________________ पचक्खाण 100- अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण जातावेकवचनम् / चत्वारो भङ्गका भवन्तीत्यर्थः / विज्ञेयो ज्ञानव्यः / किंविषयोऽसावित्याह-ज्ञायकः प्रतिवस्तु ज्ञाता, श्तरश्चाज्ञायकः, तो, गत आश्रितो ज्ञायकेतरगतः। तुशब्दोऽव -धारणे। तेन ज्ञायकेतरगत | एवेति स्यात्। ते चामी-ज्ञायकसमीपे ज्ञायकः 1, ज्ञायकसमीपे अज्ञायकः 2, अज्ञायकसमीपे ज्ञायकः 3, अज्ञायकसमीपे अज्ञायकइति / एतेषां च शुद्धेतरविभागमाह-शुद्धशुद्धौ निर्दोषसदोषौ, क्रमेण प्रथमान्तिमावेवाऽऽद्यचरमावेव, आद्यस्य सम्यग्ज्ञानयोगात्शुद्धत्वम्। अन्तिमस्य | तु सर्वथा ज्ञानाभावादशुद्धत्वम् / विरतौ ज्ञानस्यैवम्, अशुद्धिहेतुत्वादिति / तुशब्द एवकारार्थः, तत्प्रयोगो दर्शित एव / शेषयोस्तु प्रथमान्तिमाभ्ययामन्ययोः पुनद्वितीयतृतीययोरित्यर्थः, किमित्याहविभाषाशुद्ध्यशुद्धिविषये विविध भाषणम्।कार्येति शेषः / इदमुक्तं भवतिकयञ्चिच्छुद्धाशुद्धौ च तौ स्यातामिति गाथार्थः / / 6 / / विभाषामेव स्पष्टयन्नाहविइए जाणावेउं, ओहेणं तइऍ जेट्ठगाइम्मि। कारणओ उण दोसो, इहरा हहित्ति गहणविही॥६॥ द्वितीये ज्ञायकसमीपे अज्ञायक इत्येवंलक्षणे भड़के, न दोष इति संबन्धः / कथम् ? ज्ञापयित्वा ओघेन सामान्येन , विशेषज्ञापनस्य | प्रत्याख्यानावसरे कर्तुमशक्यत्वात् / प्रत्याख्येयवस्त्वा-दिकमज्ञ प्रत्याख्यानाप्रतिपत्तारं, प्रत्याख्यायत इति गम्यम्।तथा तृतीये अज्ञायकसमीपे ज्ञायक इत्येवलक्षणे भड़के नदोष इति संबन्धः कथमित्याह- | ज्येष्ठक आचार्यऽऽदिसंबन्धी वृद्धभ्राता, आदिशब्दात्तन्मातुलपितृपितृव्याऽऽदिग्रहेंः। तत्र विषये, कारणत एव पुष्टाऽऽलम्बनेनैव गुरुणां पूज्योऽयमित्यस्य पूजा कृता भवतु, असन्तोषश्चास्य परिहतोऽस्त्वित्यादिलक्षणेन, न यथाकथञ्चित्। तुशब्द एवकारार्थः / प्रत्याख्यानं प्रतिपद्यमानस्येति शेषः / न दोषो नापराध, "अजाणगो अजाणगसगासे / ' इत्याज्ञाभङ्गरुपो भवति। अथोक्तविपर्ययमाह-इतरथाऽन्यथा अज्ञापयित्वा प्रत्यागवानं यच्छतः, तथाऽऽलम्बनाभावेऽप्यज्ञसमीपे तद् गृह्णत इत्यर्थः / भवति जायते दोषविशेष इत्येषोऽनन्तरोक्तः ग्रहणविधिः प्रत्याख्यानाऽऽदानविधानमिति / एवमाद्यद्वारं निगमितमिति गाथार्थः // 6 // पञ्चा०५ विव०। आह जह जीवधाए, पचक्खाए न कारए अन्नं। भंगभयाऽसणदाणे, धुक्कारवणं ति न तु दोसो // 20 // प्रत्याख्यानाधिकार एवाऽऽह परः। किमाह-यथा जीवधाते प्राणातिपाते प्रत्याख्याते सत्यसौ 1 प्रत्याख्यानं कारयत्यन्यमिति कारयात जीवघातमन्यप्राणिनमिति / कुतः? भङ्ग भयात्प्रत्याख्यानभङ्गभयादिति भावार्थः। अश्यत इत्यशनमोदनाऽऽदि, तस्य दानमशनदानं, तस्मिन्नशनदाने, अशनशब्दः पानाऽऽधुपलक्षणार्थः। ततश्चैतदुक्तं भवतिकृतप्रत्याख्यानस्य अन्यस्मै अशनाऽऽदिदाने ध्रुवं कारणमित्यवश्यं भुजिक्रियाकारणम्, अशनाऽऽदिलाने सति भोक्तुं भुजिक्रियासद्भावात् ततः किमिति चेन्न तु दोषः, प्रत्याख्यानभङ्गदोष इति गाथार्थः // 20 // आव०६अ। निजायकारणम्मी, महयरगा नो करंति आगारं। कंतारवित्तिदुडिभक्ख-याइएअं निरागाना१४|| निश्चयेन यातमपगतं कारणं प्रयोजनं यस्मिन्नसौ निर्यातकारणः, तस्मिन्साधौ, महत्तराः प्रयोजनविशेषः, तत्फलभावान्न कुर्वन्त्याकार, कार्याभावादित्यर्थः / कान्तारवृत्तौ, दुर्भिक्षतायां च दुर्भिक्षभावे चेति भावः / अत्र क्रियते एतदेवंभूतं प्रत्याख्यानं निराकारम्। इति गाथासमासार्थः / आव०६अ। 'नो कयपचक्खाणो, आयरिआईण दिज्ज असणाई। नय वियरइ पालणओ, वेआवच्चं पहाणयरं / / 21 / / यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्याऽऽदिभ्यः, आदिशब्दादुपाध्यायतपस्विशिष्यकग्लानवृद्धाऽऽदिपरिग्रहः / दद्यात्, किम् ? अशनाऽऽदि। स्थादेतहदतो वैयावृत्त्यलाभ इत्यत आह न च विरतिपालनाद्वैयावृत्यं प्रधानतरं, सत्यपि तल्लाभे किं तेन?। इति गाथार्थः / / 21 / / एवं विनेयजनहिताय पराभिप्रायमाशक्य गुरुराहनो तिविहं तिविहेणं, पञ्चक्खाइ अन्नदाण कारवणं / सुद्धस्स उ तं मुणिणो, न होइ तब्भंगहेउ त्ति // 22|| न त्रिविधं करणकारणानुमतिभेदभिन्न, त्रिविधेन मनोयाक्काययोगत्रयेण, प्रत्याख्यानात्प्रत्याचष्टे प्रक्रान्तमशनाऽऽदि, ततोऽनभ्युपगतोपालम्भश्चोदकमतं (?) यतश्चैवमन्यस्मैदानमन्यदानम्, अशनाऽऽदेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं, तच्छुद्धस्याऽऽशंसाऽऽदिदोषरहितस्य, ततस्तस्मान्मुनेः साधोर्न भवति तदङ्गहेतुः प्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगांदिति गाथार्थः / / 22 / / किं च - सयमेवऽणुपालणिअं, दाणुवएसा य नेह पडिसिद्धा। ता दिज उवइसिज्ज व, जहासमाहीइ अन्नेसिं|२३|| स्वयमेवाऽऽत्मनैवानुपालनीयं प्रत्याख्यानमित्युक्तं नियुक्तिकारेण, दानोपदेशौचनेह प्रतिषिद्धौ, तत्राऽऽत्मना आनयित्वा दानं धाद्धकाऽऽदिकुलाऽऽख्यानं तूपदेश इति यस्मादेवं तस्माद्दद्याद्, उपदिशेत वा, यथासमाधिना यथासार्थेन, अन्येभ्यो बालाऽऽदिभ्य इति गाथार्थः / / 23 / / अमुमेवार्थ स्पश्यन्नाहकयपचक्खाणो वि अ, आयरिअगिलाणबालवुड्डाणं। दिजाऽसणाइसंते, लाभे कयवीरिआयारो॥२४॥ संविग्गअन्नसंभो-इआण दंसिज्ज सङ्घगकुलाई। अंतरंतो वा संभो-इयाण देसे जह समाही॥२५॥ निगदसिद्धा // 24 // "एन्य पुण सामायारी सयं अभुंजतो वि साहूण आणेत्ता भत्तपाणं देजा, संतं वीरियं ण विग, हितव्यं अप्पणो संते वीरिते अन्नो नाणावेयव्यो, जहा अज्जो अमुगस्स आणिउं देहि, तम्हा अप्पणो संते वीरिए आयरियगिलाणवालधुड्डपाहुणगाईण गच्छस्स क्सभाण कुलेहितो असन्नारहिं बालद्धिसंपन्नो आणेत्ता देजा वा, दवावेजा वा, परिचिएस संखडीए वा दवावेज / दाणेत्ति गयं। उवदेसेजा वा संविगअन्नसंभोइयाणं जहा-एयाणि दाणकुलाणि सड्ढगकुलाणि वा अतरतो संभोइयाण वि देसेज, न दोसो, अह पाणगस्स सन्नाभूमि वा गतेण संखडी सुता दिहावा होजवा,ताहे साहूणं अमुगत्थसंखडित्तिएभं उवदिसेजा उवदिसति गयं / जहा समाही। नामदाणे उवंए जहासामत्थं जइ तरइ आणउ देह, अह न तरइ ते देवविजावा, उवदिसेज्जा वा, जहा जहा साहूणं अप्पणो