________________ पचक्खाण 67 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण मेलिया चत्तारि सया बत्तीसा, एए थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा वीयादिसु वि पत्तेयं पत्तेयं चत्तारिसया वत्तीसा, सव्वे वि मेलिया दो सहरसा पंचसया बाणत्तया / इयणिं अन्नो विगप्पोथूलगपाणाइवायं थूलगमुसावाथं थूलगमेहुणं थूलगपरिग्गहं पचक्खाइ दुविहं तिविहेणं थूलगपाणातिपातं 23, थूलगपरिग्गहं पुण दुयिहं दुविहेणं 2 एवं कमेण छन्भंगा, एए य थूलगमेहुणपढमघरममुंचमाणेण लद्धा वीयादिसु पत्तेयं पत्नय छ छ, सव्ये वि मेलिया छत्तीस / एए थूलगमुसावायं पढ़मघरममुचमाणेण लद्धा वितियादिसु वि पत्तेयं पत्तेयं तीसं 2 / सव्ये वि मेलिया दी सया सोलसुत्तरा / एए थूलगपाणातिवायपढमघरममुचमाणेण लद्धा वीयादिनु वि पत्तेयं दो सया सीलसुत्तरा, सव्वे वि मेलिता दुवालससया कृण्णउया। इदाणिं अण्णो विगप्पोथूलगपाणातिवातं थूलगअदत्तादाणं मूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाइ, दुविहं तिविहेणं थूलगपाणाइवार्य धूलगादत्तादाणं थूलगमेहुणंच 23 थूलगपरिग्गहं पुण दुविहेणं / एवं युव्यकमेण छब्भंगा, एए य थूलगमेहुणपढमघरममुंचमाणेण लद्धा वीयादिसु पत्तेयं पत्तेय छ छ मेलिया छत्तीस, एए य थूलगादत्तादाणपढमघरममँचमाणेण लद्धा वीयादिसु वि पत्तेयं पत्तेयं छत्तीसं 2, सव्वे वि मेलिया दोसया सोलसुत्तरा। एए थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा वीयादिसु वि पत्तेयं पत्तेयं दो सया सोलसुत्तरा, सव्वे वि मेलिया दुवालसया छन्नउया / इयाणिं अन्नो विगप्पोथूलगमुसावाय थुलगादत्तादाण थूलगमेहुणं थूलगपरिग्गहं पचक्खाइ दुविहं तिविहेणं१, शूलगमुसावायादि २३,थूलगपरिग्गह पुणदुविहंदुविहेण २,एवं पुवकमेण छ भगा, एएय थूलगमेहुणपढमघरममुंचमाणेण लद्धा वीयादिसु वि पत्तेयं पत्तेय छछमेलिया छत्तीसं / एए यथूलगादत्तादाणपढम-घरममुंचमाणेण लद्धा वीयादिसु वि घरेसु पत्तेयं छत्तीसं छत्तीसं,मेलिया दो सया सोलसुतरा, एए यथूलगमुसावायपढम-घरममुंचमाणेण लद्धा वीयादिसु विपत्तेयं दो दो सया सोलसुत्तरा, सव्वे विमेलिया दुवालससया छन्नउया, एए मूलाओ आरम्भ सय्वे विदो सहस्सा पंचसया वाणउया दुवालस सया छत्रग्याइ मेलिया छ सहस्सा चत्तारि सया असीया।" ततश्च यदुक्तं प्राक्"तछ संजोगाणं चउसट्ठिसयाणि असीयाणि त्ति।" तद्भावितम्। इयाणिं पचपचारणियातत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पचक्खाइ दुविहं तिविहेणं 1, थूलगपाथाइवायादि 23, थूलगपरिग्गहं पुण दुविहं दुविहेणं / एवं पुष्वकमेण छहभंगा, एएथूलगमेहुणपढमघर-ममुंचमाणेण लद्धा वीयादिसु वि पत्तेयं पत्तेयं छ, मेलिया छत्तीसं, एएथूलगादत्तादाणं पढमघरममुचमाणेणं लद्धा वौयादिसु पत्तेय पत्तेयं छत्तीसं 2, मेलिया दो सया सोलसुत्तरा / एए थूलगनुसा-गयपढमघरममुंचमाणेण लद्धा वीयादिसु त्रि पत्तेयं पत्तेयं दुवालससया छन्नउया, सव्वे विमेलिया सत्त य सया छाहत्तरा।" ततश्च यदुक्तं प्राक्- " सत्तरिसया छहत्तराई तु पंचसंजोगे।" तद् भावितम्। उत्तरगुणअविरयमिलियाण जाणाहि सव्वग्गं ति। उत्तरगुणमादिएहि एगो चेव भेदोऽविरयसम्मदिट्ठी वीओ एएहि मेलियाणं सव्वेसिं पुटवभणियाण भेदाणं जाणाहि सव्वग इमं परुवणे पडुच्च, तं पुण इम सोलस चेव सहस्सेत्यादि गाथा भारितार्थेति। आव०६ अ० / दश०। अथाऽऽहारभेदप्ररुपणायां सत्यां यद् भवति तद्दर्शयन्नाहतिबिहाइभेयओ खलु, एत्थ इमं वएिणयं जिणिंदेहिं। एत्तो चिवय भेएसुवि, सुहुमं ति बुहाणमविरुद्धं // 32 // त्रिविधः पानकवर्जाऽऽहार आदिर्यस्य स तथा / आदिशब्दाचतुर्विधपरिग्रहः / स चासौ भेदश्च विशेषस्त्रिविधाऽऽदिभेदः, तस्माचमाश्रित्य। खलुक्यालङ्कारे। अत्र प्रवचने इदमाहार-प्रत्याख्यानं, वर्णितमुक्तम्, जिनेन्द्रर्जिननायकैः, पानकाऽऽहारं प्रत्याकारषट्कस्य वर्णितत्वादिति / (एत्तो चिय त्ति) इत एव त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य प्रत्याख्यानानुज्ञानात् / भेदेष्वपि अशनाऽऽदिगतौदनाऽऽदिविशेषेष्वपि न केवलं त्रिविधाऽऽदिभेदत एवेदम, अविरुद्धमितियोगः। यथा-एतावन्त्येवौदनाऽऽदिद्रव्याएयेतत्परिमाणान्येव च ग्रहीष्यामीति। आह-च-" लेवडमलेवर्ड वा, अमुगं दव्यं च अज्ज घेत्थामि / अमुगेण व दव्वेण उ, अह दव्वाभिग्गहो नाम / / 1 / / '' इति / किमित्येवमित्याह-सूक्ष्ममिति निपुणमिति कृत्वा। बुधानां विवेकिनाम्, अविरुद्धमविरोधवद्विशेषतोऽप्रमादवृद्धिहेतुत्वादिति गाथार्थः // 32 // इहार्थे विप्रतिपत्तिं दर्शयन्नाहअण्णे मणंति जतिणो, तिविहाऽऽहारस्स ण खलु जुत्तमिणं। सव्वविरईउ एवं, भेयग्गहणे कहं सा उ॥३३॥ अन्ये जैनविशेषेभ्योऽपरे दिगम्बरा इत्यर्थः, भणन्ति ब्रुवते / किं तदित्याह-यतेः साधोः त्रिविधाऽऽहारस्य पानकवर्जस्य, न खलु नैव, युक्तं सङ्गतम्, इदं प्रत्याख्यानं, कुत एतदेवमित्याह-सर्वविरतेः समस्तवस्तुविनिवृत्तत्वात् / किं चात इत्याह-एवमुक्तन्यायेन त्रिभेदतोऽपि प्रत्याख्यानं स्यादित्यभ्युपगमलक्षणेन। भेदग्रहणे त्रिविधाऽऽहारस्येत्येवंविशेषप्रतिपत्तौ / कथं तु केन पुनः प्रकारेण ? कथञ्चिदित्यर्थः / सा सर्वविरतिः। तुशब्दः पुनरर्थः, तत्प्रयोगश्च दर्शित एव / एतदुक्तं भवतित्रिविधाऽऽहारस्य प्रत्याख्याने सर्वाऽऽहारस्याप्रत्याख्यानाद्सविरतित्व स्यात् / इति गाथार्थः // 33 // अत्रोत्तरमाहअपमायवुड्डिजणगं, एयं एत्थं ति दंसियं पुव्वं / तब्भोगमित्तकरणे, सेसचागा तओ अहिगो॥३४।। अप्रमादवृद्धिजनमप्रमत्ततोत्कर्षसंपादकम, एतदाहारप्रत्याख्यानम्, अत्र सर्वसावद्ययोगविरतिरुपे सामायिके सत्यमपीति, एतद्दर्शितमुक्तम्, पूर्व प्राक् / तद्यथा-"सामाइए वि सावज्जचागरुवे उ गुणकरं एयं / अपमायवुड्विजणगत्तणेण आणाउ विण्णेयं // 1 // " इति। ततश्च तद्भेग एव पानकाऽऽहार एवं तद्भोगमात्र, तस्य करणं विधानं तद्भोगमात्रकरणं, तत्र सति, शेषत्यागादशनाऽऽद्याहारत्रयपरिहारात्तकोऽसावप्रमादः, अधिकः सर्वविरतिसामायिकप्रतिपत्तिप्रभवाप्रमादापेक्षयाऽर्गलतरो भवति,अतः सर्वसावद्ययोगविरतेरबाधितत्वादप्रमादविशेषोत्पादकत्वाच सर्वविरतस्यापि त्रिविधाऽऽहारप्रत्याख्यानमसङ्गतं न भवति। इति गाथार्थः // 34 // इहाभ्युपगमे परवचनमाशड्क्य परिहरन्नाहएवं कहंचि कजे, दुविहस्स वितं ण होति चिंतमिणं /