________________ बलि 1262 - अभिधानराजेन्द्रः - भाग 5 बलिया (कहि णमित्यादि (जहेव चमरस्स त्ति) यथा चमरस्य द्वितीय शताष्ट- ताप्रतिबद्ध समस्त-सूत्रातिदेशायाऽऽह - (सव्वं तहेव निरवसेसं ति) मोद्देशकाभिहितस्य सुधर्मसभास्वरुपाभिधायकं सूत्र तथा बलेरपि सर्वथा साम्यपरिहारार्यमाह (नवरमित्यादि) अयमर्थ :-चमरस्य वाच्यम्, तचतत एवावसेयम्। (एवंपरिमाणं जहेव त्ति) (तिगिच्छिकूडरस सागरोपमस्थितिः प्रज्ञप्तेत्युक्तं, बलेस्तु सातिरेक सागरोपमस्थितिः त्ति) यथा चमरसत्कस्य द्वितीयश ताष्टमोद्देशकाभिहितस्यैव तिगिच्छि- प्रज्ञप्तेति वाच्यमिति / भ० 16 श० 6 उ० / षष्ठवासुदेवस्य पुरुष कूटाभिधानस्योत्पात पर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य पुण्डरीकस्य प्रतिशत्रौ, आव०१०। ति०। प्रव० / ती०। वाच्यं, तदपितत एवावसेयम्। (पासायवर्डिसगस्स वितं चेव पमाणं ति) बलिअपुं० (बलिक) कठिने, "गाढ बाढं बलिअंधणिवं दढं अइसएण यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोत्पातपर्वतो परिवर्तिनः | अचत्था' पाइ० ना०६० गाथा। प्रासादावतंसकस्य तदेव बलिसत्कस्याऽपि रुचकेन्द्राभिधानोत्पात- बलिअब्भत्थणन० (बल्यभ्यर्थन) बलेचिने, "वलिअब्भत्थणे महुमपर्वतोपरिवर्तिनस्तस्य तदन्यदपि द्वितीयशतकादेवावसेयम्। (सीहासण हणु.लहूईहूआ सोऽइ। जइ इच्छह बडुत्तणउ, देहुम मग्गहु कोइ॥१॥" सपरिवार बलिस्स परिवारेणं ति) प्रासादावतंसकमध्यभागे सिंहासन बलेरभ्यर्थन सोऽपि मधुमथनो नारायणोऽपि लघुकीभूतः। अथयदीच्छथ बलिसत्कं, बलिसत्कपरिवारसिंहासनोपेतवाच्यमित्यर्थः / तदपि द्वितीय वृद्धत्त्वं बृहत्त्वं तर्हि परं ददत, कोऽपि मा मार्गय इत्यर्थः / प्रा० 4 पाद। शताष्टमोद्देशकविवरणोक्तचमरसिंहासनन्यायेन वाच्यं केवलं तत्र चमरस्य बलिउट्ठ पुं० (बलिपुष्ट) काके, "बलिउहा रिट्ठा बु-ऊणा च ढंका य सामानिकाऽऽसनानां चतुःषष्ठिः सहस्राऽऽत्मरक्षा ऽऽसनानां तु तान्येव कायला काया।" पाइ० ना 44 गाथा। चतुर्गुणान्युक्तानि, बलेस्तु सामानिकाऽऽसनानां षष्टिः सहस्राण्यात्म बलिकडा स्त्री० (बलिकृता) साधुनिमित्तं कूराऽऽदिना विशोधिकोटिं रक्षाऽऽसनाना तु तान्येव चतुर्गुणा नीत्येतावान् विशेषः / (अट्ठो तहेव गमितायां वसतौ, स्था०५ ठा०२ उ०। ग०। या संयतनिमित्तं बलिः नवरं रुयगिंदप्पभा इति) यथा तिगिच्छिकूटस्य नामान्वर्थाऽभिधायक कृतः। बृ० 1 उ०। वाक्यं तथाऽस्याऽपि वाच्यं, केवल तिगिच्छिकूटान्वर्यप्रश्नस्योत्तरे बलिकम्म न० (बलिकर्मन) देवताऽऽदिनिमित्ते (सूत्र०२ श्रु०२ अ०) यस्मात्ति-गिच्छिप्रभाण्युत्पला ऽऽदीनि तत्रा सन्ति तेन तिगिच्छिकूट लोकरुढे (उपा०७ अ०) उपहारोपढौकने, उपा०७ अ०। इत्युच्यते इत्युक्तमिह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुच बलिचंचा स्त्री० (बलिचञ्चा) वैरोचनेन्द्रस्य बलेः राजधान्याम्, भ० 3 श० 1 उ०। केन्द्रस्तुरत्नविशेष इति / तत्पुनरर्थतः सूत्रमेवमध्येयम-"से केणद्वेणं बलिपाहुडिया स्त्री० (बलिप्राभृतिका) बलिरुपे प्राभृतिका दोषदुष्टेऽन्ने, भंते! एवं बुधइ-रुयगिंदे रुयगिंदे उप्पायपव्वए? गोयमा! रुयगिदेणं बहूणि "बलिणहुडिया नाम अग्गिम्मि छुब्भति चउदिसिं वा अचणिं न करेति, उप्पलाई पउमाई कुमुयाई० जाव रुयगिंदवह्याई रुयगिंदलेसाई ताहे साहुस्स देति, तं न वट्टति।' आ० चू० 4 अ०। आव०। रुयगिंदप्पभाई से तेणट्टेणं रुयगिंदे रुयगिंदे उप्पायपव्वए ति।" (तहेव बलिपेढिया स्त्री० (बलिपीठिका) प्रतिमापूजनावसरे वासोगिरण थाने, जाव त्ति) यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यम् / "तीसे ण सानंदाए पोक्खरिणीए उत्तरपुरच्छिमेणं महया बलिपेढिया तचेदम् - "पणपण्णं च कोडीओ पण्णासं च सयसहस्साई पण्णासंच पण्णत्ता।" रा०। सहस्साई वीईवइत्ता इमं च रयणप्पभं पुढविं ति। (पमाणं तहेव प्ति) बलिमादिन० (बल्यादि) उपहारप्रभृतौ, पञ्चा०६ विव०। यथा चमरचञ्चायाः / तच्चेदम्-''एग जोयणसयसहस्सं आयाम बलिमुह पुं० (बलिमुख) "साहामओ बलिमुहो पवंगमो वाणरो कई विक्खंमेणं तिणि जोयणसयसहस्साई सोलसयसहस्साई दोषिण य पवओ।" कपौ, पाइ० ना०४३ गाथा। सत्तावीसे जोयणसए तिपिण य कोसे अट्ठावीसं च धणुसयं तेरसयं अंगुलाई बलिय त्रि० (बलिक) बलमस्यास्तीति बलिकः / भ० 12 श०३ उ० / अद्धगुलयं च किंचि विसेसाहियं परिक्खेवेणं पण्णत्त ति।" (जाव बलवति, बृ०६ उ० / प्राणवति, स्था० 4 ठा०३ उ०। रा०। अत्यर्थे, बलिपेढस्सत्ति) नगरीप्रमाणा भिधानानन्तरं प्राकारतद्वारोपकारिक बृ०३ उ०। लयनप्रासादावत सकसुधर्मसभाचैत्यभवनोपपात सभाइदाभिषेक बलित त्रि० चलिते, ज्ञा०१ श्रु०८ अ०। बलयः संजातोऽस्य बलितः। सभाऽलङ्कारिकसभाव्यवसायसभाऽऽदीनां प्रमाण स्वस्वरुपंचतावद्वाच्य जी० 3 प्रति०४ उ० / प्रश्न० / वृते, रा०। आ० म०। यावद्वलिपीठस्य, तच स्थानान्तरादवसेयम्। (उववाओ त्ति) उपपात बलियतर न० (बलिकतर) गाढतरे, भ०६ श०३३ उ०। ज्ञा०। सभायां बलेरुपपातवक्तव्यता वाच्या। सा चैवम्-"तेणं कालेणं तेणं बलियत्तन० (बलिकत्व) बलमस्यास्तीति बलिकस्तदूभावो बलिकत्वम् / समएणं बली वइरोयणिंदे अहुणोववण्णमेत्तए समाणे पंचविहाए पज्जत्तीए सबलतायाम्, केषाञ्चित् अपापिना बलिकत्वं, केषाञ्चिद् पापिनां पजत्तभावं गच्छइ।'' इत्यादि। (जाव आयरक्ख त्ति) इह यावत्करणा- दुर्बलिकत्वं साध्विति / भ०१२ श०२ उ०। ('जयंती' शब्दे चतुर्थभागे दभिषेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धाऽऽयतन प्रतिमाऽऽद्यर्चनं 1416 पृष्ठे दर्शितम्) सुधर्मसभागमनं, तत्रस्थस्य च तस्य सामानिका अगमहिष्यः पर्षदोऽ- 1 बलिया स्त्री० (बलिका) बलवत्याम, व्य० 4 उ० / उपचितमा नीकाधिपत्तयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यम्। एतद्वक्तव्य- सशोणितायाम, बृ० 3 उ० / शूर्भे , दुर्वलिकया कण्डिताना