________________ बंभदत्त १२७७-अभिधानराजेन्द्रः - भाग 5 बंभदत्त उचोदयो मधुः कर्कः, चशब्दात् मध्यो, ब्रह्मा च पञ्च प्रधानाः प्रसादाः तत्र निरर्थकतया मत्तबालकगीतवत् रुदित योनितया च प्रवेदिताः, मम वर्धकिपुरस्सरैः सुरैरुपनीता इत्यर्थः / आवसथाश्च विहरावस्थमृतप्रोषितभर्तृकागीतवत्, कि मित्याह-गीतं गानं, तथा सर्व शेषभवनप्रकारा रम्या रमणीयाः। पाठान्तरतश्च-आवसथा अतिरम्या: नृत्य गात्राविक्षेपणरूपं विडम्बितमिव विडम्बितं, यथा हि यक्षाऽऽविष्टः सुरम्यावा, एते तु यौव चक्रिणे रोचते तत्रौव भवन्तीति वृद्धाः। किश्च- पीतमद्याऽऽदिर्वा यतस्ततोहस्तपादाऽऽदीन् विक्षिपत्येवं नृत्यन्नपीति, इद प्रत्यक्षं गृहमवस्थितप्रासादरूपं, वित्त प्रतीतं, तच तद्धनं च तथा सर्वाण्याभरणानि मुकुटाङ्गदाऽऽदीनि भारा स्तत्वतो भारस्वरूपहिरण्याऽऽदि, लेनोषेतयुक्तं वित्तधनोपेतम्। पठन्तिच-(चित्तधणप्पभूयं त्वात्तेषा, तथाविधवनिताभर्तृकारितसुवर्ण स्थगितशिलापुत्रकाऽऽभरति) तत्र प्रभूतं बहुचित्रामाश्चर्थमनेकप्रकार वा धनस्मिन्निति प्रभूत- णवत्, सर्वे कामाः शब्दाऽऽदयो दुःखाऽऽवहाः मृगाऽऽदीनामिवाऽऽयती चित्राधनम्। सूत्रो तुप्रभूतशब्दस्य परनिपातः प्राग्वत्, प्रशाधि प्रतिपालय दुःखावाप्तिहेतुत्वात्, मस्सरेाविषादाऽऽदिभिश्चित्तव्याकुलत्वोत्पादपञ्चाला नाम जनपदरतस्मिन् गुणा इन्द्रियोपकारिणो रूपाऽऽदय- कत्वान्नरका ऽऽदिहेतुत्वाचेति।।१६।। तथा बालानां विवेकरहितानामस्तैरूपेतं पञ्चालगुणोपेतम्। किमुक्तं भवति? पञ्चालेषु यानि विशिष्ट- भिरामा श्चित्ताभिरतिहेतवो ये तेषु, दुःखाऽवहेषूक्तन्यायेनदुःखप्रापकेषु वस्तूनितान्यस्मिन् गृहे सर्वाण्यपि सन्ति, तदा पञ्चाला नामत्युदीर्ण- नतत् सुख कामगुणेषु मनोज्ञशब्दाऽऽदिषु, सेव्यमानेष्विति शेषः। राजन्! त्वात्पञ्चालग्रहणम्, अन्यथा हि भरतेऽपि यद्विशिष्टवस्तु तत् तद्गेह एव पृथिवीपते! "विरत्तकामाणं ति"प्राग्वत्, कामविरक्तानां विषयपराङ्तदाऽऽसीत्।।१३।। किंच-(नट्टहिं ति) द्वात्रिंशत्पात्रो पलक्षित्तै ट्यै- मुखानां तप एव धनं येषां ते तपोधनास्तेषां यत् सुखमिति संवन्धः / नृत्तैर्वा विविधाङ्गहारा ऽऽदिस्वरूपैर्गी तैामस्वरमूर्छनालक्षणैः, चस्य भिक्षूणां यतीनां शीलगुणयोर्वा सूत्रत्वाद्रतानामाशक्तानामिति सूत्राभिन्नक्रमत्वात्। (वाइएहिं ति) वादिौश्च मृदङ्ग मुकुन्दाऽऽदिभिर्नारीज- द्वयार्थः॥ 17 // बालेत्यादिसूत्रां चूर्णिकृता न व्याख्यातं, कचित्तु दृश्यत नान स्त्रीजनान परिवारयन् परिवारीकुर्वन् / पठ्यते च - (पवियारयतो इत्यस्माभिरुन्नीतम्। त्ति।) प्रविचारयन् सेवमानो, (भुजाहि त्ति) भुसव भोगानिमान् परि सम्प्रतिधर्मफलोपदर्शनपुरःसरमुपदेशमाहदृश्यमानान, सूत्रत्वात्सर्वा लिङ्ग व्यत्ययः। भिक्षो! इह तुयद् गजतुरङ्ग- नरिंद! जाई अहमा नराणं, माऽऽद्यनभिधाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासागेव सोवागुजाई दुहओ गयाणं / वाऽत्यन्ताऽऽक्षेपकत्वख्यापनार्थ, कदाचिचित्रो वदेदित्थमेव सुख- जहिं वयं सव्वभणस्सवेसा, मित्याह--मह्यं रोचतेप्रतिभाति प्रवज्या, हुरचधारणे, भिन्नकमश्च, दुःखमेव वसीय सोवागनिवेसणेसु / / 18 // न मनागपि सुखं, दुःख हेतुत्वादिति भावः / इति सूत्राद्वयार्थः // 14 // तीसे य जाईइ उ पावियाए, इत्थं चक्रिणोक्ते मुनिः कं कृतवानित्याह वुच्छा मुसोवागनिवेसणेसुं। तं पुव्वनेहेण कयाणुरायं, भव्वस्स लोगस्स दुगुंछणिज्जा, नराहिवं कामगुणेसु गिद्धं / इहं तु कम्माई पुरेकडाई / / 16 / / धम्मस्सियो तस्स हियाऽणुपेही, सो दाणि सिं राय महाणुभागो, चित्तो इमं वक्कमुदाहरित्था / / 15 / / महिड्डिओ पुण्णफलोववेओ। तं ब्रह्मदत्तं पूर्वस्नेहेन जन्मान्तरप्ररूढप्रणयेन कृतानुराग विहिता- चइत्तु भोगाइँ असासयाई, भिष्वङ्गनराधिपं राजानं कामगुणेष्वभिलषमाणशब्दाऽऽदिषु गद्धमभि- आयाणहे अभिनिक्खमाहि।। 20 // काङ्क्षाऽन्वितं धाऽऽश्रितो धर्मस्थितस्तस्येति चक्रिणो हितं पथ्यम- नरेन्द्र! चक्रवर्तिन! जायन्तेऽस्यामिति जातिरधमा निकृष्टा नराणां नुगेक्षते पर्यालोचयतीत्येवं शीलो हितानु-प्रेक्षीकथं नु नामास्य हित मनुष्याणां मध्ये स्वपाकजातिः चाण्डालजातिः (दुहउ त्ति) द्वयोरपि स्यादिति चिन्तनपरश्चित्राजीवयतिरिदं वाक्यं, पाठान्तरतोवचन वा गतयोः प्राप्तयोः / किभुक्तं भवति?-यदाऽऽवां स्वपाकजातादुत्पन्नौ तदा (उदाहरित्थ त्ति) उदाहृतवानुक्त-वानिति सूत्रार्थः / / 15 / / सर्वजनगर्हिता जातिरासीत्, कदाचि त्तामवाप्याप्यन्य-ौवोषितौ किं तदुदाहृतवानित्याह स्यातामित्याह-यस्यां वय, प्राग्वच बहुवचनं सर्वजनस्याशेषलोकस्य सव्वं विलवियं गीयं, सव्वं नट्ट विहं वियं / द्वेष्याव प्रीतिकरौ (वसीय त्ति) अवसाव उषितौ, केषु स्वपाकानां सव्वे आभरणा भारा, सव्वे कामा दुहावहा / / 16 // निवेशनानि गृहाणि स्वपाक निवेशनानि तेषु, कदाचित्तत्रापि बालाभिरामेसु दुहावहेसु, विज्ञानविशेषाऽऽदिना अहील नीयावेव स्यातामित्याह तस्यां च जाती णं तं सुहं कामगुणेसु रायं!। स्वपाकसंबन्धिन्या च, तुः विशेषणे, ततश्च जात्यन्तरेभ्यः कुस्तितत्वं विरत्तकामाण तवोधणाणं, विशिनष्टि पापेन पापिका तस्यां कुत्सितायां, पापहेतु भूतत्वेन वा जं भिक्खुणं सीलगुणे रयाणं / / 17 / / पामिका, तस्यां पापिकायां या नरकाऽऽदिकुगतेरिति गम्यते / सर्वमशेषं विलपितामिव विलपितं निरर्थकतया रुदितयोनितया च, | (वुच्छेति) उषितो, 'सु' इत्यावां, केषु? स्वपाकनिवेशनेषु, की