________________ बंधसामित्त 1253 - अभिधानराजेन्द्रः - भाग 5 बंधहेउ त्वे बध्यते / सासादने तदीयैकोत्तरशतरूपौधबन्धादुद्द्योताऽऽदि- संबन्धाचत्वारि मिथ्यात्वसासादनमिश्रावि गुणस्थानानि प्राप्यन्ते। एतद् प्रकृतिचतुष्टयारपसारेण शेषा सप्तनवतिर्बध्यते। मिश्राऽऽदिष्वेकादश- गुणस्थानचतुष्के परिणमविशेषतः पण्णामपि लेश्याना भावाणात् / गुरु स्थानकेषु तदवरथः स्वस्वगुण स्थानीयो बन्धो द्रष्टव्यः। विंशत्युत्तर- द्वयोस्तेजः पद्यलेश्ययोमिथ्यात्वाऽऽदीनि सप्त गुणस्थानानि, तयोरशतमध्यान्नरकत्रिकाऽऽ दिप्रकृतिद्वादशकं विना शेषमष्टोत्तरशतं प्रमत्तगुणस्थानकान्तमपि यावद्भावात् / शुक्ललेश्यायां त्रयोदश पद्यलेश्यायामोघतो बध्यते, तल्लेश्यावतां सनत्कुमाराऽऽदिदेवानां मिथ्यात्वाऽऽदीनि गुणस्थानानि, तस्या मिथ्यादृष्टिगुणस्थानात्प्रभृति तिर्यक्प्रायोग्य बध्नतामुद्द्योताऽऽदिप्रकृतिचतुष्कस्य बन्धसंभवान्नात्रं यावत्सयोगिकेवलिगुणस्थानकं तावदपि भावात् / अयोगी त्वलेश्यः / तद्द्वगन्धा भावः / एतदेवाष्टोत्तरशतं जिननामाऽऽहारकद्विकरहितं शेष इह च लेश्याना प्रत्येकमसंख्येयानि लोकाऽऽकाशप्रदेशप्रमाणान्यध्यवपञ्चोत्तरशतं मिथ्यात्वे बध्यते, सासादनाऽऽदिषु षट्सु गुणस्थान-केषु सायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्याऽऽदीयथास्थित एकोत्तरशताऽऽदिरूपः स्वस्वौघबन्धो द्रष्टव्यः। 'अजिणाहारा नामपि मिथ्यादृष्टयादौ संभवो न विरुध्यते। तथा कृष्णाऽऽदिलेश्यात्रयं इमा मिच्छे त्ति' प्रथमलेश्यात्रिकस्य' ओहे अट्ठारसयं' इत्यादिना यदिहाविरतगुणस्थानकान्तमुक्तं तद् बृहद्वन्धस्वामित्वानुसारेण, षडनिर्धारितत्वेनेमारतेजः पाशुक्ल लेश्या मिथ्यात्वगुणस्थानके जिनना शीतिके तु तस्य प्रमत्तगुणस्थानकान्तं यावदभिहितत्वात् / तथाहि - माऽऽहारकद्विकरहिता विज्ञयाः, तेजोलेश्याऽऽदिषु नरकनवकाऽऽद्यूनो "लेस्सा तिन्नि पमत्तता, तेउ पम्हा उअप्पमतता। सुक्का जाव सजोगी, यः सामान्यबन्धः प्रतिपादितः स मिथ्यात्वगुणस्थानके जिनाऽऽदि निरुद्धलेसो अजोगित्ति।।१।।" तत्वं तु श्रुतधरा विदन्ति। इति प्रतिपाप्रकृतित्रायरहितो विधेय इत्यर्थः। तथा च दर्शितमेय / / 22 / / दितंगत्यादिषु बन्धस्वामित्वं तत्प्रतिपादनाच समर्थित बन्धस्वामित्वसंप्रति भव्याऽऽदिद्वाराण्यभिधीयन्ते प्रकरणम् / इतिशब्दाः परिसमाप्तौ / बन्धस्वामित्वमेतज्ज्ञेयंबोद्धव्यं, सव्वगुणभव्वसन्निसु, ओहु अभव्वा असन्नि मिच्छसमा। कर्मस्तवं श्रुत्वात्रा बहुषु स्थानेषु तदुक्त बन्धातिदेशद्वारेण भणनात्। कर्म० सासणि असन्नि सन्नि व, कम्मणभंगो अणाहारे / / 23 / / 3 कर्म०। बंधहेउपुं० (बन्धहेतु) कर्मणां बन्धकारणे, कर्म० 1 कर्म०। (बन्धहेतुषु सर्वगुणस्थानकोपेते भव्ये संज्ञिनि च मार्गणास्थाने सर्वगुणस्थानकौघः प्रायश्चित्तव्यवस्था 'भय' शब्दे वक्ष्यते) कर्मस्तवोक्तः / अभव्या असंज्ञिनश्च चिन्त्यमाना मिथ्यादृष्टिगुण - अथ ''कीरइ जिएण हेऊहिं जेणं तो भन्नए कम्मं / '' इत्यादौ यदुक्तं स्थानकसमाः / अयमर्थः यथा मिथ्यात्वे सप्तदशोत्तरशतबन्धः कर्मस्तवे तद्व्याख्यानार्थ यस्य कर्मणो यद्वन्धहेतवस्तान् वचन हेतुद्वारेण क्वाऽपि उक्तस्तथाऽभव्योऽ संगी च सामान्यतो मिथ्यात्वे च सप्तदशोत्तरशतं च हेतुमद्वारेण दिदर्शयिषुराह - बध्नाति / सासादने पुनरसंज्ञी संज्ञिवदेकोत्तरशतबन्धक इत्यर्थः / पडिणीयत्तणनिण्हवउवघायपओसअंतराएणं। अनाहारके तु मार्गणास्थाने कार्मणकाययोगभगो ‘विणु तिरिनराउ अच्चासायणयाए, आवरणदुर्ग जिओ जयइ।।५३ / / कम्मेवि' इत्यादिना योगमार्गणास्थाने प्रतिपादितोऽवगन्तव्यः। कार्मण आवरणद्विकंज्ञानाऽऽवरणदर्शनाऽऽवरणरूपंजीवो जयति, धातूनामकाययोगस्थस्यैव संसारिणोऽनाहरकत्वात्, कार्मणभङ्गश्चायम् नेकार्थत्वाद्ध्नातीति सम्बन्धः / तत्र ज्ञानस्य मत्यादेानिनां साध्वाविंशत्युत्तरशत मध्यादाहारकद्विकदेवाऽऽयुर्नरकत्रिकतिर्यनराऽयु: दीनां ज्ञानसाधनस्य पुस्तकाऽऽदेः प्रत्यनीकत्वेन तदनिष्टाऽऽचरणप्रकृत्यष्टकं मुक्त्या शेषस्य द्वादशोत्तरशतस्यानाहारकें सामान्येन बन्धः / लक्षणेन निहवेन न मया तत्समीपेऽधीतमित्यादिस्वरूपेण, उपघातेन तथा जिननाम सुरद्विकं वैक्रियद्विकं च द्वादशोत्तरशत मध्यान्मुक्त्वा भूलतो विनाश स्वरूपेण प्रद्वेषेण आन्तराप्रीतिरूपेण अन्तरायेण भक्तपाशेषस्य सप्तोत्तरशतस्याना हारके मिथ्यादृष्टौ बन्धः / तथा सूक्ष्माऽऽ नवसनो पाश्रयलाभनिवारणलक्षणेन, अत्याशातनया च जात्यायुद् दित्रयोदश प्रकृतीमुक्तवा शेषायाश्चतुर्नवतेः सासादनस्थेऽनाहारके घट्टनाऽऽदिहीलारूपया ज्ञानाऽऽवरणं कर्म जयतीति सर्वत्रा द्रष्टव्यम्। बन्धः / तयाऽनन्तानुबन्धाऽऽदिचतुविंशतिप्रकृतीश्चतुर्नवतेमध्या- एतचोपलक्षणम्, अतो ज्ञान्यवर्णवादेनाऽऽचार्योपाध्याया ऽऽद्यविनयेनान्मुक्त्वा शेषायाः सप्ततेर्जिननामसुरद्विकवैक्रियद्विकयुक्तायाः पञ्चसप्त- काले स्वाध्यायकरणेन काले च स्वाध्यायाविधानेन प्राणिवधाऽतेरनाहारके बन्धः। तथा सयोगिनी केवलिसमुद्घाते तृतीय चतुर्थप- नृतभाषणस्तैन्याब्रह्मपरिग्रह रात्रिभोजनाविरमणाऽऽदिभिश्च ज्ञानाऽऽञ्चमसमयेष्वनाहारक एकस्याः सातप्रकृतेर्बन्धः / / 23 // वरणं जयतीत्याद्यपि वक्तव्यमिति। एवं दर्शनाऽऽवरणेऽपि वाच्यम्, नवरं अथ प्राग्यदुक्तं लेश्याद्वारे-'साणाइसु सव्वहिं ओहो त्ति' सासाद- दर्शनाभिलाषो वक्तव्यः / तथाहिदर्शनस्य चक्षुर्दर्शनाऽऽदेः दर्शयिनां नाऽऽदिषु गुणस्थानेषु सर्वत्र लेश्याषट्के ओघो द्रष्टव्य इति, तान ज्ञायत साध्यादीनां दर्शनसाधनस्य श्रोत्रानयन-नासिकाऽऽदेः सम्मत्यनेकान्तआदिशब्दात्कस्यां लेश्यायां कियन्ति गुणस्थानानि गृह्यन्ते इत्यतो जयपताकाऽऽदिप्रमाणशास्त्रपुस्तकाऽऽदेर्वा प्रत्यनीकत्वेन तदनिष्टाऽऽलेश्यासु गुणस्थानकान्युपदर्शयन् प्रकरणसमर्थना, प्रकरणज्ञानोपायं चरणलक्षणेन निहवेननमया तत्समीपेऽधीतमित्यादिस्वरूपेण, उपघातेन चाऽऽह मूलतो विनाशेन, प्रद्वेषण आन्तराप्रीत्यात्मकेन, अन्तरायेण भक्तपानवसतिसु दुसु सकाइ गुणा, चउ सगतेर तिबंधसामित्तं / नोपाश्रय लाभनिवारणेन, अत्याशतनया च जात्यादिहीलया दर्शनाऽऽवरण देविंदसूरिलिहियं, नेयं कम्मत्थयं सोउं // 24 // कर्म जयतीति सर्वत्र द्रष्टव्यम्। उपलक्षणमिदम्। अतो दर्शनिनांदूषणग्रहणेन तिसृष्वाद्यासु कृष्णनीलकापोतलेश्यासु 'चउ' इत्यादिना यथाक्रम | श्रवणकर्तननेत्रोत्पाटमनासाच्छेदजिहाविकर्तनाऽऽदिना प्राणिवधानृतभाव