________________ बंभदत्त 1280 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त क्षीणानि विनष्टानि फलानि यस्यासौ क्षीणफलस्तं, वेत्यौपम्ये, उक्तं हि - "मिव पिव विव व्वव विअ इवार्थ वा" ।।८।२।१८२|भित्रक्रमश्चाय ततः पक्षीव विहग इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफल वृक्षमिव पुरुषं पक्षिवद्रोगा विमुञ्चन्तीति सूत्रार्थः / यत एवमत :जईऽसि भोगे चइउं असत्तो, अज्जाइँ कम्माइँ करेहि राय? धम्मे ठिओ सव्वपयाणुकंपी, तं होहिसि देवो इओ विउव्वी // 132 / / यदि तावदसि त्वं भोगान्त्यक्तुम् अपहातुम्, अशक्तः असमर्थः, पठ्यत च-(जइ तसि भोगे चइउं असत्तो ति) यदि चैव तावत् कर्तुमशक्तस्ततः किमित्याह-आर्याणि हेय धर्मेभ्योऽतिनि-स्त्रिंशताऽऽदिभ्यो दूरयातानि शिष्टजनोचिता नीति यावत्, कर्माण्यनुष्ठानानि कुरु राजन्! धर्मे प्रक्रमाद् गृहस्थधर्मे सम्यगदृष्ट्यादिशिष्टयाऽऽचरिताऽऽचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणिदयापरः, ततः किं फल मित्याह तत इत्यार्यकर्मकरणाद्भविष्यसि देवो वैमानिक इत इत्यस्मान्मनुष्यभवादनन्तरम्। (विउवि त्ति) वैक्रिय शरीरवानित्यर्थ इति वृद्धाः गृहस्थधर्मस्यापि सम्यक्त्व देशविरतिरूपस्य देवलोकफलत्वेन उक्तत्वादिति भावः / इति सूत्रार्थः। एवमुक्तोऽपि यदाऽऽसौ न किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्यमुनिराह - न तुज्झ भोए चइऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गहेसु। मोहं कओ इत्तिउ विप्पलावो, गच्छामि राय! आमंतिओऽसि / / 33 / / नेति प्रतिषेधे, तव भोगान शब्दाऽऽदीनुपलक्षणत्वादनार्थ कर्माणि वा. (चइऊण ति) त्यक्तुम्, यद्वा-सोपष्कारत्वाद्भोगाँ स्त्यक्त्वा धर्मो मया विधेय इति बुद्धिरवगतिः, किं तु गृद्धो मूर्छितोऽसि भवसि, केषु? आरम्भपरिग्रहेसुअवद्यहेतुषु व्यापारेषु चतुष्पदद्विपदाऽऽदिस्वीकारेषु च (मोह ति) मोघं निष्फलं यथा भत्येवं सुपव्यत्ययाद्वा मोघोनिष्फलो मोहेन वा पूर्वजन्मनि मम भ्राताऽऽसीदित स्नेहलक्षणेन कृतो विहित एतावान् विप्रलापो विविधव्यर्थवचनोपन्यासाऽऽत्मकः संप्रति तुगच्छामि व्रजामि राजन्नामन्त्रिः संभाषितोऽनेकार्थत्वा द्धात्नांतूनां पृष्टो वाऽसि भवसि / अयमाशयः अनेकधा जीवितानित्यत्वाऽऽददर्शनद्वारेणानुशिष्यमाणस्यापि ते न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षैव श्रेयस्करी / उक्तं हि- 'मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधि कक्लिश्यमानाविनेयेषु।' तत्त्वा०-६ सू०७ अ) इति सूत्रार्थः / इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूतदाहपंचालराया वि य बंभदत्तो, साहुस्स तस्स वयणं अकाउं। अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो॥३४॥ (पंचालराया वि य त्ति) अपिः पुनरर्थे , चः पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तोब्रहादत्ताभिधानः साधोस्तपस्विन स्तस्यानन्तरोक्तस्य वचनं हितोपदेशदर्शकं वाक्यमकृत्या वज्रतन्दुलवत् गुरुकर्मतयाऽत्यन्त दुर्भेदत्वादननुष्ठाय अनुत्तरान्सर्वोत्तमान् भुक्त्वा अनुपाल्य कामभोगानुक्तरूपाननुत्तरे स्थित्यादिभिः सकलनरकज्येष्ठे अप्रतिष्ठान इति यावत्, स ब्रह्मदत्तो नरके प्रतीते प्रविष्टः तदन्तरुत्पन्नः तदनेन निदानस्य नर कपर्यवसानफलत्वमुपदर्शित भवतीति सूत्रार्थः। इह चास्य शेषवक्तव्यतासूचिका अपि नियुत्किगाथाः पञ्च दृश्यन्ते। तद्यथाइत्थीरयणपुरोहियभिजाणं वुग्गहो विणासम्मि। सेणावइस्स भेओ, वक्कमणं चेव पुत्ताणं / / 355 / / संगाम अत्थिभेओ, मरणं पुण चूयपायउजाणे। कडगस्स य निब्मेओ, दंडो य पुरोहियकुलस्स / / 356 / / जउघरपासायम्मि य, दारे य संवरे य थाले य। तत्तो अ आसए हथिए य तह कुंडए चेव / / 357 // कुक्कुडरहतिलपत्ते, सुदंसणो दारुण य नयणिल्ले। पत्तच्छिज्जसयंबर, कलाओ तह आसणे चेव / / 358 / / कंचुयपज्जुण्णम्मि य, हत्थो वणकुंजरे कुरुमई य। एए कन्नालंभा, बोद्धव्वा बंभदत्तस्स // 356 / / एतास्तु विशिष्टसंप्रदायाभावान्न विवियन्ते। सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यतेचित्तो वि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी। अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गउत्ति॥ 35 // त्ति बेमि / / चित्रोऽपि जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्राऽपि अपिः पुनरर्थे , ततश्चित्रः पुनः कामेभ्योऽभिलषणी यशब्दाऽऽदिभ्यो विरक्तः पराड्मुखीभूतः, कामोऽभिलाषोऽ स्येति विरक्तकामः, उदात्तप्रधान चारित्रांच सर्वविरतिरूप, तपश्च-द्वादशविधं यस्य स उदात्तचारित्रतपाः। पाठान्तरेउदग्रचारित्रतपा वा महेषी महर्षिर्वा, अनुत्तरं सर्वसंयम स्थानोपरिवर्तिन (संजम त्ति) संयममाश्रवोपरमणाऽऽदिकं पालयित्वाऽऽसेव्य अनुत्तरां सर्वलोकाऽऽकाशोपरिवर्तिनीमति प्रधानां वा सिद्धिगतिं मुक्तिनाम्नीं गतिं गतः प्राप्तः / इति सूत्राऽर्थः / इतिः परिसमाप्ती, व्रवीमीति पूर्ववत / उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत्। उत्त०१३ अ०।०। स्था०। "ब्रह्मदत्ते मृति प्राप्ते, द्वादशे चक्रवर्तिनि। स्त्रीरत्न तत्सुतोऽवादीद्भोगान् भुड्क्ष्व मया सह / / 2 // तयोक्तं न मम स्पर्शः, सह्यते चक्रिणं विना। तं प्रत्याययितु वाजी, मुखाद्यावत्कटीं तया / / 3 / / रस्पृष्टः करेण तत्कालं, गलद्रेतः क्षयान्मृतः / तथाऽप्यपत्ययतस्यकत्वालोहमयनरम // 4 // परिरेभे तया सोऽपि, देवादाशु व्यसीयत।