________________ 18 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण पच्चक्खाण सचं जइणो णवरं, पाएण ण अण्णपरिभोगो॥३५|| न्तराभावेऽपि नियमतः कर्तव्यमिति हृदयम्। साकारमाक्रियन्त एवमनेन प्रकारेणाप्रमादवृद्धिजनकतया त्रिविधाऽऽहारप्रत्याख्याना- इत्याकाराः, प्रत्याख्यानापवादहेतवोऽनाभोगाऽऽदयः सहकारैः ५।तथा भ्युपगमे, कथञ्चित्केनचित्प्रकारेण वाताभिभवाऽऽदिना, कार्ये प्रयोजने अविद्यमाना कारमनाकारम् 6 / परिमाणकृतमिति दत्त्यादिकृतपरिणाग्लानत्वाऽऽदौ। पाठान्तरेण क्वचित्कार्ये, द्विविधस्याप्यशनखादिमरुप- ममिति भावना / (निरविसेसमिति) समग्राशनाऽऽदिविषयम् का इति स्याप्याहारस्य, आस्तां त्रिविधस्य, तत्प्रत्याख्यानम्, न भवति न गाथार्थः // 2 // संकेतं चैवेति केतं चिह्नमष्ठाऽऽदि, सह केतेन संकेतं, जायते, चिन्त्यं चिन्तनीयम्। इदमे तद् भवन्मतं, भवत्येव द्विविधाऽऽ- चिहमित्यर्थः / (अखाए ति) कालाऽऽख्यमद्धामाश्रित्य पौरुष्यादिहारस्यापि तदिति पराभिप्रायः अत्रोत्तरमाह-सत्यमेवैतत्। एवं प्रसङ्गम कालमानमित्यर्थः 10 / प्रत्याख्यानं तु दशबिधं, प्रत्याख्यानशब्दः भ्युपगम्य तत्रैव विशेषमाहयतेः साधोः, नवरं केवलम्, प्रायेण बाहुल्येन, सर्वत्रानागताऽऽदौ संबध्यते / तुशब्दस्यैवकारार्थत्वाह्यवहितोपविशिष्टालानाऽऽद्यवस्थां मुक्तवा (न) नैव, अन्यपरिभोगोऽशनपानका न्यासादृशविधमेव। इह चोपाधिमेदात्स्पष्ट एव भेद इति न पुनरुक्तमाश पेक्षयाऽपरस्य खादिमस्वादिमाऽऽहारस्य भोजनमस्ति, वेदना कनीयमिति / आह-इद प्रत्याखानं प्राणातिपाताऽऽदिप्रत्याख्यानवत् ऽऽदिष्वाहारग्रहणकारणेषु खादिमस्वादिमयोरात्यन्तिकतयाऽनुपयो किं तावत्स्वयमकरणाऽऽदिभेदभिन्नमनुपालनीयमाहोस्विदन्यथा ? गित्वात्। यतिग्रहणेन श्रावकस्य द्विविधाऽऽहारस्यापि प्रत्यारण्यानमभ्यु अन्यथेत्याह- स्वयमेवानुपालनीयं, न पुनरन्यकारापणे, अनुमतौ वा पगतम्। इति गाथाऽऽर्थः // 35 // पञ्चा०५ विव०। (सम्यक्त्वप्रतिक्रमणम् निषेध इत्याह (दाणुवएसे जह समाहि त्ति) अन्याऽऽहारदाने यतिप्रदानो'समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ।" इत्यादिना सूत्रेण पदेशे च यथा समाधिर्यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः / उक्तं च- "भावियजिणवयणाणं, ममत्तरहियाण नत्थि हु श्रावकस्य प्रत्याख्यानं 'सम्मत्त' शब्दे वक्षयते) (श्रावकव्रतानि स्वस्व विसेसो। अप्पाणम्मि परम्मि य, तो वजे पीडमुभओ वि / / 1 // इति स्थाने द्रष्टव्यानि) गाथार्थः / आव०६ अ०। (अनागताऽऽदीनां व्याख्या स्वस्थाने) अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते / अथवा-देशोत्तरगुण अद्धाप्रत्याख्यानम्प्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तम्, सर्वोत्तरगुण इह पुण अद्धारुवं, णवकाराऽऽदि पतिदिणोवओगि त्ति! प्रत्याख्यानं तु लेशत उभयासाधारणमित्यतस्तदभिधित्सयाह आहारगोयरं जइ-गिद्दीण भणिमो इमं चेव / / 3 / / पचक्खाएं उत्तर-गुणेसु खमणाइ अणेगविहं। इहास्मिन प्रकरणे, पुनःशब्दो विशेषद्योतनार्थः स चायम्-अद्धाकालः, तेण य इहयं पगयं, तं पि अ इणमो दसविहं तु / / 1 / / सैव रुपं स्वभावोयस्य तदद्धारुपम् / अद्धारुपता च प्रत्याख्यानस्य प्रत्याख्यानं प्राङ् निरूपितशब्दार्थम्, उत्तरगुणेसु उत्तरगुणवि-षयं, तत्परिमाणभूतकालादभिन्नत्वविवक्षयेति / किं तदित्याह-(नवकाराइ प्रकरणात साधूनां तावदिदमिति क्षपणाऽऽदि, क्षपणग्रहणं चतुर्थाऽऽदि त्ति) नमस्कार सहित प्रभृति दशधा / आह च "नवकार पोरिसीए, भक्तपरिग्रहः / आदिग्रहणाद्विचित्राभिग्रहग्रहः / अनेकविधमित्यनेकप्रकार, पुरिमड्डेक्कासणेकठाणे य / आयंबिल भत्तटे, चरिमे य अभिग्गहे विगई प्रकाराश्च वक्ष्यमाणाः, तेन चानेकविधेन, चशब्दादुक्तलक्षणेन च, अत्रेति // 1 // ' ननु नमस्काररसहिताऽऽद्यपि न सर्वमप्यद्धाप्रत्याख्यानम्, सामान्येनोत्तरगुणप्रत्याख्याननिरुपणाधिकारे / अथवा-चशब्दस्यैव एकाशनाऽऽचाम्लाऽऽदेः परिमाणकृताभिधानप्रत्याख्यानरूपत्वात् / कारार्थत्वात्तेनैव, अत्रेति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतमुपयोगा यदाह 'दत्तीहिँ कवलेहि व, घेरहि भिक्खाहिँ अहव दव्वेहिं / जो धिकार इति पर्यायः। तदपि चेदं दशविधं तु मूलापेक्षया दशप्रकारमेव / भत्तपरिचाय, करेइ परिमाणकडमेयं / / 1 / / '' इति। तत्कथमुक्तभद्धारुप इति गाथार्थः // 1 // "नवकाराइ त्ति' ? / अत्रोच्यते अद्धाप्रत्याख्यानपूर्वकं प्राय एकाशना___अधुना दशविधमेवोपन्यस्यन्नाह ऽऽदि प्रतिपद्यते। तेन नमस्काराऽऽदिकं दशविधमप्यद्धारुपतयोक्तमिति अणागयमइकतं, कोडीसहिअंनिअंठिअंचेव। न दोषः / अथ शेषभेदत्यागेन नमस्कारसहिताऽऽदिकमेव करमाद् सागारमणागारं परिमाणकडं निरविसेसं // 2 // भएयते ? इत्याह-प्रतिदिनमनुदिवसमुपयोगि प्रयोजनवत् प्रतिदिनोसंकेअंचेव अद्धाए, पच्चक्खाणं तु दसविहं / एयोगि, इतिशब्दो हेत्वर्थः / प्रतिदिनोपयोगित्वमेवास्य कुतः ? इत्याहसयमेवऽणुपालणिअंदाणुवएसे जह समाही।।३।। आहारगोचरमशनाऽऽद्याहारविषयम् / यत आहारश्च प्रायः प्रतिदिनोपदारगाहादुगं। योगीति / अथ किं यतीनामेवेदम् ? नैवम्, अत आहयतिगृहीणामुभयभाविअजिणवयणाणं, ममत्तरहिआण नत्थि हु विसेसो। साधारणमित्यर्थः / अनेन च ये श्रावकाणां नमस्कारसहिता-ऽऽदिप्रत्या - अप्पामम्मि परस्मि अ, तो वजे पीडमुभओ वि॥४॥ ख्यानं न प्रतिपद्यन्ते, तन्मतमपास्तम् / तत्र चोपपत्तिः प्रागुपदर्शिता। अनागतकरणादनागतं, पर्युषणाऽऽदावाचार्याऽऽदिवैयावृत्त्यक- (भणिमोति) भणामः, इदमेवानन्तरगाथोक्ततया प्रत्याख्यानमेव। चैवशब्द रणान्तरायसदवादारत एव तत्तपः करणमित्यर्थः / एवमतिक्रान्तकरण- एवकारार्थः। एवकारश्च प्रत्याख्यानाद् व्यतिरिक्तस्य पदार्थान्तरस्य दतिक्रान्तम्। भावना प्राग्वत्। (कोडीसहियमिति कोटीभ्यांसहितम् / भणनीयतया व्यवच्छेदार्थः / इति गाथार्थः / / 3 / / पञ्चा०५ विव०ा स्था। मिलितोभयप्रत्याख्यानकोटिचतुर्थाऽऽदिश्चतुर्थाऽऽदिकरणमेवेत्यर्थः 3 नं०।और। उपा०। ध० / स० / रात्रौ भुक्तिमतां प्रातर्नमस्कारसहिताऽऽद्युनियन्त्रितं चैव नितरा यन्त्रित नियन्नित, प्रतिज्ञातदिनादौ ग्लानाऽऽध- / पोषणप्रमुखप्रत्याख्यानं शुद्ध्यति, नवा? इति प्रश्रे, उत्तरम्प्रत्याख्यानंशु