________________ बंभप्पहाण 1282 - अभिधानराजेन्द्रः - भाग 5 बंभसेण बंभप्पहाण त्रि० (ब्रह्मप्रधान) ब्रह्म ब्रह्मचर्य कुशलानुष्ठानं वा, प्रधानमुत्तम क्षेत्राज्ञाः परमब्रह्म विस्फुसलिङ्ग कल्पः, तेषां च ततः पृथग्भावेन ब्रह्मत्तात यस्य / ब्रह्मचर्येणोत्तमे, औ०। एव कश्चिदपरो हेतुरिति, सा तल्लयेऽपि तथावि धैव, तद्वदेव भूयः बंभबंधु पुं० (ब्रह्मबन्धु) जातिमात्रब्राहाणे, पिं०। निर्गुणे, स्था० 5 ठा० पृथक्तवाऽऽपत्तिः, एवं हि भूयो भव भावेन न सर्वथा जितभयत्वं, 3 उ०। सहजभवभावव्यवच्छित्तौ तु तत्तत्स्वभावतया भवत्युक्तवत् शक्तिरूपेबंभयारि (ण) पुं० (ब्रहाचारिन) ब्रह्मणश्चरणं ब्रह्मचारः, स विद्यते यस्यासो णापि सर्वथा भयपरिक्षय इति निरुपचरितमेतत, नसकृद्धिचटनस्वभावत्व ब्रह्मचारी / आतु०। मैथुनविरते संयते, आव० 3 अ० / नवविधब्रहा- कल्पनया-ऽद्वैतऽप्येवमेवादोष इति न्याय्यं वचः, अनेक दोषोपपत्तेः / चर्यगुप्तिगुप्ते, आचा०२ श्रु०१चू०१ अ०६ उ०।सूत्र० "जहा विरालाऽऽ- तथाहि-तद्विचटनं शुद्धादशुद्धाद्वा ब्रह्मण इति निरूपणीयमेतत्, वसहस्स मज्झे, न भूसगाण वसही पसत्था। एमेव इत्थीणिलयम्स मज्झे, शुद्धविचटने कुतम्तेषामिहाशुद्धिः, अशुद्धविचटने तु तत्र लयोऽपार्थकः, ण बंभयारिस्स खमो णिवासो।।१।।" उत्त० 32 अ० / पार्श्वनाथस्य न चैवमेकमविभाग च तदिति, अनेकत्वे च परमताङ्गीकरणमेव, चतुर्थगणधरे, स्था०८टा०। स०। प्रश्न० / कल्प०। उत्ता तथा "जो तद्विभागानामेव नीत्या आत्मात्वादिति / एतेन यदाह - देइ कणयकोडी, अहवा कारेइ कणयजिणभवणं / तस्स न तत्तिअ पन्न, "परमब्रह्मण एते, क्षेत्रवि ऽशा व्यवस्थिता वचनात्। जत्तिअ बंभव्वए धरिए // 1 // एतद् ब्रह्मचर्य किं दिवससत्कं, वह्रिस्फुलिङ्गकल्पाः,समुद्रलवणोपमास्त्वन्ये॥१॥ यावज्जीवसम्बन्धि वेति प्रश्ने, उत्तरम्-एतद्बहाचर्य मुख्यवृत्त्या सादिपृथक्तवममीषा-मनादि वाऽहेतुकाऽऽदि वा चिन्त्यम्। यावजीवसम्बन्धि, अध्यवसायविशेषेण दिवसाऽऽदिसम्बन्ध्यपीति। 32 युक्त्या ह्यतीन्द्रियत्वात्, प्रयोजनाऽभावतश्चैव / / 2 / / कूपे पतितोत्तारण-कर्तुस्तदुपायमार्गणं न्याय्यम्। प्र० सेन००४ उल्ला०। ननु एतितः कथमयमिति, हन्त तथादर्शनादेव / / 3 / / बंभलिज न० (ब्रह्मलीय) सुस्थितसुप्रतिबुद्धाभ्यां निर्गतस्य कोटिक भवकूपपतितसत्त्वो-तारणकर्तुरपि युज्यते ह्येवम्। गणस्य प्रथमकुले, कल्प०२ अधि० 8 क्षण। तदुपायमार्गणमलं, वचनाच्छेषव्युदासेन / / 4 / / बंभलोय पुं० (ब्रह्मलोक) ब्रह्मनाभकेन्द्रपालिते पञ्चमदेवलोके, स्था० एवं चाऽद्वैते सति, वर्णविलोपाऽऽद्यसङ्गतं नीत्या। 10 ठा०। प्रज्ञा०। औ०। द०प० / उपा०। (तद् वक्तव्यता 'ठाण' शब्दे ब्रह्मणि वर्णाभावात, क्षेत्राविदो द्वैतभावाच्च / / 5 / / " चतुर्थभागे 1707 पृष्ट गता) इत्यादि। एतदपि प्रतिक्षिप्तम्, श्रद्धामात्रगम्यत्वात्, दृष्टेष्टा ऽविरुद्धस्य "बंभलोए णं कप्पे छ विमाणपत्थडा पण्णत्ता। तं जहाअरए, वचनस्य वचनत्वात्, अन्यथा ततः प्रवृत्यसिद्धेः, वचनाना बहुत्वात मिथो विरए नीरए, निम्मले, वितिमिरे, विसुद्धे ।"स्था० 6 ठा० / विरुद्धोपपत्तेः, विशेषस्य दुर्लक्ष्यत्वात्, एकप्रवृत्तेरपरयाधितत्वात्, प्रव०। विशे०/ अनु०॥ तत्त्यागादितरप्रवृत्तौ यदृच्छावचनस्याप्रयोजकत्वात् तदनन्तरनिराबंभवं पुं० (ब्रह्मवित) ब्रह्माऽशेषमलकलङ्कविकल्पयोगिशर्म वेत्तीति करणादितिन ह्यदुष्ट ब्राह्मणं प्रव्रजितं वाऽवमन्यमानो दुष्टं वा मन्यमानः ब्रह्मवित् / यदि वा-अष्टादशधा ब्रह्मेति / ब्रह्मवेत्तरि, 'धम्मवं बंभव।" तद्भक्त इत्युच्यते, नच दुष्टतरावगमो विचारणमन्तरेण, विचारश्च युक्तिगर्भ आचा०१ श्रु०३ अ०। इत्यालोचनीयमेतत्, कूपपतितोदाहरण मप्युदाहरणभावं, न्यायानुपबंभवइ पुं० (ब्रह्मवतिन्) ब्रह्मणो मोक्षस्य व्रतं ब्रह्मव्रतम्, तद्यस्यास्तीति। पत्तेः, तदुद्भुताऽऽदेरपितथादर्शनाऽभावात्, ताचोत्तारणे दोषसम्भवात्, कुशलानुष्ठायिनि, सूत्रा० 2 श्रु०६ अ० / ब्राह्मणजातिभक्ते, सूत्रा०२ तथा कर्तुमशक्यत्वात्, प्रयासनैष्फल्यात. न चोपायमार्गणमपि न U०६अ। विचाररूपं, तदिहाऽपि विचारोऽनाश्रयणीय एव,दैवाऽऽयत्तं च तत्, बंभवज्झा स्वी० (ब्रह्मवध्या) ब्रह्महत्यायाम्, ब्रह्मबधजनिते (नि० चू० अतीन्द्रिय च दैवमिति युक्तेरविषयः, शकुनाऽऽद्यागमयुक्तिविषय ताया 12 उ०) पापे, बृ० 1 उ०२ प्रक०। तु समान एव प्रसङ्ग इतरत्राऽपि इति, तस्माद्यथाविषयं त्रिकोटिपरिशुद्धबंभवडिंसय न० (ब्रह्मावतंसक) ब्रह्म बृहत्वात्सकलो लोकस्तदवतंसकं विचारशुद्धितः प्रवर्तितव्यम्। ल०। मुकुटरूपम्। सिद्धशिलायाम, स० 12 सम०। बंभविज्ञा स्त्री० (ब्रह्मविद्या) परमार्थप्रकारे, आ०म० 1 अ० / बभवण न० (ब्रह्मवन) षष्ठदेवलोकाय स्वनामख्यात विमाने, स०११ | बंभसंति पुं०(ब्रह्मशान्ति) स्वनामख्याते महर्द्धिकयक्षे, जी०१ प्रति०। सम०। बंभवयन(ब्रह्मवत) ब्रह्मचर्य, नि० चू०१०। "शक्यं ब्रह्मव्रत घार, बंभसाहण पुं०१ (ब्रह्मसाधन) ब्रह्म ज्ञान साधनं यस्य स ब्रह्म साधनः / शूरैश्च न तु कातरैः / करिपर्याणमुद्वाह्यं करिभिर्न तु रासभैः // 1 // ", अथवा-ब्रह्म आत्मा, स एव साधने यस्य सः। ब्रह्मज्ञान साधनके, आत्मस०१ सम०। महा०। साधनके च। अष्ट०२८ अष्ट०। बंभवादि(ण) पुं० (ब्रह्मवादिन) ब्रह्म वदति तच्छीलश्चेति ब्रह्मवादी। | बंभसुत्तय न० (ब्रहासूत्रक) यज्ञोपवीते, आ० म०१ अ०। ब्रह्मद्वैतवादिनि, सम्म०१ काण्ड। (तद्वादश्च 'एगावाइ' शब्दे तृतीय बंभसेण पुं० (ब्रह्मसेन) ऋषभदेवस्य पुत्रशतकान्तर्गत द्विचत्वारिंशत्तमे भागे 35 पृष्ठे दर्शितः / (आता' शब्दे द्वितीयभागे 166 पृष्ठे च | पुत्रो, कल्प०१ अधि०७ क्षण। वाराणसीवास्तव्ये स्वनामख्याते श्रेष्ठिनि, आत्मभेदप्रस्तावे उपदर्शितः) लेशतस्त्विह तन्मत दूष्यते-ता हि | ध०२०। ती०॥