________________ बंधण 1234 - अभिधानराजेन्द्रः - भाग 5 बंधण भंते! कालओ केवचिरं होइ? गोयमा! अणाइयस्स एवं जहा तेयगसरीरस्स अंतरं तहेव० जाव अंतराइयस्स। एएसिणं भंते! जीवाणं णाणावरणिज्जस्स कम्मस्स देसबंधगाणं अबंधगाण य कयरे कयरे० जाव अप्पाबहुगं जहा तेयगस्स एवं आउयवजं० जाव अंतराइयं / आउयस्स पुच्छा? गोयमा! सव्वत्थोवा जीवा आउयकम्मस्स देसबंधगा, अबंधगा संखेज्जगुणा। (नाणावरणिज्जमित्यादि) ज्ञानाऽऽवरणीयहेतुत्वेन ज्ञानाऽऽ वरणीयलक्षणं यत्कार्मणशरीरप्रयोगनाम तत्तथा तस्य कर्मण उदयेनेति / (दंसणपडिणीययाए त्ति) इह दर्शनचक्षुर्दर्शनाऽऽदि। (तिव्वदंसणमोहणिज्जयाएत्ति) तीव्रमिथ्यात्वतयेस्यर्थः / (तिव्यचरित्तमोहणिज्जयाए त्ति) कषायव्यतिरिक्तं नोकषायलक्षणमिह चारित्रमोहनीय ग्राह्यं तीवकोधतयेत्यादिना कषायचारित्रामोहनीयस्य प्रागुक्तत्वादिति। (महारंभयाए त्ति) अपरिमितकृष्याद्यारम्भतयेत्यर्थः। (महापरिग्गहयाए त्ति) अपरिमाणपरिग्रहतया (कुणिमाहारेणं ति) मांसभोजनेनेति / (माइल्लयाए त्ति) परवञ्चनबुद्धिवत्तया (नियडिल्लयाए त्ति)निकृतिः- वञ्चानार्थ चेष्टा, माय प्रच्छादनार्थ मायान्तरमित्येके, अत्याऽदारकरणेन परवञ्चनमित्यन्ये / तद्वत्तया (पगइभहयाएत्ति) स्वभावतः परानुपतापितया। (साणुक्कोसयाए ति) सानुकम्पतया। (अमच्छरिययाए त्ति) मत्सरिक:परगुणानामसोढा, तद्भावनिषेधोऽमत्सरिकता तया (सुभनामकम्मेत्यादि) इह शुभनाम देवगत्यादिकम्। (कायउज्जुयाए त्ति) कायर्जुकतया परावञ्चनपरकायचेष्टया। (भावुजुययाएत्ति) भावर्जुकतया परवञ्चनपरमनः-प्रवृत्येत्यर्थः (भासुज्रययाए त्ति) भाषर्जुकतया भावार्जवनेत्यर्थः / (अविसंवायणजोगेणं ति) विसंवादनमन्यथा प्रतिपन्नस्यान्यथाकरण तद्पो योगोव्यापारस्तेन वा योगः-सम्बन्धो विसंवादनयोगस्तन्निषेधोऽविसंदनयोगस्तेनेह च कायर्जुकताऽऽदित्रयं वर्तमानकालाऽऽश्रयमविसंवादनयोगस्त्वतीतवर्त्तमानलक्षणकालद्वयाऽऽश्रय इति। (असुभनामकम्मेत्यादि) इह चाऽशुभनामनरकगत्यादिकम्। (कम्मासरीरप्पओगबंधे णमित्यादि) कार्मणशरीरप्रयोगबन्ध प्रकरणं तैजसशरीरप्रयोगबन्धप्रकरणवन्नेयम् / यस्तु विशेषोऽसावुच्यते-(सव्वत्थोवा जीवा आउयस्स कम्मस्स देसबंधग त्ति) सर्वस्तोकत्वमेषामायुर्वन्धाद्धायाः स्तोकत्वादबन्धाद्धायास्तु बहुगुणत्वात्तदब बन्धकाः संख्यातगुणाः / नन्वसंख्यातगुणास्तदबन्धकाः कस्मान्नोक्तास्तदबन्धाऽद्धाया असंख्यातजीवितानाश्रित्यासंख्यातगुणत्वात्। उच्यते-इदमनन्तकायिकानाश्रित्य सूत्रम्। तत्रा चानन्तकायिकाः संख्यातजीविता एव, ते चाऽऽयुष्कस्याबन्धकास्तद्वेश बन्धकेभ्यः संख्यातगुणा एव भवन्ति / यद्यबन्धकाः सिद्धाऽऽदय स्तन्मध्ये क्षिप्यन्ते, तथाऽपि तेभ्यः संख्यातगुणा एव ते, सिद्धाऽऽद्यबन्धकानामनन्तानामप्यनन्तकायिकाऽऽयुर्बन्धका ऽपेक्षयाऽनन्तभागत्वादिति / ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति, तदा कथं न सर्वबन्धसम्भवम्तेषामुच्यते, न ह्यायुः प्रकृतिरसती सर्वा तैर्निबध्यते। औदारिकाऽऽदिशरीरवदिति न सर्वबन्धसम्भव इति। प्रकारान्तरेणौदारिकाऽऽदि चिन्तयन्नाह - जस्स णं भंते! ओरालियसरीरस्स सव्वबंधे से णं भंते! वेउव्वियसरीरस्स किं बंधए, अबंधए? गोयमा! णो बंधए, अबंधए। आहारगसरीरस्स किं बंधए, अबंधए? गोयमा! णो बंधए, अबंधए / तेयासरीरस्स किं बंधए, अबंधए? गोयमा! बंधए ! णो अबंधए! जइबंधए कि देसबंधए, सव्वबंधए? गोयमा! देसबंधए, णो सव्वबंधए। कम्मासरीरस्स किं बंधए, अबंधए? जहेव तेयगस्स० जाव देसबंधए णो सव्वबंधए। जस्स णं भंते! ओरालियसरीरस्स देसबंधे ते णं भंते ! वेउटिवयसरीरस्स किं बंधए, अबंधए? गोयमा! णो बंधए अबंधए, एवं जहेव सव्वबंधे णं भणियं तहेव देसबंधेण वि भाणियव्यं० जाव कम्मगस्स। जस्सणं भंते ! वेउव्वियसरीरस्स सव्वबंधे से णं भंते! ओरालियसरीरस्स किं बंधए अबंधए? | गोयमा! णो बंधए, अबंए / आहारगसरीरस्स एवं चेव तेयगस्स कम्मगस्स य जहेव ओरालिएणं समं भणियं तहेव भाणियव्वं० जाव देसबंधे णो सव्वबंधे। जस्सणं भंते! वेउव्वियसरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंधए? गोयमा! णो बंधए अबंधए, एवं जहेव सव्वबंधे णं भणियं तहेव देसबंधेण वि भाणियव्वं० जाव कम्मगस्सा जस्सणं मंते! आहारगसरीरस्स सव्वबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंधए? गोयमा! णो बंधए अबंधए, एवं वेउव्वियस्स वि तेयगकम्माणं जहेव ओरालिएणं समं भणियं तहेव भाणि-यव्वं / जस्स णं भंते! आहारगसरीरस्स देसबंधे से णं मंते! ओरालियसरीरस्स एवं जहा आहारगसरीरस्स सव्वबंधे णं भणियं तहा देसबंधेण विभाणियव्वं जाव कम्मगस्स। जस्सणं भंते! तेयासरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स किं बंधए, अबंधए? गोयमा! बंधए वा अबंधए वा / जइ बंधए किं देसबंधए, सव्वबंधए? गोयमा! देसबंधए वा सव्वबंधए वा / वेउब्वियसरीरस्स किं बंधए? एवं चेव / एवं आहारगस्स वि। कम्मगसरीरस्स किं बंधए, अबंधए? गोयमा! बंधए, णो अबंधए। जइबंधए किं देसबंधए, सव्वबंधए? गोयमा! देसबंधए, णो सव्वबंधए जस्स णं भंते! कम्मासरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स जहा तेयगस्स वत्तव्वया भणिया तहा कम्मगस्स वि भाणियव्वा० जाव तेयासरीरस्स० जाव देसबंधए, णो सव्वबंधए।