्पन्न | बालाः केशास्ते श्यामलनिचितकुञ्चिताऽऽदिगुणोपेता येषां ते बालिनः। कोतवम्, ऊर्णाऽऽदीनां यदुद्धरितं किट्टिसं तनिष्पन्नं सूत्रमपि किट्टिसम्।। सुकेशेषु बृ० 1 उ०३ प्रक०। स्वनामख्याते ऋषिभेदे च / येन अष्टापदे अथवा-एतेषामेवोर्णाऽऽदीनां द्विकाऽऽदिसंयोगतो निष्पन्न सूत्र किट्टिसम्। कृतकायोत्सर्गेण पादाङ्गुष्ठ प्रपीडनतोऽष्टापदमुत्तम्भयन् रावणो अथवा उक्तशेषपश्यादिजीवलोम निष्पन्नं सूत्रां किट्टिसं / से तमित्यादि नम्नीकृतः / ती० 47 कल्प०। निगमनम्। अनु० / आ० म०पं० भा०। पं० चू० / सूत्र० / नि० चू०। बालिखिल्ल पुं० (बालिखिल्य) स्वनामख्यातेषु ऋषिगणेषु, सम्यगदृष्टिबालया स्त्री० (बालता) मूर्खतायाम्, आचा० 1 श्रु० 6 अ० 4 उ० / | राजभेदे च। सम्प्रापुरत्र शत्रुञ्जये। ती०१ कल्प०। अज्ञान-तायाम्, आचा०१ श्रु०५ अ०१ उ०। बालिस त्रि० (बालिश) अज्ञे, सूत्रा० 1 श्रु०७ अ० / मूर्ख , "बाला मूढा बालरज्जु रत्री० (बालरज्जु) गवादिबालमय्या रजौ, प्रश्न० 3 आश्र० द्वार। मंदा, अयाणया बालिसा जडा मुक्खा।' पाइ० ना०७१ गाथा। बालव न० (बालय) कालकरणभेदे, विशे० / क्वाऽऽदिष्वन्यतमे, आ० | बाली स्त्री० (बाली) तूणविशेषे, रा०। आ० चू० / म०१ अ०। आ० चू०। उत्त० / सू० प्र०। सूत्रा०। बालु पुं० (बालु) द्वादशे परमाधार्मिके, यः कदम्बपुष्पाऽऽका रासु वज्राऽऽबाललोभणिज त्रि० (बाललोभनीय) अव्यक्तजनलोभनयोग्ये त०।। कारासु वा वैक्रियबालुकाऽऽकारासुतप्तासु चणकानिव नारकान पचति / बालवच्छास्त्री० (बालबत्सा) स्तन्योपजीविशिशुकायां स्त्रियाम, पिं०। स० 15 सम० / प्रव० / सूत्र। बालवयणीय त्रि० (बालवचनीय) प्राकृतपुरुषाणामपि गर्हो , आचा०१ तडतडतस्स भन्जंति, भजणे कलंबुबालुगापट्टे / श्रु०६ अ०४ उ०। बालूगा जेरइया, लोलंती अंवरतलम्मि।।१।। बालविहवा स्त्री० (बालविधवा) बालत्वे रण्डात्वं प्राप्तायां स्त्रियाम् , औ०। बालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तबालुकाभृतभाजने बालवीयणय न० (बावबीजनक) चामरविशेषे, ज्ञा०१ श्रु०३ अ०। चणकानिव (तडतडित्ति) स्फुटतः (भजति) भृजन्ति पचन्ति। केत्याहस्था० / ओघाबालैर्मयूरपिछैर्वा रचितेव्यजनके, सूत्रा०१ श्रु०६ अ०। कदम्बपुष्पाऽकृतिबालुका कदम्ब बालुका तस्याः पृष्टमुपरितलं तस्मिन् पातयित्व अम्बरतले च लोलयन्तीति / सूत्रा०१ श्रु० 5 अ०१ उ०। बालविरिय न० (बालवीर्य) मिथ्यादृशामविरतिलक्षणे सामर्थ्य , तच अभव्या-नामनाद्यपर्यवसितं, भव्यानांत्वनादिसपर्य, वसितम्। सूत्र० प्रश्न० / आ० चू०। आव०।। 1 श्रु०८ अ०नि० चू०। ('वीरिय' शब्दे एतद्व्याख्यास्यते) बालुंक पुं० (बालुङ) चिर्भटविशेषरूपे अनन्तजीववनस्पतिभेदे, ज्ञा०१ बालवीरियलद्धिपुं० (बालवीर्यलब्धि) असंयते, भ० 8 श०२ उ०।। श्रु०६ अ० / नि० चू०। आचा० / आ० क०। बालुंड पुं० (बालुण्ड) आन्तरशरीरावयवविशेषे, तं०। बालहाण न० (बालधान) पुच्छे, ज्ञा० 1 श्रु०३ अ०। म०! बालुयग्गाम पुं० (बालुकाग्राम) स्वनामख्याते ग्रामे, यत्र छामस्थिकबालहि पुं० (बालधि) पुच्छे, आचा० 1 श्रु०२ अ०५ उ०। विहारेण भगवान् वीरस्वामी सगोशालः समवसृतः। आ० क० 1 अ०। बाला स्त्री० (बाला) बालस्येयमवस्था धर्मधर्मिणोरभेदाद् बाला आ० चू०। आ० म०। वर्षशताऽऽ-युषो दशवर्षाऽऽत्मिकायां दशायाम्, स्था० 10 ठा० / बालुयप्पभास्त्री० (बालुकाप्रभा) बालुकायाः परुषापांशूत्कररुपायाः प्रभा जायमित्तस्स जंतुस्स,जा सा पढमिया दसा। यस्या सा बालुकाप्रभा। प्रव०१७४ द्वार। तृतीयनरकपृथिव्याम, भ०१ न तत्थ सुहं दुक्खं वा, न हु जाणंति बालया / / 1 / / श० 4 उ०। प्रज्ञा० / अनु० / स्था०। जातमात्रास्य जन्तोः-जीवस्य या सा प्रथमिका दशा दशवर्षप्रमाणा- | बालुया स्त्री० (बालुका) सिकतायाम्, प्रज्ञा० 1 पद / चं० प्र०। आ० ऽवस्था (तत्थ त्ति) तस्यां प्रथमदशायां प्रायेण सुखंदुःखं वा नेति नास्ति, क० / जी०। रा०ा रेणुकणेषु, तं०। 'बालुया कवले चेव, निस्सारे उय तथाऽऽत्मपरेषां सुखं दुःखं नैव जानन्ति बालका जातिस्मरणाऽऽ- संजमे / / " उत्त० 16 अ०। दिज्ञानविकला इति / त० / 'चेडी दिल्लिदिलिआ. य दुद्धगंधिअमुही | बालुयाजल न० (बालुकाजल) बालुकाया उपरि वहति जले, ओघ० /