________________ बलिया 1263 - अभिधानराजेन्द्रः - भाग 5 बह बलिकया छर्दितानाम्, दुर्बलिकाबलिके उदूखलशूर्पा सम्भाव्यते। आ० गुडूची --- कूष्माण्डीतुम्बी पुष्पफलीप्रभृतिषु, जं०२ वक्ष० / वनस्पतिम०१ अ०। भेदेषु, जी०१ प्रति०। बलिवइसदेव न० (बलिवैश्वदेव) बलिना वैश्वानरपूजायाम्, "बलिवइ भेदा:-- सदेवे करेइ। बलिना वैश्वानरं पूजयतीत्यर्थः / भ० 12 श०२ उ०। से किं तं बल्लीओ ? बल्लीओ अणेगविहाओ पण्णत्ताओ। तं आव० / नि०। आ० म०। जहाबलिस न० (बडिश) डो लः / / 8 / 1 / 202 / / इति डस्य लः / 'बडिस / "पूसफली कालिंगी, तुंबी तपुसी य एल बालुंकी। बलिस / ' मत्स्यबन्धनवंश्याम, प्रा०१ पाद। घोसातई पडोला, पंचंगुलिआ य णाली य / / 26 / / बलिस्सह पुं० (बलिस्सह) स्वनामख्याते महागिरिशिष्ये, कल्प० 2 कंगूलया कदुइया, कंकोडइ कारिएल्लई सुभगा। अधि० 8 क्षण। "तत्तो कोसियगुत्तं, बहुलस्स सरिव्वयं वंदे / " तत्र कुवहा य वागली पव्वबल्ली तह देवदाली य / / 27 / / महागिरी प्रधानशिष्यावभूताम् / तद्यथा बहुलो, बलिस्सहश्च / तो च अप्फोडा अइमुत्तय, नागलया कण्हसूरबल्ली य! द्वावपि यमलभ्रातरौ कौशिकगोत्रौ च, तयोरपि च मध्ये बलिस्सहः संघट्ट सुमिणसा वी, जाइसुमिण कुविंदबल्ली य॥२८॥ प्रवचनप्रधान आसीत्, अतस्तमेव निनंसुराह -ततोमहागिरेरनन्तरं मुद्दिय अंबाबल्ली, वीराली जियंति गोबाली। कौशिकगोत्रं बहुलस्य सदृशक्यसं समानवयसं, तयोरपि यमलभ्रातृ धाणी सामाबल्ली, गुंजाबल्ली य वत्थाणी॥ 26 // त्वादन्दे नमस्करोमि / नं०। ससवि दुगोत्तफुसिया, गिरिकण्णइ मालुया य अंजणई। बलीवद्द पुं० (बलीवर्द) पुङ्गवे, स्था० 4 ठा०२ उ० / दहफुल्लइकागणिया, गलोय तह अक्कवोंदी य / / 30 // " जे यावणे तहप्पगारा सेत्तं बल्लीओ। प्रज्ञा०१ पद। बलुल्लड न० (बल)"योगजाश्चैषाम् // 841430 // अपभशे अडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेऽपि म०६ / आचा०। ज्ञा० / सू०। स्था० / जी०। स्वार्थे भवन्ति, अनेन डुल्लडडप्रत्ययः / डित्वादकारलोपः / सामर्थ्य लोमसिय तउसि मुहिय, तंबोलादीय बल्लीतो / / 42 / / लोमशिका त्रापुपिका तम्बूलिका इत्येवमादिका वल्ल्यः / व्य०६ उ०। उदाहरणम्-"साभिपसाउ सलजु पिउ, सीमासंधिहि वासु। पेविखवि बव्वाह (देशी) दक्षिणहस्ते, दे० ना० 6 वर्ग 86 गाथा। बाहु बलुल्लड़ा, धण मेल्लइ नीसासु / / 1 / / ' एवं बाहुबलुल्लडउ। अत्र बह पुं० (बध ) हनन, बधः / शिरश्छेदाऽऽदिसमुद् भूतपीडायाम, विशे० / त्रयाणां योगः। प्रा०४ पाद। औ० / कम्बाऽऽदिघाते, उत्त० 1 अ०। यष्टयादिताडने, ज्ञा०१ श्रु०२ *बले अव्य० / "बले निर्धारणनिश्चययोः" / / 8 / 2 / 165 / / बले अ० / स० उत्त० / आव०। श्रा० / हिंसायाम, ज्ञा०१ श्रु०१७ अ०। इति निर्धारणे निश्चये च प्रयोक्तव्यम्। निर्धारणे, "बले पुरिसोधणजओ लकुटाऽऽदिप्रहारे व्य०६ उ०। भ०। आचा०। प्रब०। कृतकारितानुमखत्तिआण।" निश्चये, 'बले सीहो।' सिंह एवायम्। प्रा० 2 पाद। तिभि रुपमर्दनाऽऽदिके, आचा० 1 श्रु०१ अ० 2 उ० / पाणिलत्ताबल्ल पुं० (बल्ल) निष्पावे, स्था० 5 ठा० 3 उ० / प्रव०।गुज्जात्रायपरिमिते कशाऽऽदिभिस्ताडने, आव० 4 अ०। प्राण्युपमर्द, सूत्र०२ श्रु०६ प्रतिमानभेदे, "गुञ्जात्रायेण बल्लः स्यात्, गद्याणे तेच षोडशा" वाच०। अ०। मारणे, प्रश्न०१ आश्र० द्वार / विनाशे, प्रश्न०५ संव० द्वार। बल्लई स्त्री० (बल्लकी) वीणाविशेषे, प्रश्न०५ संव० द्वार। राण ज०। द्विपदाऽऽदीनां निर्दयताडने, ध०२ अधि० / प्रश्न० / दश० / बल्लभ त्रि० (बल्लभ) इष्टे, पञ्चा०२ विव०। दयिते, आचा०१ श्रु०२ कशाऽऽदिभिर्हनने, पञ्चा०१ विव०।"क्रयेण क्रायको हन्ति, उपभोगेन अ०३ उ० / आ० म०। "नारीणं होह बल्लहो।" अनु० / "हरे खादकः / घातको बधचित्तेन, इत्येष त्रिविधो बधः // 1 // दश०१ बहुबल्लहो।" प्रा०२ पाद। अ० / क्रुधाबधः स्थूलाऽदत्ताऽऽदानविरतेराद्योऽतिचारः / बधः चतुष्पदाबल्लभराय पुं० (बल्लभराज) चौलुक्यवंशीये मूलराजादनन्तरे अणहि ऽऽदीनां लगुडाऽऽदिना ताडनम् / स च स्वपुत्राऽऽदीनां विनयग्राहणार्थ (ल)ल्लपट्टनराजे, ती०२२ कल्प०। क्रियते / ध०२ अधि० / बधो द्विपदानां चतुष्पदानां वा स्यात्. सोऽपि बल्लर न० (बल्लर) क्षेत्रविशेषे, प्रश्न०२ आश्र० द्वार / हरितस्थाले, सार्थकोऽनर्थको वा / तत्राऽनर्थकस्तावद्वि धातुं न युज्यते, सार्थकः उत्त०१६ अ01 गहने, उत्त 16 अ०। "बल्लराणि पलीवेजा।" आव० पुनर सौ द्विविधः-सापेक्षो, निरपेक्षश्च। तत्रा निरपेक्षो निर्दयताडनं, स 4 अ०। नकर्तव्यः / सापेक्षः पुनः श्रावकेणाऽऽदित एव भीतपर्षदा भवितव्यं, यदि बल्लव पुं० (बल्लव) गोपे, को०। पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्तवा लत्तया दवरकेण वा बल्लह त्रि० (बल्लभ) 'बल्लभ' शब्दार्थे , पञ्चा०२ विव० / सुकृदद्विर्वा ताडयेत्। ध०२ अधि०। बलदेवस्य रेवतीकुक्षि सम्भवे पुत्रे, बल्लहराय पुं०(बल्लभराज) 'बल्लभराय' शब्दार्थे, ती० 25 कल्प। स चारिष्टनेमेरन्तिके प्रव्रज्य सर्वार्थे उपपद्य सेत्स्यतीति। नि०१श्रु०५ बल्ली स्त्री० (बल्ली) अपुषी वालुङ्की को शातकी कालिङ्गी नागबल्ली- | वर्ग 4 अ०।