________________ बारसंगी 1313- अभिधानराजेन्द्रः - भाग 5 बाल न भवति, न कदाचिन्न भविष्यति, भूता भवति भविष्यति च धुवा नित्या शाश्वती। दशा० 10 // बारससमञ्जियपुं० (द्वादशसमर्जित) एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिः सद्वादशप्रमाणः स्यात् तेषु। उत्पतौ द्वादशवृन्दपिण्डितेषु, भ०२ श०१० उ०। बारसावत्तन०(द्वादशावत) द्वादशाऽऽक्र्ताः सूत्राभिधानगर्भाः कायव्यापारविशेषाः यतिजनप्रसिद्धा यरिंमत वादशाऽऽवतम्। स०१२ सम० / द्वादशभिः कायव्यापारैर्युक्त कृतिकर्मणि, प्रव०२ द्वार। आव०। ध०। बारसाहपु० (द्वादशाऽऽख्य) द्वादशानामहां समाहारे, ज्ञा० 1 श्रु०१ अ०। बारसाहदिवसपुं० [ द्वादशा(ख्य)हदिवस] द्वादशानां पूरणो द्वादशः, स एवाऽऽख्यो यस्य य द्वादशाऽऽख्यः / स चासौ दिवसश्चेति विग्रहः / अथवा--द्वादशं च तदहश्चेतिद्वादशाहः। तन्नामको दिवसोद्वादशाहदिवसः। स्था०६ ठा0। द्वादशाऽऽख्यो दिवसो द्वादशाऽऽख्यदिवसः / अथवा द्वादशानामहां समाहारः द्वादशाहस्तस्य दिवसो, येनद्वादशाहः पूर्यते। जन्मदिनाद द्वादशेऽति "बारसाहदिवसे अयमेयारूवं गोणं गणनिष्फन नामधिज करेंति।" स्था०६ ठा० भ०। बारसी स्त्री० (द्वादशी) पक्षस्य द्वादशेऽहोरात्रो, विशे०। ज्यो०। द०प०। पुराणेषु द्वादशीशब्देनैकादशी उच्यते। स्था० 1 ठा०। बारह त्रि० (द्वादशन्) "क-ग-च-ज-त-द-प-य-0"।। 8.1 / 177 / / इत्यादिना दलुक् / प्रा०१ पाद। "संख्यागद्दे रः" / / 1 / 216 / / इति दस्य रः / व्यधिकेषु दशसु, प्रा०१पाद / बालपुं० (बाल) अभिनवप्रत्यग्रे, सूत्र०१श्रु०५ अ०१उ०।अचिरकालजाते, रा०। जन्मत आरभ्याष्टौ वर्षाणि यावद् शिशौ, ध०३ अधि०। ग० / प्रव० / पिं० / नि० चू० / विशे०। पं० चू० / 'आ षोडशाद् भवेद् बालो, यावत्क्षीरान्नवर्तकः। "आचा० 1 श्रु०२अ०१ उ०। सूत्रा०। बालप्रवज्या। बाल त्ति दारस्स इमा वक्खाणगाहा - तिविहो य होति बालो, उक्कोसो मज्झिमो जहण्णो य। एतेंसि पत्तेयं, तिण्हं पिपरूवणं वोच्छं॥२२७|| तिविहबालस्स पत्तेयं इमं वक्खाणं - सत्तऽट्ठगमुकोसो, छप्पण मज्झो तु जा चतु जहण्णे। एवं वयणिप्फणं, भावे उ वयाणुवत्ती वा / / 228 / / जम्मणतो सत्तऽवरिसो जो सो उक्कोसो बालो, छपंचवरिसो मज्झिमो, एगाऽऽदि जाव चउवरिसो एस जहण्णो / एयं वा लत्तं वततो निष्पन्नं प्रायसो भावे वताणुवत्ती भवति, वासबो वयोणाणुवत्तत्ति / / 228|| कह? जहा बालो सबालभावो / करगगाहा / अहवासद्दतो णव भेदोजहन्नजहन्नो, जहन्नमज्झो, जहण्णुक्कोसो। एवं मज्झुक्कोसेसु वि तिन्नि तिन्नि भेदा वत्तव्वा इमं तिविह बालकरण लक्खणं च उक्कोसो गाधा। उक्कोसो दट्ठणं, मज्झिमओ वा निवारितो संतो। जो पुण जहण्णवालो, हत्थोवाचितो विण विंठाति / / 226 / / जं पुण ते वारिता करेंति तं केरिसं ? गाहाछिदंतमछिंदंता, तिण्णि वि हरिताऽऽदि वारिता। उक्कोसा जति छिंदति, तणाणि पुण ठाति तो दिट्ठा // 230 // आदिसद्दातो पुढवादिसु आलिंण्णसिंचणतावणवीयणसंघट्टणाऽऽदि दहव्वा / उक्कोसो जति तेसु छेदणाऽऽदिसु पयट्टतितो गुरुणा अण्णेण वा दिट्टमेत्तो चेव अवारिओठायति / मज्झिमो पुण यदावारितोतदा टायति / जहण्णवालो जदा हत्थे घेत्तुं धरितो तदा ठायति, तहा वि वामहत्थेणं छिदति, पादेण वा। इयाणिं ते केरिस बाले मेरं करेंति, तिविहं बालल क्खण च भण्णतिमंडलगम्मि वि चरितो, एवं वा चिट्ठ चिट्ठति तहेव। मज्झिमओ मा छिंदसु, ठाइति ठाणं ण हिं चिट्टे॥२३१।। मंडल मा लिह त्ति मेरं अलंघित्ता एत्थ चिट्ठइत्ति भणितो ठिया निसन्ना निव्यिन्ना वा / हरिताऽऽदि वा अछिंदता उक्कोसो जहेब भणितो तहेव ठिलो। मज्झिमो वि हरिताऽऽदि छिंदतो जदा वारितो तदा चिट्ठति / मंडले विनिरुद्धो मेरे लंधित्तु पासे ण चिट्ठति, इमो जहण्णो। गाहादाहिणकरम्मि गहितो, वामकरणं स छिंदति तणाणि / न य ठाति तहिं ठाणे, अह रुन्भति विस्सरं रुयति // 232 / / हरिताऽऽदिसु पुव्वद्धं गतार्थ / जहन्नवालो मंडलेणं निरुद्धणं तम्मि मंडलठाणे च चिट्ठति, पाएण वा मंडलं भंजेति। अह बालो रुज्झति मंडले तो चड़प्फडंतो विस्सरं रोयति / / एसेवत्थो इमाए गाहाए भण्णति-- जह भणितो तह तु ट्ठिय, पढमो वितिएण फेडियं ठाणं / ततिओ ण ठाति ठाणे, एस विही होति तिण्हं पि॥२३३।। कंठा। एस तिण्ह विबालाणं सरूवे विपरूणाविही वक्खाआ इमं तिविह बालं जो पटवावेति तस्सं सिक्खावेंतस्स असिक्खाविंतरस वा इम पच्छित्तं। गाहा - अउणत्तीसा वीसा, एगुणवीसाय तिविहें बालम्मि। पढमें तवों वितिएँ मीसो, ततिए तव एम मूलं च / / 234|! उकोसवाले अउणतीसा, मज्झिमे धीसा, जहण्णे एगूणवीसा। पढ़म त्ति उक्कोसे जदा सव्वे तवट्टाणगता तया तेसु चेव ठाणेसु छेदो पयट्टेति, वितिए मज्झिमे तवछेदो जुगवं गच्छति, एयं मीसं भण्णति / ततिए त्ति जहण्णेण तवो चेव केवलो भवति, पव्वावेतस्स वा मूलं चेव।। उक्कोसवालस्स अउणत्तीसं तिज वुत्तं तस्सिमा चारणविही एगुणतीसं दिवसे, सिक्खार्वेतस्स मासियं लहुयं। उक्कोसगम्मि बाले, ते चेव असिक्खणे गुरुगा / / 235 / / अण्णे अउणत्तीसं, गुरुओ सिक्खमसिखे य चउलहुगा। पुणरवि अउणत्तीसं, लहुगा सिक्खेतरा गुरुगा / / 236 / / अण्णे वि अउणतीसं, गुरुगा सिक्खे असिक्ख छल्लहुगा / छल्लहुगा सिक्खम्मी, असिक्ख गुरुगा अउणतीसं॥२३७।। एमेव य छेदादी, लहुगा गुरुगा य होंति मासादी।