________________ बंधण 1226 - अभिधानराजेन्द्रः - भाग 5 बंधण - रप्पओगनामाए कम्मस्स उदएणं / मणुस्सपंचिदियओरालिय सरीरप्पओगबंधे णं भंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि, सव्वबंधे वि। एगिदियओरालियसरीर-परप्पओगबंधे णं भंते! किं देसबंधे, सव्वबंधे? एवं चेवा एवं पुढविकाइया, एवं० जाव मणुस्सपंचिंदियओरालिय-सरीरप्पओगबंधे णं मंते! किं देसबंधे, सव्वबंधे? गोयमा! देसबंधे वि सव्वबंधे वि / ओरालियसरीरप्पओगबंधे णं मंते! कालओ केवचिरं होइ? गोयमा ! सव्वबंधे वि एक समयं, देसबंधे वि जहण्णेणं एक समयं, उक्कोसणं तिण्णि पलिओवमाई समयऊणाई। एगिंदियओरालियसरीरप्पओगबंधे णं भंते! कालओ केवचिरं होइ? गोयमा ! सव्वबंधे एक समयं, देसबंधे जहण्णेणं एक्कं समयं, उक्कोसेणं वावीसं वाससहस्साइं समयऊणाई। पुढवीकाइयएगिदियपुच्छा? गोयमा! सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं खुड्डागभवम्गहणं तिसमयऊणं, उक्कोसेणं वावीसं वाससहस्साई समयऊणाई, एवं सव्वेसिं सव्वबंधो एक समयं, देसबंधो जेसिं नत्थि वे उब्वियतरीरं तेसिं जहण्णे णं खुड्डाग भवग्गहणं तिसमयऊणं उक्कोसेणं जा जस्स उक्कोसिया ठिई सा समयऊणा कायव्वा / जेसिं पुण अत्थि वेउटिवयसरीरं तेसिं देसबंधे जहण्णेणं एवं समयं, उक्कोसेणं जा जस्स ठिई सा समयऊणा कायव्वा० जाव मणुस्साणं देसबंधे जहण्णेणं एवं समय, उक्कोसेणं तिणिण पलिओवमाइं समयऊणाई। (वीरियसजोगसद्दव्वयाए त्ति) वीर्य-वीर्यान्तरायक्षयाऽदिकृता शक्तिः, योगाः मनःप्रभृतयः, सह योगैर्वर्तते इति सयोगः, सन्ति-विः, द्रव्याणि तथाविधपुरला यस्य जीवस्यासौ सद्रव्यो वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्दव्यश्चेति विग्रहः। तद्भावस्तत्ता तया वीर्यसयोगसद्व्यतया सवीर्यतया सयोगतया सद् द्रव्यतया च जीवस्य तथा (पमायपच्चइए त्ति) प्रमादप्रत्ययात्प्रमादलक्षण कारणात्तथा। (कम्मच त्ति) कर्मचैकेन्द्रियजात्यादिकमुदयवर्ति / (जोगं च ति) योग च काययोगाऽऽदिकम्। (भवं च त्ति) तिर्यग्भवाऽऽदिकमनुभूयमानम् (आउयं च त्ति) आयुष्कं च तिर्यगायुष्काऽऽद्युदयवर्त्ति। (पडुच त्ति) प्रतीत्याऽऽश्रित्य) (ओरालिएत्यादि) औदारिकशरीरप्रयोगसम्पादकं यन्नाम तदौदारिकशरीरप्रयोगनाम् तस्य कर्मण उदयेनौदारिकशरीर प्रयोगबन्धो भवतीति शेषः / एतानि च वीर्यसयोगसद्रव्यताऽऽ दीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया विवक्षितकम्मोदयस्तेनेत्यादिना प्रकारेण स्वतन्त्राणि चैतन्यौदारिकशरीरप्रयागबन्धस्य कारणानि, तत्रा च पक्षेयदौदाकशरीरप्रयोगबन्धः कस्य कर्माण उदयेनेति पृष्ट यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितकर्मोदयोऽभि हितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थस्य ज्ञाप- | नार्थमिति / (एगिदियेत्यादौ) (एवं चेव त्ति) अनेनाधिकृतसूास्य पूर्वसूत्रासमताऽभिधानेऽपि, "ओरालिय-सरीरप्पओगनामार'' इत्यत्रा पदे ''एगिदियओरालियसरीरप्प-ओगनामाए'' इत्ययं विशेषो दृश्य एकेन्द्रियौदारिकशरीरप्रयोगबन्धस्येहाधिकृतत्वादेवमुत्तरत्राऽपि वाच्यामिति / (देसबंधे वि, सव्वबंधे वित्ति) तत्रा यथाऽपूपः स्नेहभृततप्ततापिकायां प्रक्षिप्तः प्रथमसमये घृताऽदि गृह्णात्येव शेषेषु तु समयेषु गृह्णति विसृजति वा / एवमवं जीवो यदा प्राक्तनशरीरकं विहायान्यं गृह्णाति तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुद्रलान् गृहत्ये-वेत्यय सर्वबन्धः। ततो द्वितीयाऽऽदिषु समयेषु तान् गृह्णति विसृजति चेत्येषच देशबन्धस्ततश्चैवमौदारिकस्य देशबन्धौऽप्यस्तीति सर्वबन्धोऽप्यस्तीति। (सव्वबंधे एक समय ति) अपूपदृष्टान्तेनैव तत्सर्वबन्धस्य एकसमयत्वादिति / (देसबन्धे इत्यादि) / ता यदा वायुर्मनुष्याऽऽदिर्वा चैक्रिय कृत्वा विहाय च पुनरौदारिकस्य समयमेक सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धकुर्वन्नेकसमयानन्तरं भियते तदा जघन्यत एक समयं देशबन्धोऽस्य भवतीति / (उक्कोसेणं तिन्नि पलिओवमाइं समयूणग त्ति) कथं यस्मादौदारिकशरीरिणां त्रीणि पल्योपमान्युत्कर्षतः स्थितिस्तेषु च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीणि पल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति। (एगिदियओरालिय इत्यादि) देशबन्धे (जहाणेणं एक समयं त्ति) कथं वायुरौदारिकशरीरी वैक्रिय गतः पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैक समयं भूत्वा मृत इत्येवमिति। (उकासेण वावीसमित्यादि) एकेन्द्रियाणा-मुत्कर्षतो द्वाविंशतिवर्षसहस्राणि स्थितिस्तत्रार्सा प्रथमसमये सर्वबन्धकः शेषकाल देशबन्धक इत्येव समयोनानिद्वाविंशतिवर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति / (पुढविकाइ-एत्यादि) देशबन्धे / (जहण्णेणं खुड्डागं भवग्रहण तिसमयूण त्ति) कथम् औदारिकशरीरिणा क्षुल्लकभवग्रहण जघन्यतो जीवितम्, तच्च गाथाभिर्निरूप्यते'दोन्नि सयाइं नियमा, छप्पन्नाई पमाणओ हों ति। आवलियपमाणेणं, खुड्डागभवम्गद्दणमयं / / 1 / / पण्णट्ठिसहस्साई,पंचेव सयाइँ तह य छत्तीसा। खुड्डागभवग्गहणा, हवंति अंतोमुहुत्तेण / / 2 / / सत्तरसभवग्गहणा, खुड्डागा हुंति आणुपाणम्मि। तेरस चेव सयाइं, पंचाणउमाइअंसाणं // 3 // इहोक्तलक्षणस्य (265536) मुहूर्तगतक्षुल्लकभव ग्रहणराशेः सहस्रत्रयशतसप्तकत्रिसप्ततिलक्षणेन (3773) मुहुर्तगलोच्छ्वासराशिना भागे हुते यल्लभ्यते तदेकोच्छवासे क्षुल्लकभवग्रहणपरिमाणं भवति, तच सप्तदशाऽवशिष्टस्तूक्तलक्षो ऽशराशिर्भवतीति। अयमभिप्रायोयेषामंशानां त्रिभिः सहस्त्रैः सप्तभिश्च त्रिसप्तयधिकशतैः क्षुल्लकभवग्रहणं भवति तेषामशानां पञ्चनवत्यधिकानि त्रयोद