________________ बंधहेउ 1254 - अभिधानराजेन्द्रः - भाग 5 बंधहेउ णस्तैन्याब्रह्मपरिग्रहरात्रिभोजनाविरमणाऽऽदिभिश्च दर्शनाऽऽवरण दुविहं पिचरणमोहं, कसायहासाइविसयविवसमणो। जयतीत्याद्यपि वक्तव्यम्। यदवादि श्रीहेमचन्द्रसूरिपादैः-''ज्ञानदर्शन- बंधइ नरयाउ महारंभपरिग्गहरओ रुहो // 56 / / योस्तद्वतद्धेतूनां च ये किल। विननियपैशुन्याऽऽशातनाघातमत्सराः द्विविधमपिद्विभेदमपि चरणमोहंचारित्रमोहनीयम् कषायमोहनीय||१॥" ते ज्ञानदर्शनाऽऽचारकर्महतव आश्रवाः / / 53 / / उक्ता ज्ञानावरण- नोकषायमोहनीयरूपं जीवो बध्नातीति सम्बन्धः किं विशिष्ट इत्याहदर्शनाऽऽवरणबन्धहेतवः। कपायहास्याऽऽदिविषयविवशमनाः। तत्र कषाया:-क्रोधाऽऽदय उक्तइदानीं वेदनीयस्य द्विविधस्याऽपि तानाह - स्वरूपाः षोडश, हास्याऽऽदयोहास्यरत्यरतिशोकभयजुगुप्सा इति गुरुभत्तिखंतिकरुणाबयजोगकसायविजयदाणजुओ। गृहान्ते, विषयाः शब्दरूप रसगन्धस्पर्शाऽऽख्याः पञ्च / ततः कषायाश्च दढधम्माई अज्जइ, सायमसायं विवजयउ॥५४ / / हास्याऽऽदयश्च विषयाश्च कषायहास्याऽऽदिविषयास्तैर्विवशं विसंस्थूलं इह युतशब्दस्य प्रत्येकं योगरततो गुरवो मातापितृधर्माऽऽ चार्याऽs- पराधीनं मनो मानसं यस्य स कषायहास्याऽऽदिविषय विवशमनाः / दयस्तेषां भक्तिरासनाऽऽदिप्रतिपत्तिर्गुरुभक्तिस्तयायुतो गुरुभक्तियुतो- इदमत्रा हृदयम्कषायाविवशमनाः कषायमोहनीयं बध्नाति, हास्याऽऽदिगुरुभक्तिसमन्वितो जन्तुः सातं सातवेदनीय मर्जयतिसमुपार्जयतीति विवशमनास्तु हास्याऽदिमोहनीयं हास्यमोहनीयरतिमोहनीयासम्बन्धः / शान्तियुतः क्षमाऽन्वितः, करुणायुतोदयापरीतचेताः, ऽरतिमोहनीय शोकमोहनीयभय मोहनीयजुगुप्सामोहनीयाऽऽख्य व्रतयुतोमहाव्रताऽणुव्रतादिस मन्वितः, योगयुतोदशविधचक्रवालसा- नोकषायमोहनीयं बध्नाति, विषयविवशमनाः पुनर्वे दायाऽऽख्य माचार्याधाचरणप्रगुलः, कषायविजययुतः-क्रोधाऽऽदिकषायपरिभवन- नोकषायमोहनीय बध्नाति / सामान्यतः सर्वेऽपि कषायहास्याऽऽदिशीलः, दानयुतोदानरुचिः दृढधर्माआपत्स्वपि निश्चलधर्मः, आदि- विषया द्विविध स्यापि चारित्रामोहनीयस्य बन्धहेतवो भवन्ति / शब्दाद्वालवृद्धालानाऽऽदिवैयावृत्यकरणशीलो जिनचैत्य पूजापरायणश्च यत्प्रत्यपादिसातमर्जयतिबध्नाति / यदवाचि "कषायोदयतस्तीव्रः, परिणामोय आत्मनः। "देवपूजागुरूपास्ति-पात्रदानदयाक्षमाः। चारित्रामोहनीयस्य, स आश्रव उदीरितः॥१॥ सरागसंयमो देश--संयमोऽकामनिर्जरा / / 1 / / उत्प्रासन सकन्दर्पोपहासो हासशीलता। शौचं बालतपश्वेति, सद्वेद्यस्य स्युराश्रवाः।" बहुप्रलापो दैन्योक्तिहस्यिस्यामी स्युराश्रवाः / / 2 / / तथा विपर्ययतः सातबन्धविपर्ययेणासातमर्जयति, तथाहि-गुरूणाम देशाऽऽदिदर्शनौत्सुवयं, चित्रो रमणखेलने। वज्ञायकः, क्रोधनो, निर्दयो, व्रतयोगविकलः, उत्कट-कषायाः, परचित्ताऽऽवर्जना चेत्या श्रवाः कीर्तिता रतेः // 3 // कार्पण्यवान्, सद्धर्मकृत्यप्रमत्तः, हस्त्यश्वबलीवर्दाऽऽदिनिर्दयदमन असूया पापशीलत्वं, परेषां रतिनशनाम्। वाहनलाञ्छनाऽऽदिकरणप्रवणः, स्वपरदुः खशोकवधतापक्रन्दनपरि अकुशलपोत्सहनं, चारतेराश्रवा अमी॥४|| देवनाऽऽदिकारकश्चेति / यदभ्यधायि-''दुःखशोकबधास्तापक्रन्दने परशोकाऽऽविष्करणं, स्वशोकोत्पादशोचने। परिदेवनम् / स्वान्यो भयस्थाः स्युरसद्वेद्यस्यामी इहाऽऽश्रवाः / / 1 / / " रोदनादिप्रसक्तिश्च, शोकस्यैते स्युराश्रवाः / / 5 / / स्वयं भयपरीणामः, परेषामथ भापनम्। इति॥५४॥ उक्ता वेदनीयस्य बन्धहेतवः।। आसनं निर्दयत्व च, भयं प्रत्याश्रवा अमी।।६।। साम्प्रतं मोहनीयस्य द्विविधस्याऽपि तानाह - उम्मग्गदेसणामग्गनासणादेवदव्वहरणे हिं। चतुर्वर्णस्य संघस्य, परिवादजुगुप्सने। सदाचारजुगुप्सा च, जुगुप्सायां स्युराश्रवाः / / 7 / / दंसणमोहं जिणमुणिचेइयसंघाइपडिणीओ।।५५ / / ईया विषादगायें च, मृषावादोऽतिवक्रता / उन्मार्गस्य भवहेतोर्मोक्षहेतुत्वेन देशना कथनमुन्मार्गदेशना, मार्गस्य परदारताऽऽसक्तिः, स्त्रीवेदस्याऽऽश्रवा इमे|६|| ज्ञानदर्शनचारिकतालक्षणस्य मुक्तिपथस्य नाशनाऽपलपनं मार्गनाशना, स्वदारमात्रासन्तोषो–उनीा मन्दकषायता। देवद्रव्यस्य चैत्यद्रव्यस्य हरणं भक्षणोपेक्षणप्रज्ञाहीनत्वलक्षणम् / तत अवक्राऽऽचारशीलत्वं, पुंवेदस्याऽऽश्रवा इति / / 6 / / उन्मार्गदेशना च मार्गनाशनाच देवद्रव्यहरणं च तैहेतुभिर्जीवो दर्शनमोहं स्त्रीपुंसानङ्गसेवोग्राः, कषायास्तीव्रकामता। मिथ्यात्वमोहनीयभर्जयति / तथा जिनमुनिचैत्यसवाऽऽदिप्रत्यनीकः पाखण्डिस्वीव्रतभङ्गः, षण्ढवेदाऽऽश्रवा अमी।।१०।। तत्रजिनास्तीर्थकराः, मुनयः-साधवः, चैत्यानिप्रतिमारूपाणि, सङ्घः साधूनां गईणा धर्मोन्मुखानां विघ्नकारिता। साधुसाध्वी श्रावकश्राविकालक्षणः आदिशब्दासिद्धगुरुश्रुताऽऽदि मधुमासविरतानामविरत्यभिवर्णनम् / / 11 / / परिग्रह स्तेषां प्रत्यनीकोऽवर्णवादाशातनाऽऽद्यनिष्टनिर्वर्तको दर्शनमोह विरताविरताना चान्तरायकरणं मुहुः। मर्जयति / यदभाणि अचारित्रगुणाऽऽख्यानं, तथा चारित्रदूषणम् / / 12 / / "वीतरागे श्रुते सङ्के, धर्मे सर्वसुरेषु च। कषायनोकषयाणामन्यस्थानामुदीरणम् / "श्रवर्णवादिता तीव्रमिथ्यात्वपरिणामिता ||1|| चारित्रमोहनीयस्य, सामान्येनाऽऽश्रवा अमी / / 13 / / सर्वज्ञसिद्धदेवापह्नवो धार्मिकदूषणम्। अभिहिता मोहनीयस्य बन्धहेतवः। संप्रति चतुर्विधस्था प्यायुषस्तानाह उन्मार्गदर्शनानर्थाऽऽग्रहोऽसंयतपूजनम् / / 2 / / --- "बंधइ नरयाउ'' इत्यादि। बध्नाति-अर्जयति नरकाऽऽयुरिकाऽऽयुष्क असमीक्षितकारित्वं, गुर्वादिष्ववमानना। जीवः / किविशिष्ट इत्याह-'महारम्भपरिग्रहरतो' महारम्भरतो महापरिग्रहइत्यादयो दृष्टिमोहस्याऽऽश्रवाः परिकीर्तिताः॥३॥||५५|| | रतश्चेत्यर्थः / रौद्रपरिणामो गिरिभेदसमानकषायरौद्रध्यानारूषितचेतो