________________ पचक्खाण 106 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण प्रत्याख्यातृविवक्षितप्रत्याख्यानविषयो मनोगतो भावः प्रमाणं, न तु व्यञ्जनं शब्द इत्यर्थः / कुतोन व्यञ्जन प्रमाणम् ? यतश्छलनाछलमात्रं तद्ध्यञ्जनमतोऽप्रमाणम्, भावाननुरोधेन प्रवृत्तत्वात् / तदेवमागमेऽपि वचनस्याप्रामाएएनोक्तत्वात् यदि यावज्जीवावधिको मनसो भावस्त्वयेव्यते तदा वचनेनापि यावजीवम् इत्युचार्यता, किं मिथ्याग्रहेण ? इति / / 2545: विशे०अत एव-"नरभवजीवियमिह गयविसेसओ सेसय उहाजोग। जावजीवाभिगय, ता पच्चक्खामि सावज // 1 // " आ० म० 2 अ०। (16) अव्यक्तज्ञानोऽपि सपापः, तेनापि प्रत्याख्यातव्यम्सुपं मे आउमंतेणं भगवया एवमक्खायं-इह खलु पचक्खाणकिरिया णामऽज्झयणे, तस्सणं अयमढे पण्णत्तेआया अपचक्खाणी यावि मवति, आया अकिरियाकुसले यावि भवति, आया मिच्छासंठिया यावि भवति, आया एगंतदंडे यावि भवति, आया एगंतवाले यावि भवति, आया एगंतसुत्ते यावि भवति, आया अवियारमणवयणकायवक्के यावि भवति, आया अप्पमिहय-अपचक्खायपावकम्मे यादि भवति / एस खलु भगवता अक्खाए असंगते अविरते अप्पडिहयपचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले एतसुत्ते, से वाले अवियारमणवयणकायवक्के सविणमविण पस्सति / पावे य से कम्मे कज्जइ // 1 // इहास्मिन प्रवचने, सूत्रकृताङ्गे वा, खल्वितिवाक्यालङ्कारे। प्रत्याख्यानक्रिया नामाऽध्ययनं, तस्यमों वक्ष्यमाणलक्षणः। अततीत्यात्मा जीवः प्राणी, स चानादिमिथ्यात्वाविरतिप्रमादयोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्तात्प्रत्याख्यान्यपि। तत्राऽऽत्मन्नहणमपरदर्शनव्युदासार्थम्। तथाहि-सांख्यामामप्रत्युत्पन्न स्थिरैकस्वभाव आत्मा। स च तृणकुन्जीकरणेऽप्यसमर्थत या किश्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति / बौद्धानामप्यात्मन भावात् ज्ञानस्य चक्षणिकतया स्थितेरभा वात् कुतः प्रत्याख्यानक्रियेति / एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः / तथा सदनुष्ठानं क्रिया, तस्यां कुशलः क्रियाकुशलः, तत्प्रतिषेधादक्रियाकुशलोऽप्यारमा भवति / तथाऽऽत्मा मिथ्यात्वोदयसंस्थितो भवति / तथैकान्तेनाऽपराव् प्राणिनो दण्डयतीति दण्डः, तदेवंभूतश्चात्मा भवति / तथा असारताऽऽपादनाद्रागद्वेषाऽऽकुलितत्वाद् बालवद् बाल आत्मा भवति। सुप्तवत्सुप्तः। तथाहि-द्रव्यसुप्तः शब्दाऽऽदीन् विषयान्नजानाति हिताहितप्राप्तिपरिहारविकलश्च / तथा-भावसुप्तोऽप्या त्मैवंभूत एव भवतीति। एवमविचारणीयान्यशोभनतया निरुपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा / तत्र मनोऽन्तःकरण, वाग् वाणी, कायो देहः, अर्थयति पादकं पदसमूहाऽऽत्मकं वाक्यमेकं तिङ् न्तं सुवन्तं वा। तत्र वाग्ग्रहणेनैव वाक्यार्थस्य गतार्थत्वाद्यत्पुनर्वाक्यग्रहणं करोति तदेवं ज्ञापयति-इह वाग्व्यापारस्य प्रचुरतया प्राधान्यं, प्रायशस्तत्प्रवृत्यैव प्रतिषेधविधानेनतयोरन्येषां प्रवर्तनं भवति। तदेवमप्रत्या ख्यानक्रियः सन् आत्माऽविचारितमनोवाका यवाक्यश्चापि भवतीति। तथा-प्रतिहतं प्रतिस्खलित प्रत्याख्यात विरतिप्रतिपत्त्या पापकर्माऽसदनुष्ठानं येन सः प्रतिहतप्रत्याख्यातपापकर्मा, तत्प्रतिषेधादसदनुष्ठानपरश्वात्मा भवति। तदेवमेष पूर्वोक्ताऽसंयतोऽविरतोऽप्रतिहतप्रख्यातपापकर्मा सक्रियः सावद्यानुष्ठानः तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽगुप्तत्वाचात्मनः परेषां च दण्डहेतुत्वाद्दएडः, तदेवभूतश्च सन् एकान्तेन बालवबालः सुप्तवदेकान्तेन सुप्तस्तदेवं भूतश्च बालसुप्ततयाऽविचाराएयविचारितरमणीयानि परमार्थ विचारगुणया युक्तया वा विघटमानानि मनोवाकायवाक्यानि यस्य स तथा। यदि वापरसंबन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासुप्रवर्तते, तदेवंभूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते, तैनेवभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः // 1 // अत्र चाऽऽचार्याभिप्रायं चोदकोऽनूद्य निषेधयतितत्य चोयए पन्नवर्ग एवं वयासी-असंतएणं मणेणं पावएणं, अंसतीयाए वत्तीयाए पावियाए, असंतएणं कारणं पावएणं अह णं तस्स अमणक्खस्स अवियारमणवयकायव कस्स सुविणमवि अपस्सओ पावकम्मेणो कज्जइ / कस्स णं तं हेउं / चोवए एवं ववीति-अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जइ, अन्नयरीए वत्तिए पावियाए वत्तिवत्तिए पावे कम्मे कजइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कज्जइ। हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमवि पासओ, एवंगुणजातीयस्स पावे कम्मे कजइ / पुणरवि चोयए एवं वतीतितत्थ णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीयाए वत्तिए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवकस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ, तत्थ णं जं ते एवमाहंसु मिच्छा ते एवमाहंसु // 2 // (असंतएणं इत्यादि) अविद्यमानेनाऽसता मनसाऽसत्प्रवृत्तेनाऽशोभनेन / तथा-वाचा कायेन च पापेनाऽसता। तथासत्वान् घ्रतस्तथाऽमनस्कस्याऽविचारमनोवाक्कायवाक्यस्य स्वममप्यपइयतः स्वपनान्तिकं च कर्म नोपचयं यातीत्येवम व्यक्तविज्ञानस्याऽपि, पापं कर्म न वध्यते / एवंभूतविज्ञानेन पापं न क्रियत इति वावत्। कस्य हेतोः केन हेतुना केन कारणेन तत्पाप कर्म वध्यते? नात्र कश्चिदव्यक्तविज्ञानत्वात्पापकर्मबन्धहेतुरिति भावा। तदेवं वोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह(अन्नयरेणमित्यादि) कर्माऽऽश्रवद्वारभूतैर्मनोवाक्कायकर्मभिः कर्म बध्यत इति दर्शयतिअन्यतरेण क्लिष्टन प्राणातिपाताऽऽदिप्रवृत्त्या मनसा वाचा कायेन च तत्प्रत्ययिक कर्म बध्यतइति / इदमेव स्पष्टतरमाहघ्नतस्स त्त्वान्समनस्फस्य सविचारमनोवाकायवाक्यस्य स्वप्रमपि पश्यतः प्रस्पष्टवि ज्ञानस्थैतद्गुणजातीयस्य पापं कर्म बध्यते न पुनरेकेन्द्रियविक लेन्द्रियाऽऽदेः पापकर्म संभव इति। तेषां घातकस्य मनोवामा