________________ बलभावणा 1286 - अभिधानराजेन्द्रः - भाग 5 बलयानुह उच्यते धारे, ज०२वृक्ष०ा धं० प्र० / गुर्जरधरित्र्याः पश्चिमभागे राजधान्या, कामं तु सरीरबलं, हायइ तवनाणभावणजुधस्स / तत्रान्तिमो राजा शिलाऽऽदित्यो नाम राजा गजनीपतिना हम्मीरेण संवत् देहावचए वि सती, जह होइ धिई तहा जयइ।। 524 / / 845 वर्षे पराभग्नः, राज्यं च तदैव नष्टम् / ती०१६ कल्प / यत्र कामं तुः-अवधारणे, अनुमतमेवास्माकं यत्तपोज्ञानभाव नायुक्तस्य पुस्तकाऽऽरूढः सिद्धान्तो जातः। कल्प०१ अधि०६ क्षण। 'बलहीशरीरबल हीयते, परं देहापचयेऽपि सति यथा धृतिर्मानसावष्टम्भलक्षणा पुरम्भि नयरे। (अठा विस्तरः 'पोत्थग' शब्देऽस्मिन्नेव भागे 1122 पृष्ठे निश्चला भवति तथाऽसौ यतते, धृतिबलेन सम्रागात्मानं भावयतीत्यर्थः। गतः।) आह-इत्थं धृतिबलेन भावयतः को नाम गुणः स्यात् ? बलभीसं ठिय त्रि० (बलभीसंस्थित) 'बलभी चउकोणमीसिदीउच्यते हाऊ।" यस्य ग्रामस्य चतुर्ध्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः स कसिणा परीसहचम्, जइ उट्ठिजा हि सोवसग्गा वि। बलभीसंस्थितः। बृ०१ उ०२ प्रक०। दुद्धरपहकरवेगा, भयजणणी अप्पसत्ताणं / / 525 // बलमित्त पुं० (बलमित्र) वीरमोक्षाच्चतुर्थे शतके जाते भारत प्रधानराजे, धिइ धणिय बद्धकच्छो, जो होइ अणाउलो तमन्भहिओ। ती०२० कल्प। ति०"ज रयणिं सिद्धिंगओ अरहा तित्थकरो महावीरो बलभावणाएँ धीरो, संपुण्णमणोरहो होइ / / 526 / / तं रयणिं अवंतीए अहिसित्तो पालओराया। पालगराया सद्धिं, वण्णसवं कृस्तना संपूर्णा परीषहचमू मार्गात् च्यवते निर्जरार्थं परिषोढव्याः ठियाण णंदाण। मरूयाणं अट्ठसयं, तीसंपुणपूसमित्ताणं॥ 1 // बलमित्त भाणुमित्ता" / ति०। परीषहाः क्षुदादयस्त एव तेषां वा चमू: सेना सा यात्तिष्ठतः सम्मुखीभूय परिभावनाय प्रगुणा भवेत् सोपसर्गाऽपि दिव्याऽऽद्युपसर्गः कृतसहाय बलय न० (बलय) चक्रवाले, स्था०५ ठा०१उ०। कटक विशेषे, औ०। आचा०ा स्था०।०। बलयमिव बलयम्। वक्रत्वात्। प्रश्न०२आश्र० काऽपि। तथा दुर्द्धर दुर्वह पन्थानं सम्यग्दर्शनाऽऽदिरूपं मोक्षमार्ग करोतीति द्वार / एकोनविंशे गौणमृषावादे, प्रश्न० 2 आन० द्वार / येन भावेन दुर्द्धरपथ करस्तथाविधो वेगः प्रसरो यस्याः सा दुर्द्धरपथकरवेगा, भय बलयमिव वक्र वचनं चेष्टा वा प्रवर्तते। तस्मिन् भ०१श०६ उ० / स०। जननी संत्रासकारिणी अल्पसत्त्वानां कापुरुषाणां तागेवंविधामपि स मायारूपे, सूत्र०१ श्रु० 13 अ० / वृत्ताऽऽकारनद्या दिजलकुटिलजिनकल्पप्रतिपक्षुकामो योधयति / कथंभूतो?धृतिरेव धणियमत्यर्थ गतियुक्तदेशे, सूत्रा०२ श्रु०२ अ०। नद्यादिवेष्टितभूभागे, आचा०१ श्रु० बद्धा कक्षा येन स तथा अनाकुल औत्सुक्यरहितः अव्यथितो निष्प्रक 2 अ० 5 उ०। यत्रोदकं बलयाऽऽकारण व्यवस्थितमुदकरहिता वा गर्ता म्पनः स बलभावनया तां योधयित्वा धीरः सत्वसंपन्नः सन् संपूर्ण दुःखनिर्गमप्रवेशा। सूत्रा० 1 श्रु०३ अ०३ उ० / तालतमालाऽऽदिषु मनोरथो भवति, परीषहोपसर्गान् पराजित्य स्वप्रतिमा पूरयतीत्यर्थः। वनस्पतिभेदेषु, भ० 15 श०। जी०। अपि च -- से किं तं बलया? बलया अणेगविहा पण्णत्ता त जहाधिइबलपुरस्सराओ, हवंति सव्वा वि भावणा एता। "ताले तमाले तक्कलि, तेयाली सालि सारकल्लाणे। तं तु न विज्जइ सजं, जंधिईमंतो न साहेइ।। 527 / / सरले जावति केयइ, कंदलि तह धम्मरुक्खे य॥ 1 // सर्वा अप्येताः तपःप्रभृतयो भावना धृतिबलपुरस्सरा भवन्ति, न हि भुयरुक्ख हिंगुरुक्खे, लवंगरुक्खे य होइ बोधव्वे / धृतिबलमन्तरेण षाण्मासिकतपः करणाऽऽद्यनु गुणाः तास्तथा भावयितुं पूयफली खजूरी, बोधव्वा नालिएरी य॥ 2 // " शक्यन्ते। किंवा तत्तु तत्पुनः साध्य कार्य जगति न विद्यते, यद्धृतिमान् जे यावण्णे तहप्पगारा सेत्तं बलया। प्रज्ञा० 1 पद / आचा० / ज्ञा०। सात्विकः पुरुषो न साधयति, 'सर्वे सत्वे प्रतिष्ठितम्' इति वचनात्. ए पृथिवीनां वेष्टनेषु घनोदधिधनवाततनुवातलक्षणेषु, स्था० २टा०४ उ०। तेन "अव्वोच्छित्ती मण'' इत्यादि द्वारगाथाया उपसर्गसह इति यत्पदं बलयमयग पुं० (वलन्मृतक) बलन्तः संयमाभ्रश्यन्तः, अथवा-बुभुक्षातद्भावित, बलभावनया उपसर्गसहत्वभावादिति। बृ०१ उ०२ प्रक० / ऽऽदिना बेल्लन्तो ये मृतास्ते बलन्मृतकाः। बलन्मरणेन मृतेषु, औ० / बलभावनायां बल द्विविधम्-शारीरं, मानसं च / तत्र शारीरमपि बलं बलयमरण न० (बलन्मरण) बलता संयमान्निवर्तमानाना परीषहाऽऽदिजिनकल्पाहस्य शेषजनातिशायिक मेवेष्टव्यम्, तपः प्रभृतिभिस्त्वप- बाधितत्वान्मरणं बलन्भरणम् / मरणभेदे, स्था०२ठा०४ उ०। 'बलयं कृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति, तथापि धृति बलयमाणे जो मरण मरइ हीणसत्ततया, संजमजोगेसु बलतो हीणसत्तबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसर्गर्ने बाध्यते। तया जो अकामगो मरइ, एयं बलयमरण, गलं वा अप्पणे बलेइ।'' नि० विशे। चू०११ उ०। बलभी स्त्री० (बलभी) गृहाणामाच्छादने, जी०३ प्रति : अधि०। छदिरा- | बलयामुह पुं० (बडवामुख) मेरोः पूर्वस्यां दिशि महापाता -