________________ बंधण 1225 - अभिधानराजेन्द्रः - भाग 5 बंधण णाबंधे एवं चेव समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेचं कालं / सेत्तं देससाहणणाबंधे / से किं तं सव्वसाहणणाबंधे? सव्वसाहणणाबंधे से णं खीरोदगमाईणं / सेत्तं सव्वसाहणणाबंधे। सेत्तं अल्लियावणबंधे। से किं तं सरीरबंधे? सरीरबंधे दुविहे पण्णत्ते / तं जहा-पुव्वप्पओग पचइए, पडुप्पण्णप्पओगपच्चए य / से किं से पुव्वप्पओगपच्चइए? पुव्वप्पओगपचइए जंणं नेइयाणं संसारत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोहणमाणाणं जीवप्पएसाणं बंधे समुप्पज्जइ। सेत्तं पुव्वप्पओगपचइए। से किं तं पडुप्पण्णप्प ओगपच्चइए? / पडुप्पण्णप्पओगपञ्चइए जंणं के वलनाणिस्स अणगारस्स केवलिसमुग्घाइएणं समोहयस्स तओ समुग्घायाओ पडिनियत्तमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समुप्पज्जइ, किं कारणं ताहे से पएसा एगत्तीगया भवंति / से तं पडुप्पण्णप्पओगपच्चइए। सेतं सरीरबंधे। से किं तं सरीरप्पओगबंधे? सरीरप्पओगबंधे पंचविहे पण्णत्ते / तं जहा ओरालियसरीरप्पओगबंधे, वेउव्वियसरीरप्पओगबंधे, आहारगसरीरप्पओगबंधे, तेयासरीरप्पओगबंधे, कम्मासरीरप्प ओगबंधे। ओरालियसरीरप्पओगबंधे णं भंते! कइविहे पण्णत्ते? गोयमा! पंचविहे पण्णत्ते / तं जहा-एगिदियओरालियरीरप्पओग बंधे० जाव पंचिदियओरालियसरीरप्पओगबंधे। एगिदिय-ओरालियसरीरप्पओगबंधे णं भंते ! कइविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते / तं जहा-पुढविकाइयएगिदियओरालियसरीरप्पओगबंधे, एवं एएणं अभिलावेणं भेदो जद्दा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियव्वो० जाव पजत्तगब्भवतियमणुस्सपंचिदियओरालिय सरीरप्पओगबंधे य, अपञ्जत्तगगडमवक्कं तियमणुस्स० जाव बंधे य॥ (जणं सगडरहेत्यादि) शकटाऽऽदीनि च पदानि प्राग्व्याख्यातान्यपि शिष्यहिताय पुनख्यिायन्ते-तत्रा च (सगड त्ति) गन्त्री। (रह त्ति) स्यन्दनः / (जाणत्ति) यानं-लघुगन्त्री। (जुग्ग त्ति) युग्य-गोल्लविषयप्रसिद्ध द्विहस्तप्रमाण वेदिकोपशोभितं जम्पानम्। (गिल्लि त्ति) हस्तिन उपरि कोल्लरं यन्मानुषं गिलतीव / (थिल्लि त्ति) अडुपल्लाणं (सीय त्ति) शिविकाकूटाकारेणाऽऽच्छादितजम्पानविशेषः / (संदमाणिय त्ति) पुरुषप्रमाणजम्पानविशेषः / (लोहे त्ति) / मण्डकाऽऽदिपचनभाजनम्। (लोहकडाहे त्ति) भाजनविशेष एव। (कडुच्छुय त्ति) परिवेषणभाजनमासनशयनस्तम्भाः प्रतीताः। (भंड त्ति) मृन्मयभाजनम् (मत्त त्ति)। अमत्रभाजनविशेषः / (उवगरण त्ति)। नानाप्रकारं तदन्योपकरणमिति। (पुव्वप्पओगपच्चइए यत्ति) पूर्वःप्राक्कालाऽऽसेवितः प्रयोगो जीवव्यापारो वेदनाकषायाऽऽदिसमुद्धातरुपः प्रत्ययः कारणं यत्रा शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः (पडुप्पन्नप्प-ओगपचइए यत्ति) प्रत्युत्पन्नोऽप्राप्तपूर्वो वर्तमान इत्यर्थः, प्रयोगः केवलि समुद्धातलक्षणव्यापारः प्रत्ययो या स तथा स एव प्रत्युत्पन्न प्रयोगप्रत्यधिकः (नेरइयाणमित्यादि) (तत्थ तत्थ त्ति) अनेन समुद्धातकरणक्षेत्राणां बाहुल्यमाह - (तेसु ते सुत्ति)अनेन समुद्धातकारणानांवेदनाऽऽदीनां बाहुल्यमुत्कम्। (समोहण्णमाणाण त्ति) समुद्धन्यमानानांसमुद्धात शरीराबहिर्जीवप्रदेशप्रक्षेपलक्षणं गच्छतां (जीवप्पएसाणंति) इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाऽधिकारात् "तात्स्थ्यात् तद्व्यपदेश'' इति न्यायेन जीवप्रदेशाऽऽश्रिततैजसकार्मणशरीरप्रदेशानामितिद्रष्टव्यं, शरीरबन्ध इत्यत्र तु पक्षे समुद्धातेन विक्षिप्य संकोचितानामुपसर्जनीकृततैजसाऽऽ दिशरीरप्रदेशानां जीवप्रदेशानामेवेति। (बंधे त्ति) बन्धोरचनाविशेषः(जं णं केवलेत्यादि) केवलिसमुद्धातेन दण्ड? १कपाट रमथिकरणा ३न्तरपूरण 4 लक्षणेन समुपहतस्य विस्तारितजीवप्रदेशस्य ततः समुद्धातात्प्रतिनिवर्तमानस्य प्रदेशान्संहरतः समुद्धातप्रति-निवर्तमानत्वं च पञ्चमाऽऽदिष्वनेकेषु समयेषु स्यादित्यतो विशेषमाह-(अंतरामथे वट्टमाणस्स त्ति) निवर्तनक्रियाया अन्तरेमध्येऽवस्थितस्य पञ्चमसमय इत्यों , यद्यपि च षष्ठाऽऽदिसमयेषु तैजसाऽऽदिशरीरसङ्घातः समुत्पद्यते तथा ऽप्यभूतपूर्वतया पञ्चमसमय एवाऽसौ भवति, शेषेषु तु भूतपूर्वत यैवेति कृत्वा "अंतरामथे वट्टमाणस्स'' इत्युक्तमिति / (तेयाकम्माणं बंधे समुप्पणइ त्ति) तैजसकार्मणयोः शरीरयोर्बन्धःसधात समुत्पद्यते। (किं कारण ति) कुतो हेतोरुच्यते। (ताहे त्ति) तदा समुद्धातनिवृत्तिकाले (से त्ति) तस्य केवलिनः प्रदेशाजीवप्रदेशाः (एगत्तीगय त्ति) एकत्वं गताः सनातमापन्ना भवन्ति, तदनुवृत्त्या च तैजसाऽऽदि शरीर प्रदेशाना बन्धः समुत्पद्यत इति प्रकृतं, शरीरिबन्ध इत्यत्रा तु पक्षे (तेयाकम्माणं बंधे समुप्पज्जइ ति) तैजस कार्मणाऽऽश्रय भूतत्वातैजसकार्मणा शरीरिप्रदेशास्तेषां बन्धस्समुत्पद्यत इतिव्याख्येयमिति। ओरालियसरीरप्पओगबंधे णं भंते! कस्स कम्मस्स उदएणं? गोयमा? वीरियसजोगसद्दव्वयाए पमादपचया कम्मं च जोगं च आउयं च भवं च पडुच ओरालियसरीरप्पओगनामाए कम्मस्स उदएणं ओरालियसरीरप्पओगबंधे। एगिंदिय ओरालियसरीरप्पओगबंधे णं भंते? कस्स कम्मस्स उदएणं? एवं चेव / पुढविकाइएगिदिय ओरालियसरीरप्पओगबंधे वि एवं चेव, एवं० जाव वणस्सइकाइया, एवं बेइंदिया, एवं तेइंदिया, एवं चउरिदिया। तिरिक्खजोणियपंचिदियओरालियसरीरप्प ओगबंधे णं भंते! कस्स कम्मस्स उदएणं? एवं चेवामणुस्सपंचिदियओरालियसरीरप्पओगबंघेणंभंते! कस्सकम्मस्सउदएणं? गोयमा !वीरियसजोगसद्दव्वयाए पमादपचया० जाव आउयं पडुच्च मणुस्सपंचिदियओरालियसरी