________________ बादर 1312- अभिधानराजेन्द्रः - भाग 5 बारसंगी पाणा / उड्डलोगे णं पंच बादरा एए चेव / तिरियलोगे णं पंच दर्शयति, विचित्रत्वात्कर्म शक्तरिति / कर्म०१ कर्म०। पं० सं०। पं० बायरा पण्णत्ता।तं जहा-एगिदिया जाव पंचिदिया। सं०।प्रव०। "अहे" इत्यादि सुगमम्, नवरमधऊर्ध्वलोकयोस्तैजसा बादरा न बादरणिगोयदव्ववग्गणा स्त्री० (बादरनिगोदद्रव्यवर्गणा) बादरनिगोदजीसन्तीति पञ्चैते उक्ताः, अन्यथा षट् स्युरिति, अधोलोकग्रामेषु ये बादरा वानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु प्रत्येकं ये जीवानन्तगुणाः स्तैजसास्तेऽल्पतया न विवक्षिताः, ये चोर्द्धकपाटद्वये ते उत्पत्तुकाम पुद्गलाः विस्रसापरिणामेनोपचयमायान्ति। तेषु, पं० सं०५ द्वार।क० प्र०। त्वेनोत्पत्तिस्थानास्थितत्वादिति। (उराला तस त्ति) त्रसत्वं तेजोवायु बादरबोंदिपुं० (बादरबोन्दि) बादरा बोन्दिः शरीर येषा ते बादरबोन्दयः। ष्वपि प्रसिद्धमस्ततद् व्यवच्छेदेन द्वीन्द्रियाऽऽदिप्रतिपत्त्यर्थमोराल बादरनामकर्मोदयवर्तिषु जीवेषु, बृ०१उ०३ प्रक० / ग्रहणम, ओरालाः स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं करण स्पर्श- बादरबोंदिधर पुं० (बादरबोन्दिधर) पर्याप्तत्वेन स्थूलाऽऽकार धरे, लक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच येषां ते / बादराऽऽकारधारिणि, म०५८ श० 4 उ० / सू० प्र० / स्था०। एकेन्द्रियाः पृथिव्याऽऽदयः एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो | बादरसंपराय पुं० (बादरसम्पराय) बादरा अकिट्टीकृताः सम्परायाः जातिविशेषश्च वाच्य इति एकेन्द्रिया इत्युत्कमिति / स्था० 5 डा० 3 सज्वलनक्रोधाऽऽदयो यस्मिन् सः। स्था० 8 ठा० / सङ्ख्येयानि उ०। (बादराः पृथ्व्यप्तेजोवायुवनस्पतिकायाः पृथिव्यादिशब्देषु) असारे, लोभखण्डान्युपशमयति। आ० म०१ अ०। अनिवृत्तिबायराऽऽख्यनज्ञा० 1 श्रु०१ अ०। वमगुणस्थानवर्त्तिजीवे, स०१४ सम०। उत्त०। एयस्सणं भंते! पुढवीकाइयस्स आउकाइयस्स तेउकाइयस्स बायरअपज्जत्तपुं० (बादराऽपर्याप्त) 'बादरअपजत्त' शब्दार्थे, स०१३ सम०। वाउकाइयस्स वणस्सइकाइयस्स कयरे काए सुव्वबादरे, कयरे बायरणाम न० (बादरनाम) 'बादरणाम' शब्दार्थे, कर्म०१ कर्म०। काए सव्वबादरतराए ? गोयमा ! वणस्सइकाइए सव्वबादरे, बायरणिगोयदव्ववग्गणा स्त्री० (बारदनिगोदद्रव्यवर्गणा) 'बादरणिगोयदवणस्सइकाइए सव्वबादरतराए ? एयस्स णं भंते ! पुढवीकाइ- व्ववग्गणा' शब्दार्थे, पं० सं० 5 द्वार। यस्स आऊकाइयस्स तेऊकाइयस्स वाउकाइयस्स कयरे बायरबोंदिपुं०(बादरबोन्दि) 'बादरबोदि शब्दार्थे, बृ०१ उ० 3 प्रक०। सव्वबादरे, कयरे काए सव्वबादरतरा ? गोयमा ! पुढवीकाइए | बायरबोदिधर पुं० (बादरबोन्दिधर) 'बादरबोंदिधर' शब्दार्थे, भ० 18 सव्वबादरे पुढवीकाइए सव्वबादरतराए 2 / एयस्स णं भंते ! श० 4 उ०। आऊकाइयस्स तेऊकाइयस्स वाउकाइयस्स कयरे काए बायरसंपराय पुं० (बादरसम्पराय) बादरसंपराय' शब्दार्थे स्था०८ ठा०। सव्वबादरे, कयरे काए सव्वबादरतराए ? गोयमा ! आउकाइए बायालीस स्त्री० (द्वाचत्वारिंशत्) व्यधिकायां चत्वारिशतसडख्यायाम, सव्वबादरे, आउकाइए सव्वबादरतराए 3 / एयस्स णं भंते ! कल्प०१ अधि०१क्षण। तेऊकाइयस्स वाउकाइयस्स कयरे काए सव्वबादरे, कयरे काए बार नं० (द्वार) "सका लवरामव (च)न्द्रे" ||चा२७६।। इति क्वचित्पसव्वबादरतराए ? गोयमा ! तेऊकाए सव्वबादरे, तेऊकाए | र्यायेण (कलमच बारं। टार गहमरखे पापाट। सव्वबादतरतराए। भ० 16 श० 3 उ०। बारत्तगपुं०(बारत्रक) बास्त्रकपुरराजस्याभयसेनस्यामात्ये. बृ०१ उ० बादरअपज्जत्त पुं० (बादराऽपर्याप्त) बादरत्ववति अपर्याप्तावस्थाऽऽपन्ने 1 प्रक० / आ० चू०। नि० चू०। पिं०। (बास्त्रकामात्यस्य प्रवज्याग्रहणम् जीवे, स०१ सम०। 'छड्डिय' शब्दे तृतीयभागे 1346 पृष्ठे उत्कम्) बादरणाम न० (बादरनामन) नामकर्मभेदे, यदुदयाजीवा बादरा भवन्ति, बारत्तगपुर न० (बारकपुर) बास्त्राकामात्याधिष्ठिते, नगरे आव० 4 अ०। बादरत्वं च परिणामविशेषः / कर्म० / न चक्षुर्ग्राह्यत्वमिष्ठ बादरस्याप्येकै- बारवई स्त्री० (द्वारावती) सौराष्ट्रदेशराजधान्याम्, यत्रा कृष्णो वासुदेव कस्य पृथिव्यादिशरीरस्य चक्षुर्गाह्यत्वाभावात्तस्माजीवविपाकित्वेन आसीदरिष्टनेमिश्च / नि०१ श्रु०३ वर्ग 1 अ० / आ० म०। सूत्रा० / जीवस्यैव कञ्चिद्भादरपरिणाम जनयत्त्येतन पुद्गलेषु, किंतु जीवविषा- प्रव० / आ० क० / अन्त० / आ० चू०। ('णिसढ' शब्दे चतुर्थभागे क्यप्येतत् शरीर पुद्गलेष्वपि काञ्चिदप्यभिव्यक्तिं दर्शयति। तेन बादराणां 2136 पृष्ट वर्णक उक्तः) बन्तरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणा ........ बारस त्रि० (द्वादशन्) व्यधिकेषु दशसु, औ०। उत्त०। जीवाविपाकिकर्मणः शरीरे स्वशस्किप्रकटनमयुक्तमितिचेत् / नैवं, * द्वादश त्रि० द्वादशसडख्यापूरके, औ०। जीवविपाक्यपि क्रोधो भूभङ्गत्रिबलीतरङ्गितालिकफलकक्षरत्-स्वेदज- बारसंगी स्त्री० (द्वादशाङ्गी) द्वादशानामङ्गानां समुदायरूपे लकणनेत्राऽऽद्यातामत्वपरुषवचनवेपथुप्रभृतिविकार कुपितनरशरीरेऽपि | प्रवचने, विशे० नैषा द्वादशाङ्गी कदाचिन्नासीत्. न कदाचि --