________________ बालमरण 1316 - अभिधानराजेन्द्रः - भाग 5 बालमूलराय बलयमरणाणि वा 0 जाव अण्णयराणि वा तहप्पगाराणि वा बाल मरणाणि वा पसंसइ, पसंसंतं वा साइजइ / / 19 / / एषां व्याख्या ग्रन्थेनव। गाहागिरिपवडणाऽऽदिमरणा, जेत्तियमेत्ता उ आहिया सुत्ते। तेसिं अण्णतराणं, पसंसते आणमादीणि // 507 / / तेसिं सुत्ताभिहियाणं दुवासण्ह बालमरणाणं अण्णतराणं पसंसइ, आणादिया दोसा, चउगुरुं च पच्छित्तं। गिरिमरुतरुभिगूणं चउण्ह वि इमं वक्णाणं / गाहा - जत्थ पवातो दीसति, सो तु गिरी मरु अदिस्समाणे तु। नदितडमादी उ मिगू, तरूउ अस्सोयवडमादी / / 508 / / गिरिमरुणं विसेसो, जत्थ पव्वए आरूढेहिं अहो पवायणट्ठाणं दीसइ सो गिरी भन्नइ, अदीसमाणे मरू / भिगुणदितडा, आदिसद्दातो विजू खायं अगडो वा भन्नइ, पिप्पलवडमादी तरू एतेहिंतो जो अप्पाण मुंचइ मरण च ववसिअंतं पवडणं भन्नइ। एते चउरो वि पवडणसामन्ना एक्को मरणभेदो, एतेषुचेव चउसु पक्खंदण पवडणं। पक्खंदणाण इमे भेदा / गाहा-- पडणं तु उप्पतित्ता, पक्खंदण धाविऊण जं पडति। तं पुण गिरिम्मि जुज्जति, नदितडपडणं भिगहिं वा / / 506 / / / थाणत्यो उड़े उप्पइत्ता जो पडइ वस्त्रडेवने डिंडिकवत् एवं पवडणं, जं पुण अदूरओ धावित्ता पडइतं पक्खंदणं। अहवा-ठियणिसन्नणिवन्नस्स अणुप्पइत्ता पवडमाणस्स पवडणं, उप्पाइय पवखंदणं तं पुण पडणं पक्खंदणं वा गिरिम्मि जुज्जइ, घडतीत्यर्थः / णदितडभिगूहिं वा पडणं पक्खंदणं च जुञ्जइ, तस्सु कहं पक्खंदणं जुज्जइ ? अओ भन्नइ। गाहा - ओलंविऊण संपा-ठियस्स तरुतो पवडणं होति। पक्खंदमणुपतित्ता, अंदोलेऊण वा पडणं / / 510 / / हत्थेहिं साहाए लग्गिउं ओलंविउं पडतस्स पवडणं रुक् -खग्गओ वा समपादवियरस अणुप्पइत्ता पवडमाणस्स पवडण, रुक्खाट्ठियस्स जं उप्पइत्ता पडणं तं पक्खंदण; हत्थेहिं वालंविउजं अंदोलइत्ता पडइतंवा पक्खंदणं, चउरो वि पक्खंदणापक्खंदणसमाणसामन्नं बिइओ मरणभेदो, जलणपवेसापवेससामन्नओं तइओ मरणभेदो, जलजलणपक्खंदणे चउत्थो मरणभेदो सेसा विसभक्खणाइया अट्ठपत्तेयभेदो, विसभक्खणं पसिद्ध, सत्थेण अप्पणा अप्पाणं विवावाएइ। बलयवसट्टाणं इमं वक्खाणं / गाहाबलयं बलायमाणे, जो मरणं मरति हीणसत्ततया। सोतिंदियादिविसए, जो मरति वसट्टमरणं तु // 511 / / सञ्जमजोगेसु बलबोहीणऽसत्तमाए जो अकामगो मरइएवं बलयमरणं, गलं या अप्पणो बलेइ इंदियविसएसु रागदोसे कसायवसहो स मरतो वसट्टमरण मरई। अंतोसल्लाणं इमं वक्खाणं / गाहातम्मी चेव भवम्मी, मयाण जेसिं पुणो वि उप्पत्ती। तं तब्भवियं मरणं, अविगयभावं मसल्लं च // 512|| जम्मि भवे वट्टइ तस्सेव भवस्स हेउसु वट्टमाणो आसुयं बंधित्ता पुणो तत्थेव वज्झिउकामस्स जं मरणं तं तब्भवमरणं / एवं मणुयतिरियाण चेव संभवइ। अंतोसल्लमरणं दुविहं-दव्वे, भावे यादवेणरायाऽऽदिणा सल्लियमरणं, भावेमूलुत्तराइयारे पडिसेवित्ता गुरुणो अणालोइत्ता पलिउंचमाणस्स वा भावसल्लसल्लियस्स एरिसस्स वियडभावस्स अंतोसल्लमरण वेहाणसं मरेज्जए अप्पाणं उद्धं लंबेइ गिद्धेहिं पुट्ठ, गृधैर्भक्षितव्यमित्यर्थः / तं गोमाइकलेवरे अत्ताणं पक्खिवित्ता गिद्धेहि अप्पाणं भक्खावेइ / अहवा--पेट्टोदराऽऽदिसु अलत्तपुडगं दाउं अप्पाणं गिद्धेहि भक्खावेइ। एते दुबालस्स बालमरणा पसंसमाणस्स इमे दोसा - मिच्छत्तथिरीकरणं, से परीसहपराइतेक्कतरं। णिक्किबया सत्तेसु य, होती जे जत्थ ते पड़ती।।५१३।। अहो इमो साहू एमंतसुट्ठियप्पा इमे गिरिपवडणाइ मरणे पसंसइ, एते धुवं करणिज्जा नत्थि इत्थ दोसो। एवं मिच्छत्ताइ-ट्ठियाणं मिच्छत्ते थिरीकओ भावो भवइ, पसंसिए बालमरणे सेहो परीसहपराजिओ बारसण्ह एगतरं पडिवजेजा, जे य बालमरणे पसंसिए अप्पाणं अइवाएजा तेसु सत्तेसु णिग्घिणया कया भवइ, तदिवराहणाणिप्फण्णं च पच्छित भवइ, तम्हा णो पसंसेजा। इमे य ते कारणा। गाहाबितियपदमणप्पज्झे, पसंसिओ कोविते व अप्पज्झे। जाणते वावि पुणो, कज्जेसुचउप्पगारेसु॥५१४।। ते य बहुप्पगारा कजा इमे / गाहाकयम्मि मोहभेसजे, अठायंते तहा विउ। जुंगित्तु आमए वावि, असज्झं पण्णवें ति उ॥५१५|| साहुस्स उदिनमोहस्स विज्जादिणा मोहभेसज्जे कए तहाऽवि मोहानि से जा अथायमाणे कण्हत्तिना सहसा पादादिजुंगियं वा कुट्टवाहिणा वा असज्झेण गहिय, गोणसामाइक्खयं वा असझं पंडियमरणे असत्ते एतेण इमेण विहिणा बालमरणेण पन्नवेंति। गाहा - तत्थ दसण्ह अवाए, आदिल्लाणं मरण दंसेत्ता। दोण्णि पसंसंति विऊ, वेहाणसगट्टमटुं च // 516 / / पवडणादीया अंतोसल्लपज्जवसाणे एतेदोसा। एतेसिंजीवववरोवणाऽऽदि अवाए दसेता ते पडिसेहित्ता दोण्हं वेहाणसगवसट्टमरणाणं गुणे आगमविऊ पसंसंति, पंडियमरणमसत्ते ते वि पत्तव्यं इत्यर्थः / भणियं दुयालसविह बालमरणं / नि० चू०११ उ01 (अकाममरणम् इति मरण शब्दे विवरिष्यते) बालमूलराय पुं० (बालमूलराज) अणहिल्लपट्टननगरे चौलुक्यवंश्ये कुमारपालानन्तरे स्वनामख्याते राजनि, ती०२५ कल्प०।