________________ बंभचेरसमाहिट्ठाण 1270- अभिधानराजेन्द्रः - भाग 5 बंभचेरसमाहिट्ठाण बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए।॥१॥ मणपल्हायजणणिं, कामरागविवद्धणिं / बंभचेररओ भिक्खू, थीकहं तु विवज्जए।।२।। समं च संथवं थीहिं, संकहं च अभिक्खणं। बंभचेररओ भिक्खू, निचसो परिवज्जए / / 3 / / अंगपञ्चंगसंठाणं, चारुल्लवियपोहियं / बंभचेररओ थीणं, सो अगिज्झं विवज्जए / / 4 / / कुइयं रुइयं गीयं, हसियं थणिय कंदियं / बंभचेररओ थीणं, सो अगेज्झं विवज्जए।। 5 / / हा किडं रइंदप्पं, सहसाऽवत्तासियाणि य। बंभचेररओ थीणं,णाणुचिंते कयाइ वि॥६॥ पणीयं भत्त पाणं च, खिप्पं मयविवडणं / बंभचेररओ भिक्खू, निचसो परिवजए।।७।। धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं। णाइमत्तं तु भुजिज्जा, बंभचेररओ सया।। 8 / / विभूसं परिवजिज्जा, सरीरपरिमंडणं। बंभचेररओ भिक्खू, सिंगारत्थं न धारए // 6 // सद्दे रुवे य गंधे य, रसे फासे तहेव य / पंचविहे कामगुणे, निच्चसो परिवजए।। 10 // तद्यथेत्युपदर्शने, यो विविक्तो रहस्यभूतस्तत्रीव वास्तव्यस्त्रयाद्यभावादनाकीर्ण:-असकुलस्तत्त त्प्रयोजना ऽऽगतस्त्रयनाकुलत्वाद्रहितः परित्यकोऽकालचारिणा बन्दनश्रवणाऽऽदिनिमित्ताऽऽगतेन स्वीजनेन, चशब्दात्पण्डकैः षण्डाऽऽदिपुरुषश्च, प्रक्रमापेक्षया चैव व्याख्या, अन्यत्रापि चैवं प्रक्रमाऽऽद्यपेक्षत्वं भावनीयम् / उक्तं हि"अर्थात प्रकरणाल्लिङ्गा दौचित्याद देशकालतः / शब्दार्थाः प्रविभज्यन्ते, न शब्दादेव केवलात् // 1 // " ब्रह्मचर्य स्योक्त रुपस्य रक्षार्थ पालननिमित्तमालवः आश्रयः, सर्वत्रलिङ्गव्यत्ययः प्राग्वत्, यत्तदोर्नित्यं संबन्धात् तं, तुः पुरणे, निषेवते-भजते॥१॥ मनश्चित तस्य प्रहादः-अहो / अभिरुपा एता इत्यादिविकल्पज आनन्दस्त जनयतीति मनः प्रहादजननी, तामत एव काभरंगो विषयाऽभिष्वङ्गस्तस्य विवर्द्धनी विशेषेण वृद्धिहेतुः कामरागविवदर्द्धनी, तो शेष स्पष्टम, नवरं स्त्रीकथाम् - "तद्वकां यदि मुद्रिता शशिकथा।" इत्यादिरुपाम् // 2 // समं च सह संस्तवं परिचयं स्वीभिः निषद्याप्रक्रमादेकाऽऽसनभोगेनेति गम्यते, संकथां च ताभिरेव समं सन्ततभाषणाऽऽत्मिकाम'भीक्ष्ण-पुनः पुनः (णिचसोत्ति) नित्यम्, अन्यत् स्पष्टम्॥३॥ अङ्गानिशिरःप्रभृतीनि, प्रत्यङ्गानिकुचवकाादीनि. संस्थान कटीनिविष्टकराऽऽदि सन्निवेशाऽऽत्मकम् अमीषां समाहारनिर्देशः, अङ्गप्रत्यङ्गयो संस्थानम्-आकाराविशेषोऽङ्गप्रत्यङ्गसंस्थानं, चारुशोभनमुल्लपित च - मन्मनभाषिताऽऽदि तत् सहगतमुखाऽऽदिविका रोपलक्षणमेतत्. प्रेक्षितं च अर्द्धकटाक्षवीक्षिताऽऽदि, उल्लपितप्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां संबन्धि चक्षुषा गृह्यत् इति चक्षुर्गाह्य सद्विवर्जयेत् / किमुक्तं भवति?चक्षुषि हि सति रुपग्रहणमवश्यं भावि, परं तद्दर्शनऽपि तत्परिहार एव / कर्तव्यो न तु रागवशगेन पुनः पुनस्तद्देव वीक्षणीयमिति / उक्तं हि - "असक्का रुवमहट्ट, चक्खुगोयरमागयं / रागदोसे उजे तत्थ, ते बुहो परिवजए // 1 // // 4 // 'कुइयं' सूत्रां प्रायो व्याख्यातमेव, नवरं कुब्यान्तराऽऽदिष्विति शेषः / / 5 / / हाससूामपि तथैव, नवरं रति दयितासङ्ग जनितां प्रीति, दर्प मनस्विनीमानदलनोत्थं गर्व सहसाऽकासितानि च पराड्मुखदयिताऽऽदेः सष्ठदित्रासोत्पादकान्यक्षिस्थगनमर्मघट्टनाऽऽदीनि। पठ्येत च "हस्सं दप्पं रतिं किड्डु, सह भुत्ताऽऽसियाणि य / ' अा च (सहेति) खीभिः सार्द्ध मुक्तानि च भोजनानि आसितानि च स्थितानि भुक्ताऽऽसितानि, शेषं स्पष्ट, नवरं सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयम् // 6 // "पणीयं'' सूत्रां निगदसिद्धमेव, नवरं मदः-कामोद्रेक इह कथ्यते, तस्य विवर्द्धनमतिबृहकतया विशेषतो वृद्धिहेतु परिवर्जयेत्।। ७॥धर्मादनपेतं धर्म्यमेषणीयमित्यर्थः, लब्धंप्राप्तं गृहस्थेभ्य इति गम्यते, न तु स्वयमेवोपरस्कृतम् / पठ्यते च - "धम्मलद्धं ति" धर्मेण हेतुनोपलक्षणत्वात् धर्मलाभेन वा न तु कुण्डलाऽऽदिकरणेन लब्धं धर्मलब्धम्। पठ्यते च -(धम्मलद्धति) धर्मउत्तमः क्षमा ऽऽदिरुपः / यथाऽऽह वाचकः-''उत्तमः क्षमामाईवाऽऽर्जवसत्य शौचसंयमतपस्त्यागाऽकिञ्चन्यब ह्यचर्याणि धर्मः / (तत्वार्थे 6 अ०६ सू०) इति। तं लब्धं-प्राप्तुं कथं ममायं निरतिचारः स्यादिति। मितम्-''अद्धमसणस्स'इत्यादि आगमोक्तमना न्वितमाहारमिति गम्यते / काले प्रस्तावे यात्राऽर्थ संयमनिर्वाहणार्थ, न तु रुपाऽऽद्यर्थ प्रणिधानवांश्चित्तस्वास्थ्योपेतो न तुरागद्वेषवशगो भुञ्जीत, नेति निषेधे मात्रामतिक्रान्तोऽतिमात्रः, अतिरिक्त इत्यर्थः, तम्।यदि वा-''ईषदर्थे क्रियायोगे, मार्गदायां, परिच्छेदे।" इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनादतिमात्रामतिक्रान्तमर्याद, तशब्दस्यैवकारार्थत्याद्व्यवहित संबन्धत्वाच नैव भुजीताभ्यवहरेत्ब्रह्मचर्ये रत आसक्तो ब्रह्मचर्यरतः सदा सर्वकालं कदाचित्कारणतोऽति मात्रस्याप्याहारस्य अदुष्टत्वात्। // 8 // विभूषामुपकरणगता मुत्कृष्टवस्त्राऽद्यात्मिकां परिवर्जयेत्परिहरेच्छरीरपरिमण्डनं केशश्मश्रुसमारचनाऽदि ब्रह्मर्यरतो भिक्षुः शृङ्गारार्थविलासार्थ न धारयेन्न स्थापयेन्न कुर्यादिति यावत् 16 || (सद्दे ति) स्पष्टमेव नवरं काम इच्छामदनरुपस्तस्य द्विविधस्यापि गुणाः साधनाभूता उपकारका इति यावत्। उक्तं हि- "गुणः साधन मुपकारकम्।" कामगुणास्तानेवंविधान शब्दाऽदीन् इति सूत्रादशकार्थः / / 10 / / संप्रति यत्रा प्राक् प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तद् दृष्टान्ततः स्पष्टयितुमाहआलवो थीजणाइण्णो थीकहा य मणोरमा। संथवो चेव नारीणं, तासिं इंदियदरिसणं // 11 // कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य / पणीयं भत्तपाणं च, अइमायं पाणभोयणं / / 12 / / गत्तभूसणमिटुं च, कामभोगा य दुज्जया। नरस्सऽत्तगवेसिस्स, विसं तालउड जहा॥ 13 // सूत्राायमपि प्रतीतं, नवरं संस्तवः-परिचयः, स चेहाप्ये का ऽऽसनभोगे ने ति प्रक्रमः / / 1 / / कूजिताऽऽदीनि हसितप