________________ बल 1288 - अभिधानराजेन्द्रः - भाग 5 बलभावणा तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा / / 75 / / | बलकूड न० (बलकूट) मेरोरुत्तरपूर्वस्या नन्दवचने बलनाम्ना देवेनायत् केशवस्य तु बलं तद् द्विगुणं भवति चक्रवर्तिनः, ततः शेषलोकबलाद् __धिष्ठिते कूटे, स्था०६ ठा० / स०। बला बलदेवा बलवन्तः, केशवबलापेक्षया त्वर्द्धबला इति प्रतिद्वारमव- | बलकोट्ठ पु० (बलकोष्ठ) गङ्गातीरे हरिकेशाधिपे ब्रह्मदत्तपूर्व भपितरि गन्तव्यम् / तथा-निरवशेषवीर्यान्त रायक्षयादपरिमितं बलं येषां ते चाण्डाले,उत्त०८ अ०। अपरिमितबलाः / के ते? इत्याह - जिनवरेन्द्रास्तीर्थकृतः / तथा-- बलक्ख न० (बलाक्ष) कण्ठाऽऽभरणविशेषे, तच्च रूढिगम्यम्। औ०। ततश्चक्रवर्तिनो बलाबलवन्तो जिनवरेन्द्राः / कियता बलेनेत्याह - बलगल न० (बल्कल) तरुत्वचि, ज्ञा०१ श्रु०१६ अ०। अपरिभितेन बलेन बलवन्त इति भावः / आ० म०१ अ० / विशे०। बलण न० (बलन) बलनेन विशिष्टावस्थाप्रापणे, विशे०। ध० / सू० प्र० / (द्विविधं बलम्-सम्भवं, सम्भाव्यं चेति 'वीरिय' शब्दे बलण्णु पुं० (बलज्ञ) बलज्ञातरि, आचा० 1 श्रु० 8 अ० 3 उ०। वक्ष्यते) भारवहनाऽऽदिसामर्थ्य , स्था०४ ठा०२ उ०। बलवति, प्रश्न बलदेव पुं०(बलदेव) वासुदेवज्येष्ठभ्रातरि, आ० क०१ अ०। अन्त०। 5 आश्र० द्वार। सारे० व्य० 4 उ० / आचा०। रा० / चतुरङ्गे, स्था० 3 ती०। प्रव०। तिला आ०म०। स०। अनु० स्था०। प्रज्ञा० आ० चू० / ठा०४ उ० / सैन्ये, ज्ञा० १श्रु०१ अ०। औ० आ०म० / हस्त्यादिवाहने, नि०। (अवसर्पिण्यां च भरत ऐरवते च नव बलदेवाः 'दसारमंडल' शब्दे स्था० 4 ठा०२ उ०। "बलं चउव्विह–पाइक्कबलं, आसबलं, हथिबलं, चतुर्थभागे 2485 पृष्ठे व्याख्याताः) सङ्कर्षणाऽऽख्ये कृष्णवासु देवज्येष्ठभ्रातरि, आ० म०१ अ०। पा०। ज्ञा० / उत्त०। रहबलं। नि० चू०६ उ०। महाविदेहे वर्षे सलिलावतीचक्रवर्तिविजये वीतशोकाया नगर्या राजनि महाबलस्य पितरि, ज्ञा०१ श्रु०१ अ० / बलदेवपडिमा स्त्री० (बलदेवप्रतिमा) पाषाणाऽऽदिमय्यां बलदेवमूर्ती, एका प्रतिमाऽऽवर्तग्रामे आसीत्, यन्मन्दिरे एकदा छद्मस्थविहारे श्रीवीरः स्वनामख्याते हस्तिनापुरनगरवास्तव्ये गृहपतौ, सच स्थविराणामन्तिके समवसृतः। आ० म०१०। प्रव्रज्य संलेखनया मृत्वा द्विसागरोपमाऽऽयुष्कतया सौधर्मे कल्पे बलबलिय पुं० (बलबलिक) चक्षूरोगविशेषविशिष्ट, महा० 3 अ०। बलविमाने देवत्वेनोपपन्नः, ततश्व्युत्तवा महाविदेहे सेत्स्यतीति। नि०१ बलबुद्धिविवकृण न० (बलबुद्धिविवर्द्धन) शरीरसामर्थ्यस्य मेधायाश्च श्रु०३ वर्ग: अ०। स्वनामख्याते हस्तिनापुरराजे, भ०११श०१ उ० / विवर्धने, ग०२ अधि०। ऋषभदेवस्य सप्ताशीतितमे (कल्प०१ अधि०७ क्षण) स्वनामख्याते बलभद्दपुं० (बलभद्र) भरतपौत्रस्य महायशसः पौत्रो, आ० चू० 1 अ०। क्षत्रियपरिवाजे, औला आव०। राजगृहे मौर्यवंशीये स्वनामख्याते राजनि, उत्त० 3 अ०। आ० दसविहे बले पण्णत्ते / तं जहा-सोइंदियबले० जाव फासिं म०। येनाऽव्यक्तिकनिहवाः प्रतिबोधिताः। विशे०। स्था०। आ० चू०। दियबले, नाणबले, दंसणबले, चरित्तबले, तवबले, वीरियबले। नि० / सङ्कर्षण बलदेवे, स० / स्वनामख्याते सुग्रीवनगरराजे, यस्य स्था०१० ठा०1 भार्यायां मृगावत्यां मृगापुत्रनाम्ना विश्रुतः पुत्र आसीत्। उत्त०१८ अ०। *ग्रह धा० उपादाने. "ग्रहो बल-गेण्ह-हर--पङ्ग-निरुवारा ('मियापुत्त' शब्दे कथा वक्ष्यते) हिपुचआः" ||8||206 / / इति ग्रहे: बलाऽऽदेशः। 'बलइ' / प्रा० बलभाणु पुं० (बलभानु) बलमिठाराज्ञो, भगिनी भानुश्री। तत्पुत्रे, नि० 4 पाद। चू०१० उ०। (तत्कथा 'पञ्जुसवणाकप्प' शब्दऽस्मिन्नेव भागे 240 पृष्ठ *आरुह धा० उच्चैर्गमने, आरोहे (पे) र्बलः / / 8 / 4 / 47 / / इति गता) आरुहेर्यन्तस्य बलाऽऽदेशः / बलइ / आरोवइ / ' प्रा० 4 पाद। बलभावणा स्त्री० (बलभावना) देवबलपर्यालोचने, बृ०। "धातवोऽर्थान्तरेऽपि"||८|४|२५६ / / इति बलः प्राणने पठितः। अथ बलभावना। तत्र बल द्विधा-भावबलं, खादनेऽपि वर्तते। 'बलइ खादति, प्राणनं करोति वा / प्रा० 4 पाद। शारीरबलं च। तत्र च भावबलमाह"थाम सारं च बलं।" पाइ० ना० 164 गाथा। कृष्ण भ्रातरि, ''रामी भावो उ अभिस्संगो, सो उपसत्थो व अप्पसत्थो वा। सीरी मुसला- उहो बलो कामपालो य।" पाइ० ना० 23 गाथा। नेहगुणओ उ रागो, अपसत्थ पसत्थओ चेव / / 523 / / बलआ स्त्री० (बलाका) "वाऽव्ययोतूखाताऽऽदावदातः" ||811 | भावो नाम अभिष्वङ्गः, स तु द्विधा-प्रशस्तः, अप्रशस्तश्च / तत्रा 167 // इत्यादेशकारस्य हस्यः / पक्षिविशेष, प्रा०१ पाद। अपत्यकलत्राऽऽदिषु स्नेहजनितरागः सोऽप्रशस्तः। यः पुनराचार्योपाबलआमुह-पुं० (बड़वामुख)।"डो लः" ||8|11202 / / इति / ध्यायाऽदिषु गुणबहुमानप्रत्ययो रागः स प्रशस्तः / तस्य द्विविधस्यापि असंयुक्तस्य डस्य लः। प्रा०१ पाद / समुद्रस्ये कालानले, प्रा०१ पाद। भावस्य येन मानसावष्टम्भेना सौ व्युत्सर्ग करोति तद्भावबलं मन्तव्यम्। बलआगालपुं०(बड़वानल)"क०ग०च०ज० त०द०प० य० वां०- शारीरमपि बलं शेषजनापेक्षया जिनकल्पार्हस्यातिशायिकमिष्यते। प्रायोलुक्" ||8111177 // इति वलुक् / प्रा०१ पाद: "डालः" आह - तपोज्ञानप्रभृतिनिः भावनाभिर्भावयतः कृशतरं शरीरं भवति। 1519/202 // इति डस्यल:/प्रा०पाद। ततः कुतोऽस्य शारीरं बलं भवति?