SearchBrowseAboutContactDonate
Page Preview
Page 1240
Loading...
Download File
Download File
Page Text
________________ बंधण 1232 - अभिधानराजेन्द्रः - भाग 5 बंधण देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे कयरेहितो. जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा वेउव्वियसरीरम्स सव्वबंधंगा, देसबधंगा असंखेनगुणा, अबंधगा अणंतगुणा। (एएसीत्यादि) तत्रा सर्वस्तोका वैक्रियसर्वबन्धकास्तत्काल स्याल्पत्वात् देशबन्धका असंख्यातगुणास्तत्कालस्य तदपेक्षयाऽसंख्येयगुणत्वादबन्धकास्त्वजनागुणाः / सिद्धानां वनस्पत्यादीनां च तदपेक्षया अनन्तगुणत्वादिति। अथाऽऽहारकशरीरप्रयोगबन्धमधिकृत्याऽऽह - आहारगसरीरप्पओगबंधे णं भंते ! कइविहे पण्णते? गोयमा! एगागारे पण्णत्ते / जइएगागारे पण्णत्ते कि मणुस्साऽऽहार गसरीरप्पओगबंधे, अमणुस्साऽऽहारगसरीरप्पओगबंधे? गोयमा! मणुस्साऽऽहारगसरीरप्पओगबंधे, नोअमणुस्साऽऽहार गसरीरप्पओगबंधे, एवं एएणं अमिलावेणं जहा ओगाहण संठाणे० जाव इड्डिपत्तपमत्तसंजयसम्मविट्ठीपज्जत्तसंखेजवा साउयकम्मभूमिगब्भवक्कंतियमणुस्साऽऽहारगसरीरप्पओग बंधे, नोआणिड्डिपत्तपमत्त० जाव आहारगसरीरप्पओगबंधे णं भंते! कस्स कम्मस्स उयएणं? गोयमा! वीरियसजोगसद्दव्वयाए० जावलद्धिवो पडुच्च आहारगसरीरप्प ओगनामाए कम्मस्स उदएणं / आहारगसरीरप्पओगबंधे आहारगसरीरप्पओगबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि, सव्वबंधे वि। आहारगसरीरप्पओगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा! सव्वबंधे एक समयं, देसबंधे जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वि अंतोमुहत्तं / आहारगसरीरप्पओगबंधंतरेणं, भंते! कालओ केवचिरं होइ? गोयमा! सव्वबंधंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं, अणंताओ ओसप्पिणीउस्सप्पिणीओ कालओ, खेत्तओ अणंता लोगा अवड्व पोग्गलपरियट्ट देसूणं / एवं देसबंधंतरं पि। (सव्वबंधे एक समय ति) आद्यसमय एवं सर्वबन्धभावात्। (देसबंधे जहण्णेणं अतोमुहुत् उक्कोसेण विअंतोमुहुरा ति) कथं जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्रामेवाऽऽहारकशरीरी भवति, परत औदारिकशरीरस्यावश्यं ग्रहणात्तत्र चान्तर्मुहूर्त आद्यसमये सर्वबन्ध उत्तरकालं च देशबन्ध इति / अथाऽऽहारक शरीरप्रयोगबन्धस्यैनान्तरनिरुपणायाऽऽह - (आहारेत्यादि) (सव्वबंधंतरं जहण्णेणं अतोमुहुत्तं ति) कथं मनुष्य आहारक शरीरं प्रतिपन्नस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्त मुंहतमात्रां स्थित्वा औदारिकशरीरं गतस्तत्राप्यन्तर्मुहूर्त स्थितः पुनरपितस्य संशवाऽऽद्याहारकशरीरकरणकारण मुत्पन्नं, ततः पुनरप्याहारकशरीरं गृह्णति, तत्र च प्रथमसमये सर्वबन्धक एवेत्येव च सर्वबन्धान्तरमन्तर्मुहूर्त द्वयोरप्यन्त मुहूर्तयोरेकत्वविवक्षणादिति / (उक्कोसेण अणत कालं ति)। कथयतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाऽऽह-(अणताओ उसप्पिणीओओसप्पिणीओ कालओ खेत्तओ अणंता लोग त्ति) एतद्व्याख्यान प्राग्वत् / अथ तत्र पुद्गलपरावर्तपरिमाणं किं भवतीत्याह-(अषड्ढपोग्गलपरियट्ट देसूण ति) अपार्द्धम-अपगमार्द्धमर्द्धमात्रामित्यर्थः पुद्गलपरावर्त प्रागुक्तस्वरुपम्, अपार्द्धमप्यर्द्धतः पूर्णे स्यादत आह-देशोनमिति / एवं (देसबंधतरं पि त्ति) जघन्येनान्तर्मुहूर्तमुत्कर्षतः पुनरपार्द्ध पुद्गलपरावर्त देशोनम्। भावना तुपूर्वोक्तानुसारेणेति। अथाऽऽहारकशरीरदेशबन्धकाऽऽदीनामल्पत्वाऽऽदिनि रुपणायाऽऽहएएसिंणं भंते ! जीवाणं आहारगसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाणं कयरे कयरेहितो. जाव विसेसाहिया वा? गोयमा सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा, देसबंधगा संखेज्जगुणा, अबंधगा अणंतगुणा। (एएसीत्यादि) तत्र सर्वस्तोका आहारकस्य सर्वबन्धका स्तत्सर्वबन्धकालस्याऽल्पत्वादेशबन्धकाः संख्यातगुणास्त देशबन्धकालस्य बहुत्वादसंख्यातगुणास्तुते न भवन्ति, यतो मनुष्या अपि संख्याताः किं पुनराहारकशरीरदेशबन्धका अबन्धकास्त्वनन्तगुणाः, आहारकशरीर हि मनुष्याणा तत्राऽपि संयतानाम्, तेषामपि केषांचिदेव कदाचिदेव च भवतीति / शेषकाले ते शेषसत्वाश्चाबन्धकास्ततश्चसिद्धबनस्पत्यादी नामनन्तगुणत्वादनन्तगुणास्त इति।। अथ तैजसशरीरप्रयोगबन्धमधिकृत्याऽऽहतैयासरीरप्पओगबंधे णं भंते ! कइविहे पण्णत्ते? गोयमा! पंचविहे पण्णत्ते / तं जहा-एगिदियतेयासरीरप्पओगबंधे य, बेइंदियतेयासरीरप्पओगबंधे य .जाव पंचिदियतेयासरीरप्प ओगबंधे य / एगिंदियतेयासरीरप्पओगबंधे णं भंते! कइविहे पण्णत्ते? एवं एएणं अभिलावेणं भेदो जहा-ओगाहणसंठाणे. जाव पजत्ता सव्वट्ठसिद्धअणुत्तरोववाइयकप्पायतीवेमाणियदे पंचिंदियतेयासरीरप्पओगबंधे य अपञ्जत्तासव्वट्ठसिद्धअणुत्तरो ववाइय० जाव बंधे य / तेयासरीरप्पओगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा? वीरियसजोगसद्दव्वयाए० जाव आउयं वा पडुन तेयासरीरप्पओयणामाए कम्मस्स उदएणं तेयासरीरप्पओगबंधे / तेयासरीरप्पओगबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे, णो सव्वबंधे / तेयासरीर प्पओगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा! दुविहे पण्णत्ते / तं जहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए / तेयासरीरप्पओगबंधंतरे णं भंते! कालओ केवचिरं होइ / गोयमा! अण्णाइयस्स अपज्जवसियस्स नत्थि अंतरं, अणाइयस्स सपज्जवसियस्स नत्थि अंतरं / एएसि णं भंते! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे कयरेहिंता० जाव विसेसाहिया वा? गोयमा! सव्वत्थो
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy