________________ बंधहेउ 1256 - अभिधानराजेन्द्रः - भाग 5 बंभ शिष्टजातिलामकुलैश्चर्य बलरूपतपः श्रुताऽऽदिसंयत्समन्वितो ऽदि | बंधुक्किट्ठठिइस्त्री० (बन्धोत्कृष्टस्थिति) बन्धमाश्रित्योत्कृष्टायां स्थितौ, निरहङ्कारः / नित्यं सर्वदाऽध्ययनाभ्यापनारुचिः स्वयं पठतीतराश्च क० प्र०२ प्रक०। पं० सं०। पाठयति, अर्थतश्च स्वयमभीक्षणं विमृशति परेषां च व्याख्यानयति, | बंधुजीव पुं० (बन्धुजीव) द्विप्रहरप्रकाशिपुष्पप्रधाने वृक्षविशेष प्रज्ञा०१ असा वा पठनाऽऽदिशक्ती तीव्रबहुमानः परानध्ययमाध्यापनोप- पदा रायणाननुमोदते / तथा जिनाऽऽदिभक्तो जिनानांतीर्थनाथानामादि- बंधुदत्त पुं० (बन्धुदत्त) षड्दर्शनप्रवीणस्य विदुरनाग्रः साङ्ग थाऽऽचार्यस्य शब्दासिद्धाऽऽचार्योपाध्याय साधुचैत्यानामन्येषां च गुणगरिष्ठाना मक्तो वादजयेन प्रव्राजके साधौ, ध० र 03 अधि० 6 लक्ष०। बहुमानपरः / प्रकरोति प्रकर्षण समुपार्जयत्युच्चमुच्चैोत्रम्। नीचं नीचैर्गोत्रा बंधुमई स्त्री० (बन्धुमती) वसन्तपुरवसतिकस्य श्रेष्ठिनो महेलायां सुन्दर्यो मितरया तु भणितविपरीतस्वभावः / उक्तं च - जीतायां स्वनामख्यातायां दारिकायाम्, पिं० / चम्पाया नगा "परस्य निन्दाऽवज्ञोपहासाः सदगुणलोपनम् / राजगृहस्य चान्तरा गोवरग्रामे गोशल्लिनः कुटुम्बिनः स्त्रियाम्, आ० सदसद्दोषकथनमात्मनस्तु प्रशंसनम्॥१॥ चू०१ अ०। आ० म०। आ० क0 1 राजगृहे नगरेऽर्जुनस्य भालाकारस्य सदसद्गुणशंसा च,स्वदोषाऽऽच्छादनं तथा। भार्यायाम्, अन्त०१ श्रु०६ वर्ग 3 अ०। (बन्धुमतीज्ञातम् 'अणुभडवेस' जात्यादिभिर्मदश्चेति, नीचैर्गोत्राऽऽश्रवा अमी।। 2 // शब्दे 1 भागे 361 पृष्ठे गतम्) नीचैर्गोत्राऽऽअवविपर्यासो विगतगर्वता। बंधुर त्रि० (बन्धुर) सुन्दरे, ''राइरं राहं रम्म, अहिराम बंधुरं मणुज च / वाक्कायचित्तर्विनय, उश्वैर्गोत्राऽऽश्रवा अमी।। 3 // " लट्ठ कंतं सुहयं, मणोरमं चारु रमणिज्जं // १॥'पाइ० ना० 14 गाथा। इति॥५६ / उक्ता गोत्रास्य बन्धहेतवः / बंधुविप्पहूण त्रि० (बन्धुविप्रहीण) विद्यमानबान्धवविप्रमुक्त, प्रश्न० 1 साम्प्रतमन्तरायस्य ये बन्धहेतवस्तानभिधित्सु : शास्वामिदं आश्र० द्वार। समर्थयन्नाह बंधुसिरी स्त्री० (बन्धुश्री) मथुराया नगर्यो श्रीदामस्य राज्ञो भार्यायां जिणपूयाविग्घकरो, हिंसाऽऽइपरायणो जयइ विग्छ / नन्दिषणमातरि, विपा०१ श्रु०६ अ०। इय कम्मविवागोऽयं, लिहिओ देविंदसूरिहिं॥६०॥ बंधूय पु०(बन्धूक) रक्तपुष्पप्रधाने वृक्षभेदे, ज्ञा०१ श्रु०१ अ०। बंधेयव्व त्रि० (बद्धव्य) बन्धनकर्मीभूते कर्मणि, पं० सं०१द्वार। (बद्धव्या जिनपूजार्विघ्नकरः सवाद्यदोषोपेतत्वाद् गृहिणामप्येषाऽविधे ये हि कर्म प्रकृतयः 'कम्म' शब्दे तृतीयभागे 258 पृष्ठे दर्शिताः) त्यादिकुदेशनाऽऽदिभिः समयान्तस्तत्वदूरीकृतो जिनपूजा मिषेधक बंधोल्ल (देशी) मेलके, दे० ना०६ वर्ग 86 गाथा। इत्यर्थः / हिंसा जीववध आदिशब्दादनृतभाषण स्तैन्याब्रह्म परिग्रहरात्रि बंभ न०(ब्रह्मन्) बृहत्वाश्च ब्रह्म / महति, षो०१६ विव०। भोजनाविरमणाऽऽदिपरिग्रहस्तेषु परायणस्तत्परः। उपलक्षणत्वात्मोक्ष परमाऽऽत्मनि, द्वे ब्रह्मणी वेदितव्ये परमपरं च / तत्र -- 'परं मार्गस्य ज्ञानचारित्राऽऽ देस्तद्दोषग्रहणाऽऽदिना विधं करोति, साधुभ्यो सत्यज्ञानमनन्तं ब्रह्म' इति श्रुतिप्रसिद्धम् / कल्प०१ अधि० 6 क्षण / वा भक्तपानोपा श्रयोपकरणभेषजाऽऽदिकं दीयमान निवारयति, तेन विपा० / आ० म०। मोक्षे, सूत्र०२ श्रु०६ अ०। भुक्ताः श्रियः सकलचैतद्विदधता मोक्षमार्गः सर्वोऽपि विनितो भवति, अपरेषामपि सत्वानां कामदुधास्ततः किं०? दानलाभभोगपरिभोगविघ्नं करोति, मन्त्राऽऽदिप्रयोगेण च परस्य वीर्यम सम्प्रीणिताः प्रणयिनः स्वधनैस्ततः किम्?। पहरति, हठाच वधबन्ध रोधाऽऽदिभिः परं निश्चेष्ट करोति, छेदनभेद दत्तं पदं शिरसि विद्विषतां ततः किं?, नाऽऽदिभिश्च परस्येन्द्रियशक्तिमुपरहन्ति / स किमित्याहजयतिधातूना कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्?।।१।। मनेकार्थत्वादर्जयति विघ्र पञ्चप्रकारमप्यन्तरायकर्ल / इति पूर्वोक्त इत्थं न किञ्चिदपि साधन साध्यजातं, प्रकारेण कर्मविपाकः-कर्मविपाकनामकं शास्त्रमयं संप्रत्येवनिगदितस्व स्वप्नेन्द्रजालसदृशं परमार्थशून्यम्। रूपो लिखितोऽक्षरविन्यासीकृतो देवेन्द्रसूरिभिः करालकलिकाल अत्यन्तनिर्वृतिकरं यदपेतबन्धं, मातालतलावमजद्विशुद्धधर्म धुरोद्धरणधुरीणश्रीमज्जगचन्द्रसूरिचर तद् ब्रह्म वाञ्छत जना यदि चेतनाऽस्ति // 2 // " विशे०। णसरसीरुहचचरी कैरिति। कर्म०१ कर्म० / अशेषमलकलङ्कविकल्पयोगिशर्मणि, आचा० 1 श्रु० 3 अ० 1 उ० / बंधाइपसाहग त्रि० (बन्धाऽऽदिप्रसाधक) बन्धमोक्षाऽऽदिगुणे पं०व० "अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना / / शास्त्रयुक्तिशतेमापि, न 4 द्वार। गम्यं यद् बुधा जमुः।। 3 / / बंधाबंध पुं० (बन्धबन्ध) कति प्रकृतीबंधन कति प्रकृतीबंधा तीत्येवं अष्ट०२६ अष्ट० / या सृष्टिर्बम्हणो बाह्या, बाह्यापेक्षावलम्बिनी। मुनेः बन्धसमकालिकसत्ताकबन्धे, भ०१६ श०२ उ० / परानपेक्षान्तर्गुणसृष्टिस्ततोऽधिका॥७॥ अष्ट० 20 अष्ट। बंधिऊणे अव्य० (बध्या) आवृत्येत्यर्थे , "वत्थेणं बंधिऊण, णासं अहवा * ब्रह्मन् पुं० जगत्पितामहे कमलयोनौ, सूत्रा०१ श्रु०१ अ० जहा समाहीए।' पञ्चा० 4 विव०। 3 उ० / ब्रह्मा हि चतुर्मुखी विष्णुनाभिकमलादुत्पद्य सकलं बंधु पुं०(बंधु) भ्रातरि "बंधूसयणो सणाही य। "पाइ० ना० 101 गाथा। | जगज्जनयामास / स पञ्चमुख एवोत्पन्नः पश्चात् चतु:शि