________________ बला 1261 - अमिधानराजेन्द्रः - भाग 5 बलि पादा प्यर्थश्रवणाऽभावेऽप्यस्या उक्तशुश्रूषाया भावे पुनः धुवो निश्चितः यन्तो नियन्ते, ये च तद्वलवता संयमानुष्ठानान्निवर्तमानानां मरणं बलवकर्मक्षयः / अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधान फलकारणमिति न्मरणं तुशब्दो विशेषणार्थः, भगवतपरिणतीनां व्रतिनामेवैतदिति विशेषभावः / / 14 / / यत्य येषां हि संपमयोगानामेवाऽसंभवात् कथं तद्विषादः? सदभावे च योगाऽऽरम्भ इहाऽऽक्षेपात्, स्यादुपायेषु कौशलम्। कथं तदिति? प्रव० 157 द्वार। उप्यमाने तरौ दृष्टा, पयः सेकेन पीनता / / 15 / / बलाहग पुं० (बलाहक) शरत्कालभाविनि मेघे, आ० म०१ अ०। जी०। (योगेति) इह बलायामक्षेपादन्यत्रा चित्ताभ्यासाद्योगाऽऽरम्भे उपायेषु रा० भ० / ज्ञा०। योगसाधनेषु कौशलं दक्षत्वं भवति, उत्तरोत्तर मतिवृद्धियोगादिति भावः / बलाहगास्त्री० (बलाहका) जम्बूद्वीपे विद्युत्प्रभवक्षस्कार पर्वते स्वस्तिकउप्यमाने तरी पयः से केन पीनता दृष्टा, तद्वदिहाऽप्यक्षेपेणैवमतिपीनत्व- कूटवासिन्यां दिकुमार्याम्, स्था० 2 ठा०१ उ०। अधोलोकवासिन्यां लक्षणमुपायकौशलं स्यात् / अन्यथा पूर्णपयः सेकं विनोप्तस्य तरोरिव दिकुमारीमहत्तरिकायाम्, स्था०८ ठा०1ऊर्ध्वलोकवासिन्यां दिकुमारीप्रकृताऽनुष्ठानस्य कायमेवा-कौशललक्षणं स्यादिति भावः / / 15 / / महत्तरिकायाम्, जं०५ वक्ष०। आ० म०। ति०।आ० चू०। आ० क०। द्वा०२२ द्वा० / बलायां दृष्टौ दृढं दर्शन स्थिरसुख मासनं परमात्मतत्त्व बलाहय पुं० (बलाहक) मेघे, "अब्भाई धूमजोणी, बलाहया जलहरा च शुश्रूषायोगगोचरोत्क्षेपः स्थिरचित्ततया योगसाधनोपायकौशलंच भवति / __ जीमूआ।' पाइ० ना० 27 गाथा।। ध०१ अधि० / यो०वि०। बलि पुं० (बलि) "वेमाञ्जल्याद्याः स्त्रियाम्" ||8/135 ! / इति बलागा स्त्री० (बलाका) विसकण्टिकायाम, प्रश्न०१ आश्र० द्वार / प्राकृते वा स्त्रीत्वम्। प्रा०१पाद। देवतानामुपहारे, ज्ञा०१ श्रु०६ अ०। अनु० / प्रज्ञा० / "उअ निच्वल णिप्फंदा. भिसिणी पत्तम्मि रेहइ प्रश्न०। पञ्चा० / 'बलिं करेंति। नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः / यदिवा-कोष्ठबलिं कुर्वन्तीति। सूत्र०१श्रु०५ अ०२ उ० बलि किजउ बलाआ। णिम्मलमरगअभाअणपरिहिआ संखसुत्ति व्व ॥१॥"प्रा०२ सुअणस्सु। 'प्रा० 4 पाद। औत्तराहाणा मसुरकुमाराणां राजनि, प्रज्ञा० 2 पाद / "बलिस्स ण वइरोयणि दस्स सट्टिसामाणियसाहस्सी बलाणगन० (बलानक) द्वारे, नि० चू०८ उ०। पण्णत्ता।' बले रौदीच्यामसुर कुमारनिकायराज, स०६ सम० जी० / बलामोडीदेशी हठे, "दृढो य मड्डा बलामोडी।'' पाइ ना० 175 गाथा। स्था०। आ०म०॥ (अस्योत्पातपर्वतः 'उप्पायपव्वय' शब्दे द्वितीयभागे बलात्कार, द०ना०६ वर्ग 65 गाथा। 837 पृष्ठे उक्तः) बलाऽवलविचारण न० (बलाऽबलविचारण) बलं शक्तिः स्वस्य परस्य बलिस्स णं वइरोयणरण्णो सोमस्स एवं चेव जहा चमरस्स वा द्रट्यक्षेत्राकालभावकृतं सामर्थ्यमबलमपि तथैव तयो विचारणं लोगपालाणां ते चेव बलिस्स वि। स्था० 10 ठा०। पर्यालोचनम् / बलाऽबलपरिज्ञाने, ध० / बलं शक्तिः स्वस्य परस्य वा कहि णं भंते! बलिस्स बइरोयणिंदस्स बइरोयणरणो सभा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् / अवलमपि तथैव, तयोर्विचारणं सुहम्मा पण्णत्ता? गोयमा ! इहेव जंबुद्दीवे दीवे मंदरस्स पर्यालोचनम्, बलाबल परिज्ञाने हि सर्वः सफल आरम्भः, अन्यथा तु पवयस्स उत्तरेण तिरियमसंखेजे जहेव चमरस्स० जाव विपर्ययः / यदाह - "स्थाने समवतां शक्तया, व्यायामे वृद्धिगङ्गिनाम्। बायालीसं जोअणसहस्साई उग्गाहित्ता० एत्थ णं बलिस्स अयथावलमारम्भो, निदानं क्षयसंपदः / / 1 / / " इति। अतएव च पठयते बइरोयणिंदस्स बइरोयणरण्णस्स रुयगिंदे णामं उप्पायपव्वए कः कालः कानि मित्राणि, व्ययाऽऽगमौ / कश्चाहं का च मे शक्तिरिति पण्णत्ते सत्तरसएकवी सजोयसणसए, एवं परिमाणं जहेव चिन्त्यं मुहुर्मुहुः // 1 // " इति। ध० 1 अधि०। तिगिच्छिकू डगस्स पासायवडिंसगस्स वि तं चेव पमाणं बलाभिओग पुं० (बलाभियोग) बलं हठप्रयोगस्तेनाभियोगः / ध०२ सीहासणं सपरिवारं बलिस्स परिवारेणं अट्ठो तहेव, णवरं अधि०। बलात्कारेण नियोजने, आ०म०१ अ०। राज-गणव्यतिरिक्त रुयगिंदप्पभाई, सेसं तं चेव, जाव० बलिचंचारायहाणीए स्य बलवत्पारतन्त्र्यस्य नियोगे, उपा०१ अ०। आ० म०। अण्णेसिंच० जाव णिचे रुयगिंदस्सणं उप्पायपव्वयस्स उत्तरेणं बलायमरण न० (बलवन्मरण) संयमयोगेभ्यश्चलता भगव्रत परिणतानां छकोडिसए तहेव० जाव चत्तालीसं जोअणमहस्साइं उग्गाहित्ता, व्रतिनां मरणे, स०१७ सम०1 एत्थ णं बलिस्स बइरोयणिंदस्स बइरोयणरण्णस्स बलिचंचा बलन्मरणमाह णामं रायहाणी पण्णत्ता, एग जोगणसयसहस्सं पमाणं तहेव० संजमजोगविसन्ना, मरंति जे तं बलायमरणं तु (24) जाव बलिपेढिस्स उववाओ० जाव आयरक्खा सव्वं तहेव संयमयोगाः संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोग विषण्णाः, जिरवसेस, णवरं साइरेगं सागरोवमं ठिई पण्णत्ता, से सं तं अतिदुश्चर तपश्चरणमाचारतुमक्षमा व्रतं च कुलाऽऽ दिलज्जया मोक्तुम- चेव० जाव बली वइरोयणिंदे बली, सेवं भंते! भंते! त्ति० जाव शक्नुवन्तः, कथञ्चिदस्माकमितः कष्टानुष्ठानात् मुक्तिर्भवतु, इति चिन्त- | विहरई॥