________________ पचक्खाण 107 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण वाक्यालड़कारे न भवति न जायते, एतत्प्रत्याख्यानम्। कुत इत्याह- शक्तिक्रियाऽनुमतिकालपरिमाणस्येदानीं स्वयमेवाभ्युपगमादिति / क्वचिद्देशे काले वा, सर्वभोगादिति संबन्धः / नियमेनावश्यतया / कुत यदुक्तम-"तं दुट्ट आसंसा होइ।" इति। अत्राऽऽह--(आसंसेत्यादि) ननु एतदेवमित्याह- मिथ्या विरत्यपेक्षया विपरीततया संसज्जितं सामस्त्येन शक्तिरुपे अपरिमाणेऽपि त्वयेष्यमाणे आशंसादोषस्तदवस्थ एव, प्रगुणितम्। पाठान्तरेण- "संसेजितं' जीवेन स्वप्रदेशेषु संबन्धितम्, शक्तरुत्तरकालमिदं सेविष्ये इत्याशंसायाः तदवस्थत्वादिति।।२५३५।। सन्कर्म चारित्रमोहाऽऽदितत्तथा, तरमान्मिथ्यासंसज्जितकर्मतो मिथ्या- शक्तिरुपे परिमाणेऽभ्युपगम्यमाने न केवलं भवतः स्वपक्षहानिः, किं संजितकर्मतो वा। तथा तेन केनापि विशिष्टेन प्रकारेणाशकटाऽऽदावपि त्वन्येऽपि दोषाः। के ? इत्याहशकटाऽऽद्याकारत्वेन तत्कल्पनाऽऽदिना, सर्वेषां समस्तानामसंभाव्य- जह न भयभंगदोसो, मयस्स तह जीवओ वि सेवाए। मातभोगभावाना शकटाऽऽदिप्रत्याख्येयार्थाना भोगः सर्वभोगस्तस्मात्। वयभंगनिब्भयाओ, पच्चक्खाणाणवत्था य / / 2536|| इति माथाऽऽर्थः / 46 // इत्तियमेत्ती सत्ती, ति नाइयारो न यावि पच्छित्त। नन्वेवमपि प्रत्याख्यानं निष्फलमेव, मिथ्यासंसज्जितकर्मतः सर्वस्य नय सव्वव्वयनियमो, एगेण वि संजयत्त त्ति॥२५३६।। भोगभावेनावश्यतया तस्य भङ्गसंभयादि यथा मृतस्य पञ्चत्वमुपगतस्य सुरलोकादौ सुरकामिनीसंभोगाऽऽदित्याशङ्कयाऽऽह भोगान् भुजतोऽस्मत्पक्षे दोषो न भवति तथा शक्तिरुपमपरिमाणविरईए संवेगा, तक्खयओ भोगविगमभावेण / मभ्युपगच्छवस्तब मते जीवतोऽपि भोगोपसेवायां न दोषः प्राप्नोति, सफलं सव्वत्थ इम, भवविरहं इच्छमाणस्स / / 50|| एतावत्येव मम शक्तिः, अतो मत्प्रत्याख्यानस्य पूर्णत्वान्जीवन्नपि विरतेः प्रत्याख्येयार्थेषु निवृत्तिपरिणामाद्धेतोः / तथा संवेगाद्विरति भुनज्मि भोगान, इत्यभिप्रायवतस्तदभ्युपगमेन जीवतोऽपि भोगानाप्रतिपत्तिकारणभूतान्मोक्षाभिलाषरुपाध्यवसायात्। किमित्याह-तस्य सेवमानस्य दोषानुषङ्गोन स्यादित्यर्थः। न चैतद् दृष्टमिष्ट वा जिनशासने। मिथ्यासंसजितकर्मणः क्षयस्तत्क्षयस्तस्मात्तत्क्षयतः कारणात् / किं चेत्थमभ्युपगमे एतावती मम शक्तिः, इत्यवष्टम्भक्तो व्रतभङ्गनिर्भयकिम् ? भोगस्य विरतिविबाधकस्य कर्मजन्यस्य प्रत्याख्यानार्थोप त्वात्प्रत्याख्यानानवस्थैव स्याद्, एतावती मम शक्तिः, इति भोगासेवभोगस्य, विगमभावो वियोगसत्ता भोगविगमभावस्तेन हेतुना, सफलं फ नात्पुनः प्रत्याख्यानात्पुनरप्यासेवनात्पुनः प्रत्याख्यानादिति। किं चलवत् / सर्वत्र सर्वेषु विद्यमानाविद्यमानेष्वर्थेषु, इदं प्रत्याख्यानम् / व्रतानामतिचारः, तदाचरणे च प्रायश्चित्तम, एकव्रतभङ्गे सर्वव्रतभङ्ग नियमेन सर्वाण्यपि ब्रतानि पालनीयानीति / / 2536 / / यदागमरुढं कस्येन्याह-भवविरहं संसारवियोगम्, इच्छतोऽभिलषतः, तदन्यस्य हि तत्सर्वमपि भवदभिप्रायेण न प्राप्नोतीति सयुक्तिक दर्शयन्नाह (इत्तियप्रत्याख्यानाप्रतिपत्तेः / प्रतिपत्तावपि सांसारिकफ लसाधकत्वात् मेत्तीत्यादि) एतावत्येव मम शक्तिर्नाधिका, इत्यध्यवसायेन प्रतिसेवां परमार्थतरतन्निष्फलमेवेति गाथार्थः / / 50 // पञ्चा० 5 विव०। श्रावकस्य कुर्वतोऽपि साधोः शक्तयपरिमाणवादिनो भवतोऽभिप्रायेण नातिचारो, प्रलिक्रमणम्। ध०२ अधि०। (प्रत्याख्यानविषये निहवेन सह विप्रतिपत्तिः नचाऽपिव्रतभङ्गः, न चापि प्रायश्चित्तम. तथा सर्वव्रतपरिपालननियमश्च 'अबद्धिय' शब्दे प्रथमभागे 681 पृष्ठे दर्शिता) न स्यात्, शक्त्यवष्टम्भाद, एकव्रतपरिपालनेनापि त्वदभिप्रायेण संयत(१५) यदुक्तम्-प्रत्याख्यानपरिणाममेव विधीयमानं श्रेयो भवति, इति / त्वादिति // 2537 // तत्र प्रतिधीयते - अथ सर्वाऽप्यनागताद्धा अपरिमाणमपि द्वितीयो विकल्प इष्यते, सोऽपि किमपरिमाणं सत्ती, अणागयद्धा अहापरिच्छेओ?| नयुक्त इति दर्शयन्नाहजइ जावदत्थि सत्ती, तो नणु सचेय परिमाणं / 2534 // अहवा सव्वाणागय-कालग्गहणं मयं अपरिमाणं। सत्तिकिरियाणुमेओ, कालो सूरकिरियाणुमेओ व्व। तेणापुन्नपइन्नो, मओ विभग्गव्वओ नाम // 2538|| नणु अपरिमाणहाणी, आसंसा चेव तदवत्था॥२५३५।। सिद्धो वि सजओ चिय, सव्वाणागयद्धसंवरधर त्ति। किमिद नामाऽपरिमाणम् ? किं शक्तिर्यावच्छवनोमीत्यपरिमाणम् ? उत्तरगुणसंवरणा-भावो चिय सव्वहा चेव / / 2536 / / उत सर्वाऽप्यनागताद्धा, आहोस्विदपरिच्छेदः? इति त्रयी गति : / तत्र अथ सर्वस्याप्यनागतकालस्य ग्रहणमपरिमाणं भवतः तेन तर्हि यदि याददरित शक्तिस्तावदहमिदं न सेविष्ये इत्यपरिमाणमिष्यते, मृतोऽपि देवलोकाऽऽदौ भोगानासेवमानः, 'नाम' इत्यामन्त्रणे। अहो ततस्तहिं ननु स्व शक्तिः परिमाणमापन्नम्, अतो यदेव निषिध्यते भगवत एव साधुः, अपूर्ण प्रतिज्ञत्वात्, सर्वमप्यनागतकालं तदेवाभ्युपगतानिति / / 2534 / / कुतः ? इत्याह- (सत्तीत्यादि) तदपरिपालनादिति सुव्यक्तमेवेति।।२५३५|| अपि चैवं सिद्धोऽपि संयत 'यावच्छक्नामि तावदिदं न सेविष्ये' इत्येवंभूतया हि शक्तिक्रियया / एव प्राप्नोति, सर्वानागताद्धासंवरधरत्वाद्, अस्यापि सर्वाद्धागृहीप्रत्याख्यानस्यावधिभूतः काल एवानुमीयतेयावन्तं कालं शक्तिस्तावन्तं तप्रत्याख्यानकालाभ्यन्तरवर्तित्वादित्यर्थः, यावजीवगृहीतविरतिकालमिदं न सेविष्ये इत्यर्थः। दृष्टान्तमाह-यथा सूर्याऽऽदिगतिक्रियया कालाभ्यन्तरवर्तिसाधुवदिति दृष्टान्तः स्वयमेव द्रष्टव्यः / भवतु सिद्धः समयाबलिकाऽऽदिः कालोऽनुमीयते, तथाऽत्रापि शक्ति क्रियया संयतः, कोदोषः? इति चेत् / तदयुक्तम्, "सिद्धे नोसंजयए, प्रत्याख्यानावधिकाल इत्यर्थः / अस्त्वेवमिति चेत् / तदयुक्तम् यतो नोअसंजयए. नोसंजयासंजए।" इति वचनादिति। अपि च-अन्योऽपि नन्वेवं सति त्वया प्रतिज्ञातस्याऽपरिमाणपक्षस्य हानिः प्राप्नोति, ___ दोषः। कः? इत्याह-(उत्तरगुणेत्यादि) उत्तरगुणः पौरुषीपुरिमा