________________ बहेडअ 1311 - अभिधानराजेन्द्रः - भाग 5 बादर बहेडअ पुं० (विभीतक) वृक्षविशेषे, "अक्खो बहेडओ।'' पाइ० ना० | ध०२ अधि० अन्यत्रापि व्यवहारे निजस्वस्याऽवलनेधार्थमिदमिति 241 गाथा। चिन्त्यं, धर्मार्थिनाऽतः साधर्मिकैरेव सह मुख्यवृत्त्या व्यवहारोन्याय्य - बहेडय पुं० (विभीतक) 'पथि-पृथिवी-प्रतिश्रुन्मूषिकहरिद्रा स्तत्पाचे स्थितस्य निजस्वस्य धर्मोपयोगित्वसंभवात् तथाविभीतकेष्वत्' ||८1१८८इसोऽत्। प्रा० 1 पाद। एत्पीयूषाऽऽपीड परमत्सरमपि न कुर्यात, कर्माऽऽयत्ता हि भूतयः किं मुधा मत्सरेण बिभीतक-कीदृशेदृशे " 118 / 1 / 105 / / इतीत एत् / प्रा० 1 पाद / भवद्वयेऽपि दुःखकरेण ? तथा-धान्यौषधवत्राऽऽदिवस्तु-विक्रयार्थावपि स्वनामख्याते वृक्षभेदे, "आमलकानि हरीतक्यो विभीतकानि च दुर्भिक्षव्याधिर्वृद्धिवस्त्राऽऽदिवस्तुक्षयाऽऽदि जगदुःखकृत्सर्वथा त्रिफलाशब्देन व्यवह्रियन्ते भिषग्-भिः। वाच०। नाभिलषेत्, नापि देवात्तज्जातमनुमोदेत, मुधा मनोमालिन्याऽऽद्यापतेः / तदाहुःबाउल्ली स्त्री० (पुत्तली) पुत्तलिकायाम्, पाइ० ना० 117 गाथा। "उचि मुत्तूण कलं, दव्वाइकमागयं च उक्करिसं / बाड न० (बाट) एकधान्यनिष्पन्ने लोकप्रसिद्ध खाद्यभेदे, ध०२ अधि०। निवडिअमपि जाणतो, परस्स संतं न गिणिहज्जा / 1 // " बाढ त्रि० (बाढ) घनीभूते, "गाढ गाढ़ बलियं, धणियं दढं अइसएण उचित कल्लाशतं प्रति चतुष्फपञ्चकवृद्ध्यादिरूपा 'वयाजे स्याद् द्विगुणं अचत्थ।" पाइ०ना०६०गाथा। वित्तम्" इत्युक्तेर्द्विगुणद्रव्ये त्रिगुणधान्याऽऽदिरूपा वा ता, तथा-द्रव्यं बाण (देशी) सुभग-पनसयोः, दे० ना०६ वर्ग 97 गाथा। गणिमधरिमाऽऽदि, आदिशब्दात्तत्तद्गताने कभेदग्रहः, तेषां द्रव्याऽऽदीनां बाणिज्जन० (बाणिज्य) बणिग्जनोचिते, तं० / क्रयविक्रयस्वरूपे (प्रव०६ क्रमेण द्रव्यक्षयलक्षणेनाऽऽगतः संपन्नो य उत्कर्षोऽर्थवृद्धिरूपस्तं मुक्त्वा द्वार। ध०) व्यापारे, ध० / बणिजां बाणिज्यमेव मुख्यवृत्तयाऽर्थार्जनो शेषं न गृण्हीयात, कोऽर्थ ? यदि कथञ्चित्पूगफलाऽऽदिद्रव्याणां क्षयाद् पायः श्रेयान् / पठ्यतेऽपि 'महुमहणस्स य वच्छे, न चेव कमलायरे द्विगुणाऽऽदिलाभः स्यात्तदा तमदुष्टाऽऽशयतया गृण्हाति न त्वेतचिन्तयेसिरी वसई / किं तु पुरिसाण ववसायसायरे तीरसुहडाणं / / 1 / / " त्सुन्दरं जातं यत्पूगफलाऽऽदीनां क्षयोऽभूदिति / तथा निपतितमपि वाणिज्यमपि स्व सहायनीबीबलस्व-भाग्योदयकालाऽद्यनुरूपमेव परसत्कं जानन्न गृह्णीयात्, कलाऽन्तराऽऽदौ क्रय-विक्रयाऽऽदौ च देशकुर्याद् अन्यथा-सहसा त्रुट्याद्यापत्तेः / वाणिज्ये व्यवहारशु द्धिश्च कालाऽऽद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्यः। ध० द्रव्यक्षेत्रकालभावभेदाच्चतुतित्रा द्रव्यतः दञ्चदशकाऽऽदानाऽऽदि 2 अधि० / (परवञ्चने का हानिरिति 'परवंचण' शब्देऽस्मिन्नेव भागे बह्वारम्भाऽऽदिनिदानं भाण्डं सर्वाऽऽत्मना त्याज्यं, स्वल्पाऽऽरम्भ एष 545 पृष्ठे दर्शितम्) वाणिज्ये यतनीयम्, दुर्भिक्षाऽऽदावनिर्वाह तु यदि बह्वारम्भं खरकर्मा बाणियकम्मंत न० (बाणिजकान्त) यत्र वाणिज्यार्थ बहवो मिलन्ति ऽऽद्यप्याचरति, तदाऽनिच्छुः स्वं निन्दन सशूक्रतयैव करोति। लोकास्तादृशे स्थाने, दशा० 10 अ०। यदुक्तं भावश्रावकलक्षणे बाणियग पु० (बाणिजक) बणिजि, प्रश्न० 2 आश्र0 द्वार / आचा०। "वल्लइ तिव्वाऽऽरंभ, कुणइ अकामो अनिव्वहंतो च / बृ०। 'पिहुडे ववहरंतस्स, बाणियओ देइ धूयर / ' 'उत्त० 21 अ० / थुणइ निरारंभजणं, दयालुओ सध्वजीवेसु / / 1 / / कल्प० / आ० म०। धन्ना य महामुणिणो, मणसा वि करति जे न परपीड। बाणियग्गाम पुं० (वाणिजग्राम) दूतीपलाशकचैत्योपशोभिते मगधदेशीये आरंभपावविरया, भुंजंति तिकोडिपरिसुद्धं / / 2 / / " नगरे, भ० 11 श० 3 उ० / निश्चयाद् द्वादशवर्षारात्रान् (कल्प०१ अदृष्टमपरीक्षितंच पण्यं न स्वीकार्य, समुदितंशङ्काऽऽस्पदं च समुदितैरेव अधि०६क्षण / आ० चू०) यत्रोज्झितकपुत्रा आसीत् (स्था० 10 ठा० / ग्राह्य, न त्वेकाकिना, विषमपाते तथैव सहायकऽऽदिभावात् / क्षेत्रतः आ०म० / विपा०) आनन्दनामा श्रमणोपासकश्चा सीत्। उपा०१ अ० स्वचक्रपरचक्रमान्द्यव्यसनाऽऽद्युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रो आ० चू० व्यवहार्य, न त्वन्या बहुलाभेऽपि कालतोऽष्टाहिकात्रयपर्वतिथ्यादौ / बाणियधम्म पुं० (वणिगधर्म) बणिग्न्याये, बृ०। ('अट्ठजाय' शब्दे व्यापारस्त्याज्यः, तथा वर्षाऽऽदिकालविरुद्धोऽपि व्यापारस्त्याज्यः, प्रथमभागे 241 पृष्ठे एको वणिग्नयाय उदाहृतः) भावतस्त्वनेकधा क्षत्रियऽऽदिभिः सायुधैः सह व्यवहारः स्वल्पोऽपि प्रायो बाणी स्त्री० (बाणी) बचने, दश०७ अ०। न गुणाय, उद्धारके च नटविटाऽऽदिविरोधकारिभिः सह न व्यवहार्य, कलाऽन्तरव्यवहारोऽपि समधिकग्रहणकाऽऽदानाऽऽदिनैवोचितोऽन्यथा बादर त्रि० (बादर) अतिबहलतरे, जी०३ प्रति 4 अधि० / भ० / नि० तन्मार्गणाऽऽदिहेतु क्लेशविरोधधर्महान्याद्यनेकानर्थ प्रसङ्गात् चू० / बादरनामकर्मो दयाचक्षुर्गाह्यतां गते पृथिवीकायाऽऽदौ, प्रज्ञा०१ अनिर्वहस्तु यदि उद्धारके व्यवहरति, तदा सत्यवादिभिरेव सह, पद। प्रश्न०। पा० / स्थूरे, आ० / येषां बादरः परिणामः / स्था० 2 ठा० 3 उ०॥ कलाऽन्तरमपि देशकालाऽऽद्यपेक्षयैकद्विकत्रिकचतुष्कपञ्चकवृद्धयादिरूप विशिष्टजनानिन्दितमेव ग्राह्यां, स्वयं वा वृद्ध्या धने गृहीते अधोलोकाऽऽदिषु बादराः। बादरजीवकायान् प्ररूपयन् सूत्रात्रयमाह - तद्दायकरस्यावधेः प्रागेव देयं, जातु धनहान्यादिना तथाऽशुक्तोऽपि अहेलोगे णं पंच बादरा पण्णत्ता / तं जहा-पुढविकाइया, शनैश्शनैस्तदर्पण एव यतते, अन्यथा विश्वासहान्या व्यवहारभङ्ग प्रसङ्गः। / आउकाइया, बाउकाइया, वणस्सइकाइया, उराला तस.