________________ बंधमोक्खसिद्धि 1241 - अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि न हि मुक्कव्वक्एसो, बंधभावे मओ नभसो।।१८०८ / / वीजाङ्कुरवदिति। ततश्च किं पूर्व जीवः पश्चात् कर्म?' इत्यादि प्लवत एव, अनादित्वात् तत्संतानस्येति / / 1813 // एतदेव कर्मसन्तानस्याऽनादित्वं साधयन्नाह - अत्थि स देहो जो क --म्मकारणं जो य कञ्जमण्णस्स। कम्मं च देहकारण-मत्थि य जं कज्जमण्णस्स // 1814 / / अस्ति स कश्चिद् देहो योऽप्रेतनस्य कर्मणः कारणम्, यश्चान्यस्याsतीतस्य कर्मणः कार्यम्। तथा कर्माऽपि समस्ति। किं विशिष्टम्? इत्याह - यदप्रेतनरय देहस्स कारणम्, यच्चान्यस्याऽतीतस्य कार्यमिति / एवमनादौ संसारे नकचि विश्राम्यति, अतोऽनादिदेह-कर्मसन्तान इति / आह-ननु बन्धमोक्षाविह साधियितुं प्रस्तुतौ, ततः कर्म सन्तानस्याऽ नादित्वसाधनभसंबद्धमिव लक्ष्यते। तदयुक्तम्, अभिप्रायापरिज्ञानात्, न ह्यकृतं कर्म सम्भवति। 'क्रियत इति कर्म' इति व्युत्पत्तेः, यच्च तस्य करणमसावेव बन्ध इति कथं न तत्सिद्धिः? // 1814 // ननु यदि क्रियत इति कर्मोच्यते, तर्हि कोऽस्य देहस्य च कर्त्ता? इत्याह - कत्ता जीवो कम्म-स्स करणओ जह घडस्स घडकारो। एवंचिय देहस्स वि, कम्मकरणसंभवाउ त्ति॥१८१५ / / बन्धाऽभावे कः किल तस्य मोक्षव्यपदेशः? न ह्यबद्धस्य नभसः कस्याऽपि मुक्तव्यपदेशो मतः, बन्धपूर्वकत्वाद्मोक्षस्य। तस्माद् न 'पूर्वे जीवः पश्चात् कर्म' इति प्रथमविकल्प इति॥१८०८|| अथ पूर्वे कर्म पश्चाजीवः, युगपद्वा द्वावपि' इति पक्षद्वयस्व प्रतिविधानमाह - न य कम्मस्स वि पुटवं, कत्तुरभावे समुन्भवो जुत्तो। निकारणओ सो विय, तह जुगवुप्पत्तिभावे य // 1806 || न हि कत्ता कजं ति य, जुगवुप्पत्तीऍ जीवकम्माणं। जुत्तो ववएसोऽयं, जह लोए मोविसाणाणं // 1810 / / न च जीवात् प्राक् कर्मणोऽपि समुद्भवो युक्तः, कर्तुजीवस्य तदानीमभावात्, अक्रियमाणस्य च कर्मत्वाऽयोगात्, निष्कारण श्वेत्थमसौ कर्मसमुद्भवः स्यात्, ततोऽकारणजातस्याऽकारणत एव विनाशोऽपि स्यादिति / तथा युगपदुत्पत्तिभावे च 'प्रत्येकपक्षोक्ता दोषाः वाच्याः' इतिशेष:-निर्हेतुकत्वात् प्रत्येकवदुभयस्याऽपि समुदितस्याऽनुत्पत्तिरिस्यादि। न च युगपदुत्पन्नयोर्जीवकर्मणोः कर्तृकर्मभावो युज्यत इत्येतदेवाऽऽह - 'न हीत्यादि न हि युगपदुत्पन्नयोर्जीवकमर्णोः 'अयं जीवः कर्ता इदं वा ज्ञानावऽऽस्णाऽऽदिपुद्गलनि कुरम्य कर्म' इति व्यपदेशो युज्यते, यश्चा लोके सव्येतरगोविषा णयोरिति // 1806 / / / / 1810 / / द्वितीय मूलविकल्पमधिकृत्याऽऽहहोजाणाईओवा, संबंधो तह वि न घडए मोक्खो। जोऽणाई सोऽणतो, जीवनहाणं व संबंधो // 1811 // स्यादेतत्, अनादिरेव जीवकर्मणोः सम्बन्धः-संयोगः। ननुतथाऽपि मोक्षो न घटते, यस्मादयोऽनादिः संयोगः सोऽनन्तो दृष्टः,यथा जीवनभसोः। न ह्याकाशेन सह जीवस्य कदाचिदपि संयोगो निवर्तते / एवं कर्मणाऽपि सहाऽसौ न निवर्त्तत, तथा च सति मुक्त्यभावप्रसङ्ग इति॥१८११।। उपसंहरन्नाहइय जुत्तीऍ न घटइ, सुव्वइ य सुईसु बंधमोक्ख त्ति। तेण तुह संसओऽयं, न य कजोऽयं जहा सुणसु // 1812 // इत्येवं युक्तयुक्त्या बन्धो मोक्षश्चन, घटते, श्रूयते च श्रुतिषु वेदवाक्येष्वसौ। ततस्तव संशयोऽयम् / यथा चाऽयं न कार्यस्तथा शृणु सौम्य। इति। उक्तः पूर्वपक्षः॥१८१२॥ अत्रा प्रतिविधीयते-तत्रा यत् तावदुक्तम् किं पूर्व जीवः पश्चात् कर्म, उत व्यत्ययः?' इत्यादि। तत् सर्वमयुक्तम् / कुतः? इत्याह संताणोऽणाईओ, परोप्परं हेउ हेउमावाओ। देहस्स य कम्मस्स य, मंडिय! बीयंकुराणं व // 1813 / / शरीर-कर्मणोरनादिः सन्तान इति प्रतिज्ञा, परस्परं हेतु हेतुमद्भावात्, | कुलालवद घटस्य, करणं चेह जीवस्य कर्म निवर्तयतः शरीरमवगन्तव्यम् / एवं देहस्याऽऽप्यात्मैव कर्ता, कर्मरुपंकरणं कर्मकरणं तत्संभवात्तद्युतत्वात्, दण्डाऽऽदिकरण-समेतकुलालवदिति॥१८१५॥ अथाऽत्रा प्रेर्य परिहारं चाऽऽह - कम्मं करणमसिद्धं, च ते मई कजओ तयं सिद्ध / किरियाफलओ य पुणो, पडिवज तमग्गिभूइ ध्व // 1816 // स्यादेतत्, अतीन्द्रियत्वेनासिद्धत्वात् कर्मणः करणत्वम सिद्धम् तदयुक्तम्, यतः कार्यतः कार्यद्वारेण तत् सिद्धमेव, तथाहि-विद्यमानकरणं शरीराऽऽदि, कृतकत्वात्, घटाऽऽदियत्, यचास्य करणं तत्कर्मव, तस्मादस्त्येव तत्। अथवा-विद्यमानकरणमेवा-ऽऽत्मशरीरलक्षणद्वयम्, कर्तृकार्यरुपत्वात्, कुलालघटाऽऽदिवत्। यच्च कर्तुरात्मनः शरीरमुत्पादयतः करणं तत् कर्मेति कथं न तत्सिद्धिः? तथा फलवत्यो दानाऽऽदिक्रियाः, चेतनाऽऽरब्धक्रियारुपत्वात्, यच तासां फलं तत् कर्म। इत्यग्निभूतिरिव त्वमपि प्रतिपद्यस्वेति / / 1816|| यचोक्तम्- 'योऽनादिः संयोगः सोऽनन्तो दृष्टः' इत्यादि। जं संताणोऽणाई, तेणाऽणंतोऽवि ण्णायमेगंतो। दीसइ संतो वि जओ, कल्यइ वीयंऽकुराईणं / / 1817 / / 'यद्-यस्माजीव-कर्मसंयोगसन्तानोऽनादिस्तेन तस्माद नन्तोऽपि' इति नायमेकान्तः, यतोऽनादिरपि संयुक्तयोर्वस्तुनोः सन्तानः सान्तोऽपि क्वचिद् दृश्यते, यथा बीजाऽङ्कुराऽऽदीनां सन्तान इति॥१८१७।।