________________ बद्धवम्मिय 1287 - अभिधानराजेन्द्रः - भाग 5 बल बद्धवम्मियपु० (बद्धवर्मिक) बद्धधर्म तनुत्राणविशेषो येषां ते बद्धवर्माणस्त एव बद्भवमिकाः। तेषु, विपा० 1 श्रु०२ अ०। बद्धसुय न० (बद्धश्रुत) पद्याऽऽत्मके श्रुते, विशे० / 'बद्धं तु दुबालसंग गणिणिदिष्टं / " बद्धं तु द्वादशाङ्गमाचाराऽऽदि गणिपिटकं गणिनिर्दिष्ट लोकोत्तरं, लौकिकं तु भारताऽऽदि। आ० म०१ अ०। बद्धियग पुं० (बर्द्धितक) नपुंसकभेदे, यस्य बालस्यैव छेदयित्वा द्वौ भातरावपनीतौ / बृ०४ उ०। बद्धीसगन० (बद्धीसक) बाद्यविशेषे, प्रश्न०५ आश्र० द्वार। बद्धेल्लग त्रि० (बद्ध) स्वार्थे इल्लकप्रत्ययः / नद्धे, अनु०। बधग त्रि० (बधक) स्वयं हन्तरि, जी०३ प्रति०४ अधि०। बप्प देशीसुभटे, पितरि चान्ये। देवना०६ वर्ग 88 गाथा। बप्पभट्टिसूरि पु० (बप्रभट्टिसूरि) सिद्धसेनसूरिशिष्ये आमराजप्रतिबोधके आचार्य , विक्रमसम्बत्८०० मितेऽयं जातः, 865 वर्षे स्वर्गतः। जै० इ०। बप्पीह (देशी) चातके, दे० ना० 6 वर्ग 60 गाथा। "सारगो चायओ य बप्पीहो।"पाइ० ना० 126 गाथा। बप्फन० (वाष्प) अश्रुणि, "बप्फ बाहोय नयणजलं।"पाइ० ना० 112 गाथा। बप्फाउल (देशी) अत्युष्णे, दे० ना० 6 वर्ग 62 गाथा / बब्बरपुं०(बर्बर) अनार्यदेशभेदे, वजे, अनार्यजातिभेदे च। प्रज्ञा०१पद। सूत्र०। प्रव०। आ० चू०आचा० / कल्प०। स्था०। जी०। बब्बरिया स्त्री० (बर्बरिका) बर्बरदेशोत्पन्नायां दास्याम, ज्ञा० 1 श्रु०१ अ०।औ० म०नि०।सआवश्यकवृत्तिग्रन्थप्रकरणविशेषे, आव० .1 अ०। वरं वृणुतेत्येवमाख्यानं बर्बरिका। हा० 26 अष्ट०५ श्लोक। बब्बरी (देशी) केशरचनायाम्, देवना० ६वर्ग 60 गाथा। बब्बूल पुं० (बब्बूल) वृक्षभेदे, स्था० 4 ठा०३ उ०। बब्भ (देशी) बधे, दे० ना०६ वर्ग 58 गाथा। बभंत त्रि० (उहामान) "डभोदुहलिह वह रुधामुचातः।" ||8|| 245 / / इत्यन्तस्य कर्मणि बकाराऽऽक्रान्तो भकारः। प्राप्यमाणे, प्रा० ४पाद। बब्भागमपुं० (बह्वगम) बहुश्रुते, बृ०४ उ०। बब्भासा स्त्री० (बन्भासा) नदीभेदे, यस्यां हि नद्यां पूरादतिरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्रभूमौ धान्यानि प्रकीर्यन्ते / बृ० 1 उ०२ प्रक०। बभिआअण पु० (बाभ्रव्यायण) बभुऋषेोापत्ये, जं० 4 वक्ष० / मूलनक्षत्रनं बाभ्रव्यायणगोत्रम्। नं०। बंब्भु पुं० (बभु) नकुल, पञ्चा०१४ विव० / स्वनामख्याते प्रषिभेदे च। पञ्चा०२ विव०। बमाल (देशी) कलकले. दे० ना०६ वर्ग 60 गाथा। बम्हन० (ब्रह्मन्) "पक्ष्मश्मष्मस्मह्या म्हः।" ||8/274 / / इति हकाराऽऽक्रान्तमकारस्य मकाराऽऽक्रान्तो हकारः। प्रा०२पाद। महति, बृहति, षो० 15 विव० / कुशलानुष्ठाने, स्था० 6 ठा० / प्रजापतौ, पुं०। श्रवणनक्षत्रस्याधिपतिर्देवता ब्रह्मा / स्था०२ ठा०३ उ०। श्रीशीतलस्य जिनस्य यक्ष, स च चतुर्मुखस्त्रिनेत्राः, सितवर्णः पद्माऽऽसनोऽष्टभुजो मातुलिङ्गमुद्रपाशकाभययुक्तदक्षिणपाणिचतुष्टयो नकुल गदाऽङ्कशाक्षसूत्रयुक्तवामपाणि-चतुष्टयश्च / प्रथ० 26 द्वार / " पुंस्यन आणो राजवच / / 8 / 3 / 56 / इति अनस्थाने आणाऽऽ देशः। 'बम्हाणो / बम्हा' / प्रा०३ पाद। बलन० (बल) शक्त्युपचये, आचा०१ श्रु०२ अ०२ उ०। शारीरे (ज्ञा० 1 श्रु०१ अ०) सामर्थ्य, ज्ञा०१ श्रु०१८ अ०! आचा० / आ० चू०। स्था०। चं० प्र०। विशे०।०।आ० म०1 उपा० जी०1"बलं ति वा, सामत्थं तिवा, परक्कमो त्ति वा, थामो त्ति वा एगट्ठा।" नि० चू०१उ० / जी०। औ० / देहप्राणे, भ०७ श०७ उ० / औ० / ज्ञा०। उपा० / बलं द्विविधशारीर, मानसं च / विशे० / संहननविशेष सगुत्थे प्राणे, नि०१ श्रु०४ वर्ग 1 अ०।ज्ञा० स्था०। रा०1०॥ पं० चू०। अनु०। सू०प्र०। चक्रवर्तिप्रभृतीना बलातिशयप्रति पादनार्थमाहसोलस रायसहस्सा, सव्वबलेणं तु संकलनिबद्धं / अंछंति वासुदेवं, अगडतडम्मी ठियं संतं / / 71 / / घेत्तूण संकलं सो, बामगहत्थेण अंछमाणाणं / अँजिज्ज बिलिंपिज्ज व, महुमहणं ते न चाएंति / / 72 / / इह वीर्यान्तरायकर्मक्षयोपशमविशेषलातिशयो वासुदेवस्य प्रदीतषोडशराजसहस्राणि सर्वबलेन हस्त्यश्वरथप दातिसंकुलेन सह शृडखलानिबद्धं, 'अछति' देशीवचनमेनत। आकर्षन्ति वासुदेव अवटतट कूपढलं स्थितं सन्त, ततश्च गृहीत्वा शृखलाममौ वामहस्तेन (अंछमाणाणं ति) आकर्षतां भुजीत, विलिम्पेद्वा अवज्ञया दृष्टः सन् पुनस्ते मधुमथनं नशक्नुवन्त्याक्रष्टुमिति वाक्यशेषः। चक्रवर्तिबलप्रतिपादनार्थमाह दो सोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं / अंछंति चक्कवाट्टि, अगडतडम्मी ठियं संतं / / 73 // घेत्तूण संकलं सो, बामगहत्थेण अंछमाणाणं / भुंजेज विलिंपेज व, चक्कहरं ते न चाएंति / / 74 / / द्वौ षोडशको द्वात्रिंशत् , तत् द्वात्रिंशदित्येववाच्ये द्वौ षोडशका वित्याभिधानं चक्रवर्तिना वासुदेवात् द्विगुणऋद्धिख्यापनार्थम्, राजसहस्राणीति गम्यते। सर्वबलेन सह शृड खलानिबद्धमा कर्षन्ति चक्रवर्तिनम् अवटतटे स्थितं सन्तं गृहीत्वा शृङ् खलामसौ वामहस्तेनाऽऽकर्षता भुञ्जीत विलिम्पेद्वा, न पुनस्ते चक्रधरं चक्रवर्तिनं शक्नुवन्त्या क्रष्टुमिति वाक्यशेषः। संप्रति तीर्थकरबलप्रतिपादनार्थमिदमाह जं केसवस्स उ बलं, दुगुणं तं होइ चक्कवट्टिस्स।