________________ बालपंडियमरण 1318 - अमिधानराजेन्द्रः - भाग 5 बालमरण म्यगदृष्ट बोलमरणं देशविरतस्य बालपण्डितमरणं, छद्मस्थयतीनां इत्यादिभेदेन प्रक्रमाद् सौधर्माऽऽदीन् उपगच्छन्तीति कल्पोपगास्ते म पण्डितमरणं, केवलिनां पण्डितपण्डितमरणं चेति। आतु०॥ तु कल्पान्ते तेषु श्रावकस्य पूर्वमबद्धाऽऽयुषो जघन्यतः सौधर्मादारभ्य कदा पुनरसौ श्रावको बालपण्डितमरणेन म्रियते ? इत्याह उत्कृष्टतोऽच्युतं यावदेव गमनसंभवात, नियमेन तस्योपपातः / अथ श्राद्धधर्माऽऽराधकोऽप्रतिपतितधर्मा कतमे भवे सिद्धो भवतीत्याहआसुक्करे मरणे, अच्छिन्नाए य जीवियाऽऽसाए। नियमान्निश्चयेनोत्कृष्टतः षड्भवानङ्गीकृत्य सप्तमे भवे सिद्ध्यति। नाएहि वा अमुक्को, पच्छिमसंलेहणमकिया||६|| इय बालपंडियं हो-इ मरणमरिहंतसासणे दिलु। आशु-शीघ्रं, करणं कार आशुकारः, अतर्कितो मरणावसरस्तेन मरणं, इत्यमुना पूर्वोक्तप्रकारेण पर्यन्तसमयेऽपि सर्वविरतेरनङ्गीकरणं बालम्, तस्मिन् मरणे अचिन्तितोपस्थिते इत्यर्थः, एवं झटिति प्रत्यासन्नीभूते अनशनप्रतिपत्तिश्च पण्डितं च, बालं च तत् पण्डितं च बालपण्डितम्, मरणे बालपण्डितमरणं कुर्यात्। अथवा-अच्छिन्ना इति न छिन्ना त्रुटिता भवति मरणमर्हच्छासने जिनप्रवचने दृष्ट भणितम्आतु०। कार्य जीविताऽऽशा तस्यां तया वा क्रामणे च मरणकाले समांगतेऽपि बालपंडियवीरियन० (बालपण्डितवीर्य) देशविरतस्य संयमासंयमविषये संलेखनाऽऽद्यकृत्वा च यन्मियते तद्वालपण्डितमरणम्, स्वज्ञानैर्वा यत्तैर्न वीर्ये, बृ० 3 उ०। सूत्रा०। मुक्तो नानुमतः, पश्चिमकालकर्तव्यसंलेखनांतपः प्रभृतिकाम् अकृत्वाच यन्मरणं करोति तद्वालपण्डितमरणमुक्तमित्यग्रेतन गाथायां संबन्धः॥६॥ बालपण्ण त्रि० (बालप्रज्ञ) मूर्खप्राये, सूत्र०१श्रु०१३ अ०। बालब्भवायणा स्त्री० (बालभ्यवाचना) बलभीपुरजायां वाचनायाम्, (तां सच कथं गृहे म्रियते? इत्याह च 'वायणा' शब्दे दर्शयिष्यामि ) ज्योतिष्करण्डकसूत्रकर्ता बालभ्यः। आलोइय निस्सल्लो, सघरे चेवाऽऽरुहित्तु संथारं। ज्यो०२ पाहु०। जइ मरद देसविरओ, तं वुत्तं बालपंडिययं / / 7 / / बालममत्तन० (बालममत्व) लघौ शिष्ये ममत्वकरणे, ध०३ अधि०। (आलोइय) आलोच्य गीतार्थः सुगुरुसमीपे आलोचनां दत्वा, निर्गतं बालमरण न० (बालमरण) बाला इव बाला अविरतास्तेषां मरणं बालमशल्यं यस्मात् मूलगुणोत्तरगुणविराधनारूपं, भावशल्यरहित इत्यर्थः रणम् / स० 17 सम० / मिथ्यादृशां मरणे, "अविरयमरणं बालं / " एवंविधः सन् स्वगृहे निजगृहे एवाऽऽरुह्यङ्गीकृत्य संस्तारकमनशन- बाला इव बाला अविरतास्तेषां मरणं बालमरणमिति ब्रुवते इति संबन्धः / प्रतिपित्तिकालाह दर्भप्रस्तरणरूपं, संस्तारकविधिसाध्यमनशनमप्यु- प्रव०१५७ द्वार। उत्त०। पचारत्संस्तारकमुच्यते, कृतानशनःसन् यदि म्रियतेदेशविरतः समाधि बालमरणनिमान् तदुक्तं बालपिण्डमरणम् // 7 // से किं तंबालमरणे ? बालमरणे दुवालसविहे पण्णत्तेतं जहाउक्तेन विधिना विधेयमित्याह बलयमरणे, वसट्टमरणे, अंतोसल्लमरणे, तब्भवमरणे, जो भत्तपरित्राए, उवक्कमो वित्थरेण निद्दिट्ठो। गिरिपडणे, तरुपडणे, जलप्पवेसे जलणप्पवेसे विसमक्खणे सो चेद बालपंडिय, मरणे नेओ जहाजुग्गं |8|| सत्थोवाडणे, वेहाणसे, गिद्धपिढे / इचेएणं खंदया ! दुवालयो भक्तपरिज्ञाप्रकीर्णके श्रावकस्याऽनशनप्रतिपत्तिं कुर्वत उपक्रमः विहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संीएइ, तिरियमणुयदेवअणाइयं च णं अणवदग्गं प्रथमतः सर्वकृत्यविधिरूपो विस्तरेण "अह हुज्ज देसविरओ० 26 / दीहद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ, से तं बालमरणेणं अनियाणो०३०। नियदव्व०३१॥" इत्यादिगाथात्रायेणोक्तो, गुरुसङ्घ मरमाणे वह वइ / से तं बालमरणे / पूजासाधर्मिकस्वजनवात्सल्यदानाऽऽदिदानजिनचैत्यकारापणबिम्बनिर्मापणतत्प्रतिष्ठापनसिद्धान्तलेखनतीर्थयात्राविधानजिनशासन (दुबालसविहेणं बालमरणेणं ति) उपलक्षणत्वादस्यान्येनापि बालमरप्रभावनाऽऽदिपुण्यानिकृतपूर्वः श्राद्धोऽन्त्यसमये स्वजनमुत्कलापनचैत्य णान्तः पातिना मरणेन म्रियमाण इति। (वड्इ वड्डइ त्ति) संसारवर्द्धनेन वन्दगुरुद्वादशाऽऽवर्तवन्दनदानाऽऽलोचनाग्रहणपुनः सम्यक्वतोचार भृश वर्द्धते जीवः / इदं हि द्विर्वचनं भृशार्थ इति। भ०२ श०१उ०।व्य० / सर्वजीवक्षामणचतुः शरणप्रतिपत्त्यादिपुरस्सरमनशनमङ्गीकरोती आचा० / ("भत्तपचक्खाण' शब्दे तत्प्रकारं वक्ष्यामि) ('मरण' शब्दे त्यादिरूपः स एवाऽत्राप्यध्ययने बालपण्डितमरणे वर्णयितव्ये यथायोग्य काँश्चिद् विधीन् दर्शयिष्यामः) ज्ञेयः || बालमरणानि प्रशंसतिअथ तस्यैवंविधाऽऽराधनायुक्तस्य क्वोपपातः? इति दर्शयति जे भिक्खू गिरिपडणाणिवा १मरुपडणाणि वा 2 तरुपडणाणि वेमाणिएसु कप्पो-वगेसु नियमेण तस्स उववाओ। वा 3 भिगुपडणाणि वा मरु 1 तर 2 गिरि 3 भिगुपक्खंदाणि वा जलप्पवेसाईणि वाजणपवेसाणि वा 10 जल पक्खंदाणि नियमा सिज्झइ उक्को-सएण सो सत्तमम्मि भवे || वा 11 विसभक्खणाणि वा 12 सत्थुप्पाडणाणि वा 13 विमाने भवा वैमानिकाः, तेच ज्योतिष्का अपि भवस्तीति तद्व्यवच्छेदाय वसट्टमरणाणिवा 14 तब्भवमरणाणिवा 15 अंतोसल्ल्मरणाणि विशेषणमाह --- (कप्पोवगेसु) कल्पान् "सोहरणा वारणं ति अत्था य' | वा 16 वेहाणसमरणाणि वा 17 गिद्धपिट्ठ मरणाणि वा 18