________________ बंभदत्त 1281 - अभिधानराजेन्द्रः - भाग 5 बंभदेवयाग ततोऽभूत्यत्ययस्तस्य, दृष्टं को वा न मन्यते ? // 5 // " आ० क०१अ० त०। स्था०। अजितस्वामिनः सुव्रतस्वा मिनश्च प्रथमभिक्षादायके, आ० म० 1 अ०। नि० चू० / स्था। बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्तधणूइं उड्डं उच्चत्तेणं सत्त य बाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अपइट्ठाणे णरए नेरइयत्ताए उववन्ने / स्था० १०ठा०। तथा चक्षुर्विकलो ब्रह्मदत्तचक्री रात्रौ द्विनवतिसहस्त्राधि कलक्षरुपाणि करोति, तानि कि चक्षुर्विकलानि, स्वाभावि कानि वेति प्रश्ने, उत्तरम्ब्रह्मदत्तचक्री यानि रूपाणि विकुर्वति तानि प्रायशश्चक्षुर्विकलानीति प्र० 460 सेन०३ उल्ला०॥ बंभदीव पुं० (ब्रहाद्वीप) आभीरविषये कृष्णावेणानद्योर्मध्यद्वीपे, नि० चू० 13 उ०। पिं०। बंभदीवियसीह पुं० (ब्रहाद्वीपिकसिंह) ब्रह्मद्वीपिकाशाखोफ्लक्षिते सिंहनामके आचार्ये, नं०। बंभदीविया स्त्री० (ब्रह्मदीपिका) ब्रह्मद्वीपे आर्यसमितिसूरी णामन्तिके प्रवाजितैः पादलिप्तप्रमुखैस्तापसपञ्चशतकैः प्रचलितायां शाखायाम्, कल्प। थेरेहिंतो णं अज्जसमिएहिंतो गोयमसगोत्तेहिंतो इत्थ णं बंभदीविया साहा णिग्गया। आभीरदेशे अचलपुराऽऽसन्ने कन्नावेनानद्योर्मध्ये ब्रह्मद्वीपे पञ्चशती तापसानामभूत, तेष्वेकः पादलेपेन भूमाविव जलोपरि गच्छन् जलालिप्तपादो वेन्नामुत्तीर्य पारणार्थ याति, ततः अहो एतस्य तपः शक्तिः जैनेषु न कोऽपि प्रभावीति श्रुत्वा श्राद्धः श्रीवजस्वामिमातुला आर्यसमितसूरय आहूताः तैरूचे-स्तोकमिदं पादलेपशक्तिरिति / श्राद्धस्ते स्वगृहे पादपादुका धावनपुरस्सरं भोजिताः ततस्तैः सहैव श्राद्धा नदीतटमगुः, सच तापसोधायमालम्ब्य नद्यां प्रविशन्नेव बुडितुं लग्नः, ततस्तेषामपभाजना, इतश्च तत्राऽऽर्मसमित सूरयोऽभ्येत्य लोकबोधनाय योगचूर्णं क्षिप्तवा ऊचुर्वन्ने! परम्पारं यास्याम इत्युक्ते कूले मिलिते, बभूव बाश्चर्यम्, ततः सूरयस्तापसाऽऽश्रमे गत्वा तान्प्रतिबोध्य प्रावाजयन्, ततस्तेभ्यो ब्रह्मद्वीपिका शाखा निर्गता / कल्प० 2 अधि०८क्षण। अचलपुरश्रावकसमुदायकथा चेयम् - "बहभद्दसालभावे-ण पउरसोमणससंगयत्तेण। निजिणिय कणयअचल, अचलपुरं अत्थि वरनयर / / 1 / / तत्थऽत्थि जइणपवयण-पभावणाकरणपवणमणकरणा। उस्सग्गऽववायविऊ, बहवे सुमहड्डिया सड्डा / / 2 / / कन्नाविन्नानइअं-तरम्मतत्थेव तावसा बहवे। निवसिंसु तत्थ एगो, विसारओ पायलेवम्मि॥३।। सोपयलेवबलेण, निच्चं संचरइ सलिलपूरे वि। थलमग्गे इव धणिय, जणयंतो विम्हयं लोए॥ 4 // तं दटुं गुद्धजणो, दुस्सहमिच्छत्ततावसं तत्तो। महिसो विवऽन्नदसण-पंके निस्संकमणुखुत्तो॥५॥ जह पचक्खं अम्हा–ण सासणे दीसए गुरुपहावो। नतहा तुम्ह इय सो, धिट्टो धरिसेइ सङ्कजणं / / 6 / / मिच्छत्तथिरीकरणं, मा मुद्धाणं हवेउ इय सड्ढा / उरसग्गपयं लीणा, तं दिट्ठीए विन नियंति॥७॥ अह मउलियकुमयपमो-यकइरवो वइग्सामिमाउलओ। सिरिअज्जसमियसूरी, सूरु व्व समागओ तत्थ।। 8 // सव्विड्डीए सव्वे, वि सावया ते लहुं समागम्म। भूमिलितमउलिकमला, गुरुपयकमलं नमसंति / / 6 / / वाहजलुल्लियनयणा, सुदीणवयणा, य निययतित्थस्स। संसंति तावसकयं, तामसमसमंजसं सव्वं / / 10 // अह भणइ गुरू सड्ढा! अविदड्डजणं इमो कवडबुद्धी। केणाऽवि पायलेवप्पमुहपयारेण वंचेइ॥११॥ नहुकाऽवितवोसत्ती, तवस्सिणो तावसस्स एयस्स। तंसोउ ते सड़ा, वंदिय गुरुणो गया सगिहं / / 12 // अववायकरणसमय, नाउं ते सावया विमलमइणो। अह तं तावसमइआ-दरेण भुत्तुं निमंतंति // 13 // सो विय बहुलोयजुओ, पत्ती एगस्त सावगस्स गिहे। तं दटुटुं समयन्नू, सहसा अब्भुट्ठिए सो वि।। 14 // उववेसिय भणइ इम, पक्खालावेसु निययपयपउमं। न हवइ गुरुएसु धुवं अत्थीणं पत्थगा विहला तस्स अणिच्छतस्य वि, पाए पाऊय उसिणनीरण। तह सो धोयइ जह तत्थ लेवगंधो विन हुठाइ॥१६॥ गरुयपंडिवत्तिपुव्वं, तं भुंजावइन सो पुणो गुणइ। भोयणआसायं पिह, भाविविगोवणभएण भिस / / 17 // जलथंभकुंडुदंसण-समुस्सुएणं जणेण परियरियो। सरियानीरं पूणरवि, जिमिउसो तावसो पत्तो।।१८।। अज्ज वि य लेवअसो, कोऽवि हविज्ज त्ति चितिय पविट्ठो। नइतीरे बहु वुडो, पकुणतो बुडबुडारावं / / 16 / / किचिरममुणा माया-विणा वयं वंचिय त्ति चिंतता। मिच्छत्तिणोऽवि जाया, तयाऽणुरत्ता जइणधम्म / / 20 // तक्कालं तुमुलकरे, नयरजणे तहय दत्ततालम्भि। पत्ता समियाऽऽपरिया, फुरंतबहुजोगसंजोगा / / 21 / / काउमणा जिणसासण-पभावणं सरिय अंतरालम्मि। जोगविसेसं खिविउं, लोयसमक्खं इय भणिसु // 22 // विण्णे! तुह परतीरे, गंतु वयमिच्छिमो तओ झत्ति। तत्तडदुर्ग पि मिलियं, सायं, चिंचादलजुगं व / / 23 / / तत्तो अमंदआणंदपुन्नचउवन्नसंघपरियरिया। सिरिअजसमियगुरुणो, परतीरभुवं समणुपत्ता / / 24 / / तेतावसा निएउं, आयग्यिपयंसियप्पभावंतं। सव्वे गयमिच्छत्ता, तेसिं समीवे पवजिंसु / / 25 / / ते बंभद्दीवनिवा-सिणु त्ति तेसिं पहाणवासम्मि। बंभद्दीवगनामा, समणा सुयविस्सुया जाया।॥ 26 // इय समियकुमयतावा, भविजणमण नयणसिहिपमोयकरा। नवजलहरसारिच्छा, गुरुणो अन्नत्थ विहरिंसु // 27 // ते सावया वि सुइर, सिरिजिणवरपवयणं पभावित्ता। परिपालिय गिहिधम्मा, सुगईए भायणं जाया // 28 // " 'इत्युत्सर्गापवादद्वयकुशलधियो दग्धमिथ्यात्वकक्षाः, विस्फूर्जद्धर्मलक्ष्या अचलपुरवर श्रावकाः सुष्ठु दक्षाः। श्रीमत्तीर्थेशतीर्थस्वपरहितकरोत्सर्पणायै बभूवुः तस्माद्व्याः ! विवेकद्रुमघनसलिलं कौशलं तत्र धत्त / / 26 // " ध०र०२ अधि०६ लक्ष०। बंभदेवयाग न० (ब्रह्मदेवताक) ब्रह्माभिधदेवताके, सू० प्र० 10 पाहु० 12 पाहु० पाहु०।