________________ बंधण 1233 - अभिधानराजेन्द्रः - भाग 5 बंधण वा जीवा तेयासरीरस्स अबंधगा देसबंधगा अणंतगुणा / / / अपरियावणयाए सायावेयणिजकम्मा-सरीरप्पओगनामाए (ते येत्यादि)(नोसव्वबंधे त्ति) तैजसशरीरस्यानादित्वान्न सर्वबन्धो- कम्पस्स उदएणं सायावेयणिज्जन्जाव बंधे। असायवियणिजऽस्ति, तस्य प्रथमतः पुगलोपादानरुपत्वादिनि। (अणाइए वा अपजव- पुच्छा? गोयमा ! परपुक्खणयाए परसोयणयाए जहा सत्तगसए सिएत्यादि) तत्रायं तैजसशरीरबन्धोऽनादिरपर्थवसितोऽभयानाम् , दुस्समाउद्देसए ०जाव परितावणयाए असायावेयणिज्जकम्मा० अनादिः सपर्य चसिस्तस्तु भव्यानामिति / अथ तेजसशरीरप्रयोग- जाव पओगबंधे / मोहुणिज्जकम्मासरीरपुच्छा? गोयमा! तिव्ववन्धस्यै, चान्तरनिरूगणायाऽऽह-(तियेत्यादि) (अवाइयस्सेत्यादि कोहयाए तिव्वमाणयाए तिव्वमाययाए तिव्वलोहयाए निव्वदंयस्मात्संसारस्थो श्रीवस्तैजसशरीरबन्धनद्यरूपेणाऽपि सदाऽविनिर्मुक्त सणामोहणिज्जयाए तिब्वऽचरित्तमोहणिज्जयाए मोहणिज्जएव भवति, तस्माद्वयरूपस्याप्यस्य नारत्त्यन्तरमिति अथ तेजसशरीर- कम्मासरीरप्पओग०जाव पओगबंधे? णेरइयाउयकम्मादेशबन्धकाऽबन्धकानामल्पत्वाऽऽदिनिरूपणायाऽऽह-(एएसी-त्यादि) / सरीरप्पओगबंधे णं भंते !पुच्छा? गोयमा ! महोरंभयाए तत्र सर्वस्तोकास्तैजसशरीरस्थाऽबन्धकाः सिद्धानामेव तद् वन्धक- महापरिग्गहियाए पंचिंदियवहेणं कुणिमाहारेणं णेरइयाउयत्वात्, देशयन्धकास्त्यनन्तगुणा स्तद्देशब। कम्मासरीरप्पओगणा माए कम्मस्स उदएणं णे रइयाअथ कार्मणशरीयायोगबन्धमधिकृत्याऽह - ज्यकम्मासरीरoजाव पओगबंधे तिरिक्खजोणियाग्यकम्माकम्मासरीरप्पओगबंधे णं भंते! कइविहे पण्णते? गोयमा! सरीरपुच्छा? गोयमा ! माइल्लयाए नियडिल्लयाए अलियअट्ठविहे पण्णत्ते / तं जहा-नाणावरणिज्जकम्मासरीरप्प-ओगबंधे वयणेणं कूडतुल्लकूडमाणेणं तिरिक्खजोणियाउयकम्मा० जाव अंतराइयकम्मासरीरप्पओगबंधे / नाणावरणिज्जकम्मा जाव प्पओगबंधे / मणुस्साउयकम्मासरीरपुच्छा? गोयमा! सरीरप्पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं? गोयमा! पगइभद्दयाए पगइविणीययाए साणुक्कोसणयाए अमच्छरियत्ताए नाणपडिणीयाए नाणणिएहवणयाए नाणंतराएणं नाणप्पदोसेणं मणुस्साउयकम्मा० जाव पओगबंधे / देवाउयकम्मासरीरणाणचासायएणं नाणविसंवादणाजोगेणं नाणावरणिजकम्मा पुच्छा? गोयमा! सरागसंजमेणं संजमाऽसंजयेणं बालतयोसरीरप्पओगनामाए कम्मस्स उदएणं नाणावरणिज्जकम्मा कम्मेणं अकामणिज्जराए देवाउयकम्मासरीर० जावपओगबंधे / सरीरप्पओगबंधे।। सुभनामकम्मा-सरीरपुच्छा? गोयमा! काउजुययाए भावुजुय(नाणपडिणीययाए त्ति) ज्ञानस्य-श्रुताऽऽदेस्तदभेदा ज्ज्ञानवंता वा याए भासुजुययाए अविसंवादणाजोगेणंसुभणामकम्मासरीर जाव या प्रत्यनीकता सामान्येन प्रतिकूलता सा तथा तया। (नाणनिन्हवणयाए पओगबंधे। असुभणामकम्मासरीर पुच्छा? गोयमा! कायअणत्ति) ज्ञानस्य-श्रुतस्य श्रुतगुरुणां वा या निहवता-अपलपनं सा तथा / जुययाए० जाव विसंवादणाजोगेणं असुभणाम-कम्मासरीर० तया-(नाणंतरायेणं ति) ज्ञानस्य श्रुतस्यान्तरायस्तद्ग्रहणाऽऽदौ विघ्रो / जाव पओगबंधे। उच्चागोयकम्मासरीर पुच्छा? गोयमा! जातियः स तथा तेन / (नाणप्पओसेणं ति) ज्ञानेश्रुताऽऽदौ ज्ञानवत्सु वा यः अमदेणं कुलअमदेणं बलअमदेण्णं रूवअमदेणं तवअमदेणं प्रदेषोऽप्रीतिः स तथा तेन। (नाणचासायणाए त्ति) ज्ञानस्य ज्ञानिना या लाभअमदेणं सुअअमदेणं इस्सरियअमदेणं उच्चागोयकमासरीर. याऽत्याशातनाहीलना सातया तया / (नाणविसंवायणाजोएणं ति) जाव पओगबंधे। णीयागोयकम्मरीरपुच्छा? गोयमा! जातिमदेणं ज्ञानस्य ज्ञानिनां वा विसंवादनयोगो व्यभिचारदर्शनाय व्यापारो यः स कुलमदेणं बलमदेणं० जाव इस्सरियमदेणं णीयागोयकम्मातथा तेन / एतानि च बाहानि कारणानि ज्ञानाऽऽवरणीयकामणशरीरबन्धे। सरीर०जाव पओगबंधे / अंतराइयकम्मासरीरपुच्छा? गोयमा! अथान्तरं कारणमाह - दाणंतराएणं लाभतराएणं भोगंतराएणं उवमोगंतराएणं वीरियंदरिसणावरणिज्नकम्मासरीरप्पओगबंधे णं भंते! कस्स तराएणं अंतराइयकम्मासरीरप्पओगणामाए कम्मस्स उदएणं कम्मस्स उदएणं? गोयमा! दंसणपडिणीययाए एवं जहा अंतराइय कम्मासरीरप्पओगबंधे। णाणावरणिज्ज कम्मासरीरनाणावरणिज,नवरं दसणनामधेयव्वं जावदसणवि-संवायणा प्पओगबंधे णं भंते! किं देसबंधे सव्वबंधे? गोयमा! देसबंधे, जोगेणं दंसणावरणिज्जकम्मासरीरप्पओगणामाए कम्मस्स णो सव्वबंधे, एवं जाव अंतराइयं / णाणावरणिज्जकम्मासरीरप्पउदएणं जाव पओगबंधे। सायावेयणिज कम्मासरीरप्पओगबंधे ओगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा! दुविहे पण्णत्ते / णं भंते! कस्स कम्मस्स उदएणं? गोयमा ! पाणणुकंपयाए तं जहा-अणाइय एवं जहेव तेयगस्स संचिट्ठणा तहेव एवं० जाव भूयाणुकंपयाए एवं जहा सत्तमसए दुस्समाउद्देसए० जाव अंतराइयकम्मस्स / णाणावरणिजकम्मासरीरप्पओगबंधंतरेणं