________________ बंभचेरसमाहिट्ठाण 1271 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त यन्तानि कुड्यान्तराऽऽद्यवस्थितिनिषेधोपलक्षणानि, भुक्ताऽऽ सितानि च, स्मृतोनीति शेषः / तत्रा भुक्तानि भोगरूपाणि आसितानि स्वयादिभिरेव सहावस्थितानि, हास्याऽऽद्युपलक्षणं चैतत्॥१२॥ गात्राभूषणमिष्ट चेति, चशब्दोऽपिशब्दार्थः तत इष्टमप्यास्ता विहितं, तथा काम्यन्त इति कामाः, भुज्यन्त इति भोगाः, विशेषणसमासः ते चेष्टाः शब्दाऽऽदयः, नरस्योपल क्षणत्वात् स्त्रयादेश्च आत्मगवेषिणः विषं गरलस्तालपुटं सद्योघाति यौष्ठपुटान्तर्वर्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते यभेन्यौपम्ये ततोऽयमर्थः-यथैतद्विपाकदारुण तथा स्त्रीजनाऽऽकीर्णाऽऽलयाऽऽद्यपि शङ्काऽऽदिकरणत संयमाऽऽत्मभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रात्रयार्थः / / 13 // सम्प्रति निगमयितुमाह - दुजए कामभोगे य, निच्चसो परिवज्जए। संकाठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं / / 14 / / धम्माऽऽरामे चरे भिक्खू, धिइमं धम्मसारही। धम्माऽऽरामरए दंते, बंभचेरसमाहिए / / 15 / / दुःखेन जीयन्त इति दुर्जयास्तान कामभोगान् उक्तरूपान् (निचसो त्ति) नित्यं परिवर्जयेत् सर्वप्रकारं त्यज्येत् शङ्का स्थानानि चानन्तरोक्तानि, पूर्वत्र चस्य भिन्नक्रमत्वात्सर्वाणि दशापि वर्जयेदन्यथाऽऽज्ञाऽनवस्थामिथ्यात्वविराधनादोष संभवः, प्रणिधानवान् एकामनाः। एतदर्जकश्च कि कुर्यादित्याह -- धर्म आराम इव पापसन्तापोपतप्तानां जन्तूना निर्वृत्तिहेतुतया अभिलषितफलप्रदानतश्व धर्माऽऽरामस्त स्मिंश्चरेद् गच्छेत्प्रवर्त्ततेति यावत्। यता-धर्मे आ समन्ताद्रमत इति धाऽऽरामः, संचरेत्संयमाध्वनि यायात भिक्षुः प्राग्वत्धृतिमान् धृतिःचित्तस्वास्थ्यं तद्वान्। स चैवं धर्मसारथिरिति। "ठिओ उठावए परं।' इति वचनादन्येषामपिधर्मे प्रवर्त्तयिता ततः अन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषता धर्माऽऽरामरतः-आसक्तिमान् धर्माऽऽरामरत- स्तथा च-दान्त उपशान्तो ब्रह्मचर्ये समाहितः-समाधानवान् ब्रहाचर्यसमाहित इति सूत्रद्वयार्थः। ब्रह्मचर्यविशुद्ध्यर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यम् - देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा। बंभयारिं नमसंति, दुक्करं जे करंति तं / / 16 // देवा ज्योतिष्कवैमानिकाः, दानवा भुवनपतयः, गन्धर्वयक्षराक्षसकिन्नरा व्यन्तरविशेषाः, समासः सुकर एव / उपलक्षणं चैतद्-भूतपिशाचमहोरगकिंपुरुषाणामेते सर्वेऽपि ब्रह्मचारिणं ब्रह्मचर्यवन्तं, यतिमिति शेषः / नमस्यन्ति नमस्कुर्वन्ति, दुष्करं कातरजनदुरनुचरम् / (जे त्ति) यः करोत्यनुतिष्ठति, तदिति प्रक्रमाब्रह्मचर्यमिति सूत्राऽर्थः / / 16 // सम्प्रति सकलाऽध्ययनार्थमुपसंहारमाहएस धम्मे धुए नि (चे) यए, सासए जिणदेसिए। सिद्धा सिझंति झाणेणं, सिज्झिस्संति तहा परे / / 17 / / त्ति बेमि। एष दृष्टानन्तरोक्तो धर्मो ब्रह्मचर्यलक्षणो धुवः-स्थिरः परप्रवादिभिर- प्रकम्प्यतया, प्रमाणप्रतिष्ठित इति यावत् / नित्यः अप्रच्युतानुत्पन्नस्थिरैकरचभावो द्रव्यार्थितया शाश्वतः शश्वदन्यान्यरूपतया उत्पन्नः पर्यायार्थितया, यद्वा-नित्यः त्रिकालमपि सम्भवाच्छाश्वतोऽनवरतभवनात्, एकार्थिकानि वा नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनस्तीर्थकृद्भिदेशितः प्रतिपादितो जिनदेशितः। अस्यैव त्रिकालगोचरफलमाह --- सिद्धाः पुरा अनन्तासूत्सर्पिण्यव सर्पिणीषु सिद्ध्यन्ति, चः समुच्चये, महाविदेहे, इहाऽपि वा तत्कालाऽपेक्षया अनेनेति ब्रह्मचर्यलक्षणेन धर्मेण सेत्स्यन्ति तथा परे अन्येऽनन्ताया मनागताद्धायामि ति सूत्राऽर्थः / / 17 / / इतिः परिसमाप्तौ, ब्रवीमि इति पूर्ववत्। उत्त०१६ अ०॥ बंभण पु०स्त्री० (ब्राह्मण) ब्रह्मणोऽपत्यं ब्राह्मणः / ब्रह्मणो मुखजे वर्णे, "बंभणस्स मुहातो विप्पा णिग्गया" इति पुराणम्। नि० चू० 1 उ० / "अन्नया उउसमए जमदग्गिणा भणिया-अहं ते चरुं साहेमि / " श्रीऋषभस्य ज्ञानोत्पत्तौ श्रावका एव ब्राह्मणा जज्ञिरे। आचा०१ श्रु०१ अ०१ उ०। विशुद्धब्रह्मचारिणि, द्वा० 27 द्वा०। दशा बंभणगाम पुं० (ब्राह्मणग्राम) नन्दोपनन्दपाटकद्वयभूषिते स्वनामख्याते ग्रामे, आ० म०१ अ०। आ० चू०। बंभणय न० (ब्राहाणक) ब्राह्मणहिते शास्त्रे, कल्प०१ अधि०१ क्षण। वेदव्याख्यानरूपे शास्त्रे, औ०। आ० चू०। बंभणवसिट्ठणाय न० (ब्राह्मणवसिष्ठज्ञात) सामान्यग्रहणे प्राधान्यख्यापनार्थ भेदेनोपादानज्ञापके उदाहरणे, यथा ब्राह्मणा आयाना वसिष्ठोऽप्यायात इति / दश०५ अ० 1 उ०। बंभणाह पुं० (ब्रह्मनाभ) आगमिष्यत्यामुत्सर्पिण्या भविष्यति तीर्थकरे, सूत्रा०१ श्रु०१५ अ01 बंभणिया स्त्री० (ब्राह्मणिका) हालाहले, "हालाहलो यबंभणिआ।" पाइ० ना० 226 गाथा। बंभणी (देशी) हालाहले, देखना०६ वर्ग 60 गाथा। बंभत्थलय न०(ब्रह्मस्थलक) स्वनामख्याते स्थलके, यत्र विश्रान्ति म्यता ब्रहादत्तचक्रवर्तिना कृता। उत्त० 13 अ01 बंभदत्तपुं० (ब्रहादत्त) “पारिणामिया'' शब्दे अौव भागे 617 पृष्ठ उदाहृते वरधनुषाऽमात्येन मोचिते कुमारे, आ० म०१ अ०। आचा० / नं०। दश० / काम्पिल्य नगरजाते स्वनामख्याते अवसर्पिण्या द्वादशे भरतचक्रवर्तिनि, आ० क० 1 अ० / ती०। निचू० / स०। ति० / अथ ब्रह्मत्तहिण्डीमभिदधत् प्रथम पूर्वभवचरित्रामाह। उत्त०२ अ०। 'साएए चंडवडिसयस पुत्तो।' इत्यादि / उत्त०१३ अ०। ('वित्तसंभूइया' शब्दे 3 भागे 1182 पृष्ठे व्याख्यातम्) जाईपराजिओ खलु, कासि नियाणं तु हत्थिणपुरम्मि। चुलणीऍ बंभदत्तो, उववण्णो जलिणगुम्माओ॥१॥ जातिपराजित इति जात्या प्रस्तावाचाण्डालाऽऽख्यया पराजितोऽभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्य माणन्यायतो नृपेण नमु चिनाम्ना च द्विजे न चाण्डाल इति नगरनिष्कासनन्यक्काराऽऽदिना पुरा जन्मन्यपमानित इ |