________________ बंभदत्त 1275 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त मयैवंविधकु सुमदामान्यह हि नलिनगुल्मविमाने देवोऽभवमित्ये कादशनियुक्तिगाथाऽर्थः / / 354 / / इत्थं तावत् काम्पिल्ये संभूतः चक्रवर्ती जातश्चित्रास्यतु का वार्तेत्याह"कंपिल्ले संभूओ," चित्तो पुण जाओ पुरिमतालम्मि। सेट्टिकुलम्मि विसाले, धम्मं सोऊण पव्वइओ !! 2|| पादत्रयम्। चित्राः पुनर्जातः पुरिमताले, स हि चित्रनामा महर्षिः, तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नवस्यहो हुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चित्तमित्यादि विचिन्त्य चतुर्विधमप्याहार प्रत्याख्यातवान्, मृत्वा च पण्डितमरणेन समुत्पन्नस्तत्रौव नलिनगुल्मनाम्नि विमाने, ततस्ता स्वस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि क्वेत्याह-श्रेष्ठिकुले वणिक्प्रधानान्वये, विशाले विस्तीर्णे पुत्रपौत्राऽऽदिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसन्निधौधर्मयतिधर्म क्षान्त्यादिकं श्रुत्वाऽऽकयर्य प्रव्रजितः प्रव्रज्या प्रतिपन्नवानिति सूत्रभावार्थः / ततः किमित्याहकंपिल्लम्मि य नयरे, समागया दो वि चित्तसंभूया। सुहदुक्खफलविवागं, कहिंति ते एगमेगस्स॥३।। काम्पिल्ये च नगरे ब्रह्मदत्तोत्पत्तिस्थाने समागतौ मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामतः सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं (कहिंति त्ति) कथयतः स्मेति शेषः। ततश्च कथितवन्तौ तो चित्रजीवयतिब्रह्मदत्तौ (एगमेगस्स ति) एकैकस्य परस्परमिति यावदिति सूत्राक्षरार्थः। भावार्थस्तु नियुक्तिकृतोच्यतेजाईए पगास निवे-यणं च जाईपगासणं चित्ते / चित्तस्स य आगमणं, इड्डिपरिचागसुत्तत्थो / 355 / / तदा हि ब्रह्मदत्तो जातिस्मरणोपलब्धस्वजातीनां "दासा दसन्नए आसी।" इत्यादिना सार्द्धश्लोकेन जनाय प्रकाशनं निवेदनं च-य इम द्वितीयश्लोक पूरयति तस्मै राज्यार्द्धमहं प्रयच्छामीति विहितवान्, ततस्तदर्थिना जनेन उ ष्यते तद् ग्रामनगराऽऽकराऽऽदिषु पठ्यमानं चाऽऽकर्णितं कर्योपका चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोपयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्रायो यथा गत्वा तं जन्मान्तर निजभ्रातरं संभूतजीवमवषोधयामि इति, प्रस्थितस्ततः स्थानात्प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तबहिरुद्याने, श्रुतश्चारघट्टिकपिरपठ्यमानः सार्द्धश्लोकः, पूरितश्चानेन द्वितीयश्लोकोऽवधारितश्चारघट्टिकेन, धावितश्चाऽसौ नृपसकाशं राज्यलोभेन, पठितं चैतेन तत्पुरतः, परिपूर्ण श्लोकद्वय, जातस्तदाकर्णनात्तस्य चित्ताऽऽवेशो, निरुद्धश्च तज्जनिमूर्छया श्वासमार्गो, निमीलितं लोचनयुगलं लुठितः रस आसनात् निपतितो भुवि, किमेतत् किमेतदित्या-दिनाऽऽकुलितः सर्वोऽपि तत्परिच्छ्दो, दृष्टश्च तेनारघट्टिकः, ताडितः पाणिप्रहाराऽऽदिभिरारटितमेतेन न मयैतत्पूरितं न मयेति, किं त्वन्येनैव भिक्षुणैतत्का- | लिकन्दलि मूलेनेति / अत्रान्तरे लब्धा चेतना, प्राप्त च स्वास्थ्य वक्रवर्तिना / उक्तं च-छाऽसौ श्लोकपूरयिताऽऽस्त इति?कथितस्त दव्यतिकरो यथा-केनचित् भिक्षुणैतत्पूरितं न त्वमुनेति, पृष्टं च पुनरनेन हाँ त्फुल्लनयनयगुलनक्क तमुसाथिति, कथित मारघट्टिकेनर्देव! मदीयवाटिकायामेतचाऽऽकर्ण्य प्रचलितः सबलवहिनः सकलान्तः पुरसमन्वितश्च तदर्शनाय, प्राप्तस्तदुद्यानं, दृष्टो मुनिः, वन्दितः सबहुमानम्, उपवेसितश्चैकासने, पप्रच्छतु : परस्परमनामयं, कथयामास तुश्च यथास्वमनुभूतसुखदुःखफलविपाक, तत्कथनानन्तरं च वर्णिता निजसमृद्धिश्चक्रवर्तिना, प्ररूपितस्तद्विपाकदर्शनत स्तत्परित्यागश्चित्रयतिना, एतावानेव प्रस्तुताध्ययनसूत्रा स्यार्थो ऽभिधे य इति सूत्रानियुक्तिगाथयोर्भावार्थः। सम्प्रति यदुक्त-सुखदुःखफलविपाकं तौ कथयामासतुरिति, तंत्राचक्रवर्ती यथा कथयामास तथा सम्बन्धपुरः सरमाह - चक्कवट्टी महिड्डीओ, बंभदत्तो महाजसो। मायरं बहुमाणेण, इमं वयणमव्ववी॥ 4 // आसि मो भायरो दो वि, अण्णमण्णवसाणुगा। अण्णमण्णमणूरत्ता, अण्णमण्णहिएसिणो / / 5 / / दासा दसण्णए आसी, मिया कालिंजरे णगे। हंसा मयंगतीराए, सोवागा कासिभूमिए।॥६॥ देवा य देवलोगम्मि आसि अम्हे महिडिआ। इमा णो छट्ठिया जाई, अण्णमणेण जा विणा // 7 // चक्रवर्ती महर्द्धिको बृहद्विभूतिः ब्रह्मदत्तो महायशा भ्रातरं जन्मान्तरसोदर्य बहुमानेन मानसप्रतिबन्धेनेदं वक्ष्यमाणलक्षणं वचनवाक्यमब्रवीदुतयान्, यथा (आसिमौत्ति) अभूवाऽऽवां भ्रातरौ द्वावप्यन्योन्यपरस्पर वशगायत्ततामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगी, तथा अन्योऽन्यमनुरक्तावतीव स्नेहवन्तौ, तथाऽन्योऽन्यहितैषिणो परस्परशुभाभिलाषिणी, पुनः पुनरन्योऽन्यग्रहणं च तुल्यचित्तताऽतिशयख्यापनार्थम्, मकारश्च सर्वत्रालाक्षणिकः, केषु पुनर्भवेष्वित्थमावामभूवेत्याह-दासौ दशाणेदशार्णदेशे (आसि त्ति) अभूव, मृगौ कालिञ्जरे कालिञ्जरनाम्नि नगे, हंसौ मतगतीरे उक्तरूपे, श्वपाको चाण्डालौ (कासिभूमिए त्ति) काशीभूग्या काश्यभिधाने जनपदे, देवौ च देवलोके सौधर्माऽभिधानेऽभूव, (अम्हे त्ति)आवां महर्द्धिकौ, न तु किल्विषिको, (इमा णो त्ति) इयमावयोः षष्ठयेव षष्ठिका जातिः / कीदृशी येत्याह- (अण्णमण्णेण त्ति) अन्योऽन्येनपरस्परेण या विना, कोऽर्थः? परस्परसाहित्यरहिता वियुक्तयोर्यकेति भावः / इति सूत्रचतुष्टयाऽर्थः / इत्थं चक्रवर्तिनोक्ते मुनिराहकम्मा णिदाणपगहा, तुम्मे राय! विंचितिया। तेसिं फलविवागेणं, विप्पओगमुवागया / / 8 / / कम्माणि ज्ञानाऽऽवरणाऽऽदीनि नितरां दीयन्ते लूयन्ते, दीयन्ते वा खण्ड्यन्ते तथाविधसानु बन्धफलाभावतस्तपः प्रभृतीन्य ने नेति निदान साभिष्वङ्ग प्रार्थनारूपं, तेन प्रकर्षण