________________ बलयामुह 1260 - अभिधानराजेन्द्रः - भाग 5 बला लकलशे प्रव०२द्वार। स०। आ० म०। जी01 आघ०। बलयाऽऽयय त्रि० (बलयाऽऽयत) वृत्ताऽऽयते, सूत्रा०१ श्रु०६ अ०। बलयाविमुक्क त्रि० (बलयविमुक्त) भावबलयं रागद्वेषौ, ताभ्यां विप्रमुक्तः। / सूत्र०१ श्रु०१३ अ०। संसारबलयात्, कर्मबन्धनाद्वा विमुक्त, सूत्रा० 1 श्रु०१० अ०। मायाविमुक्ते, सूत्रा०१ श्रु०१२ अ०। बलवट्टी (देशी )सख्याम, दे० ना 6 वर्ग 61 गाथा। बलवं कि० (बलवत्) बलं सामर्थ्य, तद्यस्यास्तीतिबलवान, रा०। अनु० / अतिशयितबले, द्वा० 25 द्वा। बलं शारीरिक मानसिकं च यस्यास्ति च बलवान्। रा०। विद्यामन्त्र चूर्णाऽऽदिबलोपेते, व्य०१ उ०।। जो जस्सुवरिं तु पभू, बलियतरो वा वि जस्स जो उवरिं। एसो बलवं भणितो, सो गिहपतिसामितेणाऽऽदि / 206 / / यः पुरुषः यस्य पुरुषस्योपरि प्रभुत्वं करोति सो बलवं भण्णति / अहवाअप्पभूवि जो बलवं सो वि बलवं भण्णति, सो पुण गृहपतिसाभिगो वा तेणगादि वा! नि० चू० 1 उ० समर्थे, आचा०२ श्रु०१चू०५ अ० 2 उ०। सहस्रयोधिनि, नि० चू०१उ० प्रभूतसैन्ये, औ०। निवर्तयितुमशक्ये, प्रश्न०१ आश्र० द्वार। अ-होरा त्रस्याष्टममुहूर्ते, कल्प०१ अधि०६ क्षण / 0 / चं० प्र०॥ बलवाउयपुं० (बलव्याप्त) सैन्यव्यापारपरायणे, दशा० 16 अ० / औ०। बलवाहणकहा स्त्री० (बलवाहनकथा) राजकथाभेदे, स्था०२ ठा०२ उ०। (व्याख्या रायकहा' शब्दे) बलवीरिय पुं० (बलवीर्य) भरतपौत्रस्य महायशसः प्रपौत्रो, आ० चू०१ .अ०। आव०। बलसंपण्ण पुं० (बलसंपन्न) संहननसमुत्थेन प्राणेन संपन्ने, औ०। रा०। बलसार पुं० (बलसार) स्वनामख्याते राजर्षा, तं०। बलसिरी पुं० (बलश्री) स्वनामख्याते अन्तरञ्जिकानगरी राजे, आ० चू० 1 अ० / यदग्रतः औराशिकाऽऽचार्येण रोहगुप्ते वन्दनार्थमागते गोष्ठामाहिलेन पोट्टशालो वादी पराजितः। विशे०। स्था०। बलभद्रस्य मृगापुत्रोति प्रसिद्ध पुत्रो उत्त० 18 अ०। ('मियापुत्त' शब्दे कथा) बलसोहिया स्त्री० (बलशोधिका) तथाविधायां स्त्रियाम्, तं०ा 'बलसोहिया। बलं पुरुषवीर्य प्रसङ्गेऽसङ्गे वा शोधयन्ती गालयन्तीत्येवशीला बलशोधिका / यद्वाबलेन स्वसामर्थ्य लक्षणेन निशाऽऽदौ जारपुरुषाऽऽदीनां शोधिका शुद्धिकारिका बलशोधिका / यद्वाबलयोः रलयौरक्यात् वरशोधिकाः स्वेच्छया पाणिग्रहणकरणत्वात्धम्मिल्लस्त्री वृन्दवत्। तं०1 बलहरणन० (बलहरण) धारणयोरुपवर्तितिर्यगायतकाष्ठ, "मो भ'' इति यत्प्रसिद्धम्। भ०१ श०५ उ०। बला स्त्री० (बला) श्रीकुन्थोरच्युताऽऽख्यायां शासनदेव्याम्, प्रव० 27 द्वार।यन्यामवस्थायां पुरुषस्य बलं भवति सा बलयोगाद बला। पुरुषस्य त्रिशत्तमवर्षांदनन्तरं चत्वारिंशत्तमवर्षपर्यन्तदशाभेदे, "चउत्थी य बला नाम, ज नरो दसमस्सिओ। सपत्थो बलं दरिसेउ, जइ होइ निरुवडवो / / 1 / / ' स्था० 10 ठ०। योगदृष्टिभेदे, ध०१ अधि० / बलादृष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टोक्तबोधद्वयात्, तद्भावेनात्र मनाक स्थितिवीर्य, अतः पटुप्राया स्मृतिरिह प्रयोगसमये, तद्भावे चार्थप्रयोगमात्राप्रीत्या यत्नलेशभावादिति / योगदृष्टिभेदे, ध०१ अधि०। सुखस्थिगऽऽसनोपेतं,बलायां दर्शनं दृढम् / परा च तत्त्वशुश्रूषा, न क्षेपो योगगोचरः / / 10 // (सुखमिति) सुखमनुवैजनीय स्थिरं च निष्कम्पं यदासनं तेनोपेत सहितम्, उक्तविशेषणविशिष्टस्यैवाऽऽसनस्य योगाङ्गत्वात् / यत् पतञ्जलिः "(तत्र) स्थिरसुखमासनमिति (246) " / बलायां दृष्टौ दर्शनं दृढ काष्ठाऽग्निकणोद्योत सममिति कृत्वा। परा प्रकृष्टा च तत्वशुश्रूषा तत्त्वश्रवणेच्छा जिज्ञासासम्भवात् / न क्षेपो योगगोचरस्तदनुवैगे उद्वेगजन्यक्षेपा भावात्।। 10 / / असत्तृष्णात्वराऽभावात्, स्थिरं च सुखमासनम् / प्रयत्नश्लथताऽऽनन्त्य समापत्तिबलादिह // 11 // (असादिति) असंतृष्णाया असुन्दरलालसायास्त्पराया श्वान्यान्यफलौत्सुक्यलक्षणाया अनावात् स्थिरं सुखं चाऽऽसनं भवति। प्रयत्नस्य श्लथताऽल्केशेनैवाऽऽसनं बध्नामीतीच्छायामङ्गलाघवेन तन्निबन्धः, आनन्त्ये चाऽऽकाशाऽऽदिगते समापत्तिरवधानेन मनस्तादात्म्याऽऽ-पादन दुःखहेतुदे हाहङ्काराभावफलं तद्वलादिह बलायां दृष्टौ भवति / यथोक्तम् "प्रयत्नशैथिल्याऽऽनन्त्य (न्त) समापत्तिभ्याम्। (247) / / 11 / / अतोऽन्तरोयविजयो, द्वन्द्वानमिहतिस्तथा (5 परा) दृष्टदोषपरित्यागः, प्रणिधानपूरः सरः।। 12 // (अत इति) अतो यथोत्कादासनादन्तरायाणामङ्ग मेजया ऽऽदीना विजयः ! द्वन्द्वैः शीतोष्णाऽऽदिभिरनभिहतिर्दु:खाऽप्राप्तिः परा आत्यन्तिकी, 'ततो द्वन्द्वानाभिघातः' (248) इत्युक्ते: / दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशाऽऽदीनां परित्यागः प्रणिधानपुरस्सरः प्रशस्ताऽवधानपूर्वः // 12 // कान्ताजुषो विदग्धस्य, दिव्यगेयश्रुतौ यथा। यूतो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा / / 13 / / (कान्तेति) कान्ताजुषः कामिनीसहितस्य विदग्धस्य गेयनीतिनिपुणस्य दिव्यस्याऽतिशयि तस्य गेयस्य किन्नराऽऽ दिसम्बन्धिनः श्रुतौ श्रवणे यथायूतो यौवनगामिनः कामिनो भवति शुश्रूषा. तथाऽस्वां बलायां तत्वगोचरा शुश्रूषा / / 13 // अभावेऽस्याः श्रुतं व्यर्थ ,बीजन्याम इवोषरे। श्रुताभावेऽपि भावेऽस्याः, ध्रुवः कर्मक्षयः पुनः॥ 14 // (अभाव इति) अस्या उक्त लक्षणशुश्रूषाया अभावे, श्रुतमर्थ श्रवणं व्यर्थम्, ऊषर इव बीजन्यासः / श्रुतौऽभावेऽ