________________ बंधण 1216 - अभिधानराजेन्द्रः - भाग 5 बंधण नि समधिकानि / नामगोत्रयारेकोनविंशतिगुणानि समधिकानि / तेभ्य संख्येयलोकाऽऽकाशप्रदेशप्रमाणा अवगन्तव्याः। अत्रा च द्वेधा प्ररुपणा। उत्कृष्टा स्थितिर्विशेषाधिका, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात्। तद्यथा-अनन्तरोपनिधया, परम्परोपनिधया च। तत्रानन्तरोयनिधया तथा संज्ञिपञ्चेन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु वा पर्याप्तकेषु प्रत्येकमायुषो प्ररुपणामाह-(हस्साविसेसवुड्डी) आयुर्वर्जानां कर्मणां हस्वाजघन्यात् जघन्याऽबाधा सर्वस्तोका। ततो जघन्यः स्थितिबन्धः संख्येय गुणः, स स्थितिबन्धात् परतो द्वितीयाऽऽदिषु स्थितिस्थानबन्धेषु विशेषवृद्धिःचक्षुल्लकभवरुपः। ततोऽबाधास्थानान्यसंख्येयगुणानि। जघन्याबाधा- विशेषाधिक वृद्धिरवसेया। तद्यथा-ज्ञानाऽऽवरणीयस्य जघन्यस्थिती रहितः पूर्वकोटी त्रिभागारहित इति कृत्वा। ततोऽप्युत्कृष्टाऽबाधा विशेषा- तद्वन्धहेतुभूता अध्यवसायानाना जीवाऽपेक्षयाऽसंख्येयलोकाऽऽकाशधिका। जघन्याबाधाया अपि तत्र प्रवेशात्। ततो द्विगुणाहानिस्थाना- प्रदेश प्रमाणाः। ते चान्यापेक्षया सर्वस्तोकाः। ततो द्वितीयस्थितौ विशेन्यसंख्येयगुणानि, पल्योपमप्रथमवर्ग मूलासंख्येयभागगतसमयप्र- षाधिकाः। ततोऽपि तृतीयस्थितौ विशेषाधिकाः। एवं तावद्वाच्यं यावदुमाणत्वात्। तेभ्योऽप्येकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्ये- त्कृष्टा स्थितिः। एवं सर्वेष्वपि कर्मसु वाच्यम्। (आऊणमसंखगुणवुड्डी) यगुणानि / तत्र युक्तिः प्रागुक्ताऽवगन्तव्या। ततः स्थितिबन्धस्थाना- आयुषां जघन्यस्थितेरारभ्य प्रतिस्थितिबन्धमसंख्येयगुणवृद्धिर्वक्तव्या। न्यसंख्येय गुणानि। तेभ्योऽप्युत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्य- तद्यथा-आयुषो जघन्यस्थितौ तद्वन्धहेतुभूता अध्यवसाया असंख्येयस्थितेरबाधायाश्च तत्रा प्रवेशात् / तथा पञ्चेन्द्रियेपु संशिष्वसंज्ञिष्व- लोकाऽऽकाशप्रदेशप्रमाणाः / ते च सर्वस्तोकाः / ततो द्वितीयस्थितौ पर्याप्तषु चतुरिन्द्रियत्रीन्द्रिय द्वीन्द्रियबादरसूक्ष्मैकेन्द्रियेषु च पर्याप्ताप- असंख्येयगुणाः / ततोऽपि तृतीयस्थितावसंख्येयगुणाः। एवं तावद्वाच्य यप्तेिषु प्रत्येकमायुषः सर्वस्तोका जघन्याऽबाधा। ततो जघन्यः स्थिति- यावदुत्कृष्टा स्थितिः / / 87 // तदेवं कृताऽनन्तरोपनिधया प्ररुपणा। बन्धः संख्येयगुणः, सच क्षुल्लकभवरुपः / ततोऽबाधास्थानानि संख्ये सम्प्रति परम्परोपनिधया तां करोतियगुणानि / ततोऽत्युत्कृष्टाऽबाधा विशेषाधिका / ततोऽपि स्थितिबन्ध- पल्लासंखियभागं, गंतुं दुगुणाणि जाव ऊक्कोसा। स्थानानि संख्येयगुणानि / जघन्यस्थितिन्यून पूर्वकोटि प्रमाणत्वात्। नाणंतराणि अंगुल-मूलच्छेयणमसंखतमो।। || तत उत्कृष्टः स्थितिबन्धो विशेषाधिकाः, जघन्यस्थितेबाधायाश्च तत्रा (पल्ल त्ति) आयुर्वजनिां सप्तानां कर्मणां जघन्यस्थितौ थान्यध्यवसायप्रवेशात्। तथाऽसंज्ञिपञ्चेन्द्रिय चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियसूक्ष्मवाद- स्थानानि, तेभ्यः / पल्योपमाऽसंख्ययभाग मात्राः स्थितीरतिक्रम्य रैकेन्द्रियेषु पर्याप्तापर्याप्तेष्वायुर्वर्जाना सप्तानां कर्मणां प्रत्येकमयाधास्था- परस्मिन्नन्तरे स्थितिस्थाने द्विगुणान्य- ध्यवसायस्थानानि भवन्ति / नानि कण्डकानि च स्तोकानि परस्परं चतुल्यानि, आवलिकाऽ संख्येय- तेभ्योऽपि पल्योपमाऽसंख्येयभा गमात्राः स्थितीरतिक्रम्याऽनन्तरे भागगतसमयप्रमाणत्वात्। ततो जघन्याऽबाधाऽसंख्येय गुणा, अन्तर्मु- स्थितिस्थाने द्विगुणान्यध्य वसायस्थानानि भवन्ति / एवं द्विगुणवृद्धिहूर्तप्रमाणत्वात् / ततोऽप्युत्कृष्टाऽबाधा विशेषाधिका, जघन्याबाधाया स्तावद्वक्तव्या यावदुत्कृष्टा स्थितिरिति / एकस्मिन् द्विगुणवृद्धयोन्तरे अपि तत्र प्रवेशात्। ततो द्विगुणहीनानि स्थानान्यसंख्येयगुणानि। तत स्थितिस्थानानि पल्योपमवर्गमूलान्यसंख्येयानि / नानाद्विगुण वृद्धिएकस्मिन् द्विगुण हान्योरन्तरेनिषेकस्थानान्यसंख्येयगुणानि। ततोऽर्थेन स्थानानि चाकुलवर्गमूलच्छेदनकाऽसंख्येयतमभाग प्रमाणानि। एत दुक्तं कण्डकमसंख्येयगुणम्। ततोऽपि स्थितिबन्धस्थनान्यसंख्येय गुणानि, भवति-अङ्गुलमात्राक्षेत्रगतप्रदेशराशेर्यत् प्रथम वर्गमूलं तन्मनुष्यप्रमाणपल्योपमाऽसंख्येयभागगतसमयप्रमाणत्वात्। ततोऽपि जघन्यस्थिति- हेतुराशिषण्णवतिच्छेदनविधिना तावच्छिद्यते, यावद्भागं न प्रयच्छति। बन्धोऽसंख्येयगुणः। ततोऽप्युत्कृष्टस्थितिबन्धो विशेषाधिकः, पल्योप- तेषां च छेदनकानाम संख्येयतमे भागे यावन्ति छेदनकानि तावत्सु माऽसंख्येयभागेनाभ्यधिकत्वादिति।।८६॥ तदेवमुक्तमल्पबहुत्वम्। यावानाकाशप्रदेश राशिस्तावत्प्रमाणानि नानाद्विगुणस्थानानि भवइदानी स्थितिबन्धाध्यवसायस्थानप्ररुपणा कर्त्तव्या। तत्र च त्रीण्यनु- न्तीति / / 88|| तदेवं कृता प्रगणना। योगद्वाराणि। तद्यथा-स्थितिसमुदाहारः, प्रकृति समुदाहारः, जीवसमु- साम्प्रतमनुकृष्टिश्चिन्त्यते / सा च न विद्यते / तथाहि ज्ञानावssदाहारश्च / समुदाहारः-प्रतिपादनम्।ता स्थितिसमुदाहारेऽपि त्रीण्य- रणीयस्य जघन्यस्थितिबन्धे यान्यध्यवसाय स्थानानि, तेभ्यो नुयोगद्वाराणि। तद्यथा-प्रगणना, अनुकृष्टि, तीव्रमन्दता च। तत्र प्रगण- द्वितीयस्थितिबन्धेऽन्यानि, तेभ्योऽपितृतीयस्थितिबन्धेऽन्यानि, एवं नाप्ररुपणार्थमाह तावद्वाच्यं यावदुत्कृष्टा स्थितिः। एवं सर्वेषामपि कर्मणां द्रष्टव्यम्। इदानीं ठिइबंधे ठितिबन्धे, अज्झवसा णाणऽसंखया लोगा। तीव्रमन्दता वक्तुमवसरप्राप्ता, सा स्थाप्या, अग्रवक्ष्यमाणत्वात्। तदेवमहस्सा विसेसवुड्डी, आऊणमसंखगुणवुड्डी।।७।। भिहितः स्थितिसमुदाहारः / / सम्प्रति प्रकृतिसमुदाहार उच्यते-तत्राच (ठिइबंधे त्ति) इह सर्वेषामपि कर्मणां जघन्यस्थितिः परत उत्कृष्ट- द्वे अनुयोगद्वारे। तद्यथा--प्रमाणाऽनुगमः, अल्प बहुत्वं च / तत्रा प्रमाणास्थितेश्चरमसमयमभिव्याप्य यावन्तः समयास्तावन्ति स्थितिस्थानानि ऽनुगमे ज्ञानाऽऽवरणीयस्य सर्वेषु स्थितिबन्धेषुकियन्त्यध्यजघन्यस्थितिसहितानि प्रत्येकं भवन्ति / एकैकस्मिंश्च स्थितिस्थाने वसायस्थानानि? उच्यते असंख्येयलोकाऽऽकाशप्रदेशप्रमाणानि। बध्यमाने तद्वन्धहेतुभूताः काषायिका अध्यवसाया नानाजीवाऽपेक्षयाऽ | एवं सर्वकर्मणामपि द्रष्टव्यम् इदानीमल्पबहुत्वमभिधातुकाम आह