________________ पच्चक्खाण 66 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण विहेण 4, थूलगपाणातिपातं 23. थूलगमुसावाद पुण एगविहं दुविहेणं वीयादिसु वि पत्तेयं पत्तेयं वावत्तरि, सव्व वि मेलिता चत्तारि सता वत्तीस ५.थूलगपाणातिपातं २३,थूलगमुसावायं पुण एगविहं एगविहेणं ६,फले / हवंति / एवं थूलगपाणाइवाओ तिगसंजोगेणं थूलगादशादाणेणं य एवं थूलगअदत्तादाणमेहुणपरिग्गहेसु एक्कक्कवज्जगा सब्वे वि मेलिता सहचारिओ / इयाणि थूलगमेहुणेण सह चारतिथूलगपाणातिवाय चउवीस / एते य थूलगपाणातिपातपढमघरममुचमाणेण य लद्धा / एवं थूलगमेहुणं थूलगपरिग्गहं च पचक्खाइ दुविहं तिविहेणं 1, थूलगपाणावितियघरएसुपत्तेयं चउवीसं भवंति। एते यसव्वे वि मिलिता चउतालीसं तिवायं शूलगमेहुणं च २३,थूलगपरिगह पुण दुविहेण 2 // एवं पुव्यकर्मण सतं चारितो 144 थूलगमुसावादादि चिंतिजतितत्थ थूलगमुसावादं छन्भंगा एए थूलगमेहुणपढमघरयममुचमाणेण श्रद्धा बितियादिसु थूलगअदत्तादाणं च पचक्खाइ दुविहं तिविहेणं 1, थूलगमुसावादं 23 पत्तेयं पत्तेयं छ छ, सव्वे वि मेलिता छत्तीसं / एए थूलगपाणातिथूलगादत्तादाणं पुण दुविहं दुविहेणं / एवं पुवकमेण छ भंगा णायव्या, वातपढमघरयममुंचमाणेण लद्धा, वीयासु वि पत्तेयं पत्तेयं, छत्तीसं 2 एवं मेहुणपरिगहेसु विपत्तेयं पत्तेयं छच्छ, सव्वे वि मेलिता अट्ठारस। एते सव्वे वि मेलिता दोसता सोलसुत्तरा, एवं थूलगपाणातिवातो तिगसजोएणं य मुसावायपढमघरयममुंचमाणेण लद्धा / एवं वितियादिचरगेसु वि पत्तेय थूलगमेहुणेणं सहचारिओणपाय?) तिगसंजो एपाणातिवातो। इदानी पत्तेयं अट्ठारस अट्ठारस भवंति / एते सव्वे वि मेलिता अटुत्तरं सतंति मुसावादो चिंतिजतितत्थथूलगमुसावादंथूलगादत्तादाणं थूलगमेहुणं च चारितो थूलगमुसावादो / इदाणिं थूलगादत्तादाणं चिंतिजतितत्थ पचक्खमति तिविहं तिविहेणं / थूलगमुसावादं थूलगादत्तादाणं च 23, थूलगादत्तादाण थूलगमेहुणं च पचक्खातिदुविहं तिविहेणं 1, थूलगमेहुणं पुण दुविहं दुविहेणं 2, एवं पुव्वकमेण छन्भंगा, एवं थूलगादत्तादाणं 23, थूलगमेहुणं च पुण दुविहं दुविहेणं 2. एवं पुष्वकर्मण थूलगपरिगहेण विय मेलितादुवालसा, एए यथूलगादत्तादाणपढमघरछन्भंगाणायव्या / एवं थूलगपरिगहेण बिछभंगा, मेलिता दुवालस। एते यममुंचमाणेण लद्धा वितियादिसु वि पत्तेयं पत्तेयं दुवालस. सव्वे वि य थूलगादत्तादाणं पढमघरयममुचमाणेणं लद्धा वितियादिसु वि पत्तेयं मिलिता वावत्तरि / एए थूलममुसावादपढमघरं अमुचमाणेण लद्धा पत्तेयं दुवालस भवंति। एते सव्वे मिलिता वावत्तरि हवति चारियं थूलग- वितियादिसु वि पत्तेयं पत्तेयं वावत्तरि, सबै वि मेलिता चनारि सया अदत्तादाणं / इदाणिं थूलगमेहुणाइ चिंतिज्जइतत्थ थूलग दुण थूलग- वत्तीसा / एवं थूलगमुसावाओ तिगसंजोगेण थूलगादतादाणेण परिग्गहं च पञ्चक्खाइ दुविहं तिविहेणं 1, थूलगमेहुणं 23, थूलपरिग्गह सहचारितो। इदाणिं थूलगमेहुणं सहचारिजंतितत्थ थूलगमुसावाद पुण दुविह दुविहेणं 2, एवं पुवकमेण छन्भंगा / एते य थूलगमेहुणपढ- थूलगमेहुणं थूलगपरिग्गह पच्चक्खातिदुविहं तिविहेणं 1, थूलगमुसावाद मघरभुचमाणेण लक्षा, एवं वीयादिसु वि पत्तेयं पत्तेय छ छ हवंति, सय्वे थूलगमेहुणं च 23, थूलगपरिग्गहं पुण दुविहं दुविहेणं 2 एवं पुत्वकमेण मेलिता छत्तीस। एते य मूलाओ आरब्भ सव्वे वि चोयालसयठुत्तरसयं छहभंगा, एते थूलगमेहुणपढमघरममुंचमाणेण लद्धा वितियादिसु विपत्तेय वावत्तरि छत्तीसं मेलिता तिन्नि सयाणि सट्ठाणि हवंति।" ततश्च यदुक्त पतेयं छछ हवंति। सव्वे वि मेलिता छत्तीस। एते विथूलगमुसावादपढप्राक्-"दुगसंजोगाण दसन्न, तिन्नि य सट्टी सया हुंति त्ति तदेतद् मघरममुंचमाणेण लद्धा वितियादिसु वि पत्तेयं छत्तीसं छत्तीसं हवंति, भावितम् / इदाणिं तिगचारणियाथूलगपाणातिबातं थूलगमुसावाद सव्वे मिलिया दो सया सोलसुत्तरा चारिओ, तिगसंजोगेण थूलगमुसावाओं: थूलगादत्तादाणं च पचक्खाइ ति तिविहं तिविहेणं थूलगपाणातिवातं इयाणि थूलगादत्तादाणादि चिंतिजतितत्थ थूलगादत्तादाणं थूलगमेहुण थूलगमुसावादं 23, थूलगादत्तादाणं पुण दुविधं दुविधणं 2, थूलगपा- थूलगपरिग्गहं पचक्खाइ 23, थूलगादत्तादाणं थूलगमेहुणं च 23, णाइवायं थूलगमुसावायं च दुविहं तिविहेणं, थूलगादत्तादाण पुण थूलगपरिगहं पुण दुविहं दुविहेणं 2, एवं पुव्वकम्मेण छ भंगा। एए दुविहं एगविहण २.एवं पुव्वकमेण छब्भंगा, एवं मेहुणपरिग्गहेसु वि पत्तेयं थूलगमेहुणपढमघरममुंचमाणेण लद्धा वीयादिसुपत्तेयं पतेयं छछ, सव्वेदि पत्तेयं छ छ, सव्वे वि मिलिता अट्ठारस / एए य थूलगमुसावादपढम- मेलिया छत्तीस, एए थूलगादत्तादाणपढमघरमुचमाणे लद्धा वीयादिसु वि घरमुंचमाणेण य लद्धा / एवं वितियादिसु वि पत्तेयं पत्तेयं अट्ठारस 2, पत्तेय छत्तीस छत्तीसं, सव्वे मेलिया दो सया सोलसुत्तरा। एए य मूलाओं हवंति 21 सये पि मिलिता अटुत्तरसयं, थूलगपाणातिवातं आरब्भ सव्वे वि अडयालं ठसया वत्तीसचउसया सोलसुत्तरा दोसग पढ़मघरमुंचमाणेण लद्धा। एवं वितियादिसु विपत्तेयं पत्तेयं अटुत्तरं सतं पबत्तीसुत्तरा चउसया सोलसुत्तरं दोसया ख मेलिया एगवीस-सयाईसहाई भवंति। एते सव्ये वि मिलिता छसताणि अडयालाणि। एवं थूलगपाणा- भगाणं हवंति। ततश्च यदुक्तं प्राग-"तिगसंयोगाण दसएहं भगसयाएकविसती तिवातो तिगसंजोएणं थूलगमुसावाएणं सहचारिओ। इयाणिं अदत्तादाणेणं सट्टा / ' तदतेदवितम् / इयणिं चउक्कचारणियातत्थ थूलगपाणाइवायं सहचारितत्थ थूलगपाणतिवातं थूलगादत्तादाणं थूलगमेहुणं च थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पचक्खाइ दुविहं तिविहेणं पचक्खाति दुविहतिविहेणं 1, थूलगपाणाइवाय-थूलगादत्तादाणा 23 ?थूलगपाणादिपातादि २३,थूलमेहुणं पुणदुविहंदुविरुण २,एवं पुथ्वकर्मण थूलगमेहुणं पुण दुविहं दुविहेण 2, एवं पुव्वकमेण छन्भंगा / एवं छन्भंगा थूलगपरिगहेण वि छ,एए य मेलिया दुवालस / एए य थूलगपरिगहे वि छम्मेलिता दुवालस। एए अदत्तादाणे पढमघरयममुच- थूलगादत्तादाणपढमघरगममुंचणेण लद्धा, वितियादिसु वि पत्तेयं पत्तेय माणेण लद्धा / एवं वीयादि पत्तेयं पत्तेयं दुवालस 2, सव्वे वि मेलिता दुवालस दुवालम, सव्वे विमेलिया वावत्तरि, एएथूलगमुसावायपढमघरवावत्तरि हवंति। एए पाणाइवायपढमघरयममुचमाणेण लद्धा, एवं ___मर्मुचमाणेण लद्धा 72. वीयादिसु विपत्तेयं यत्तेयं वावत्तरि वावत्तरि, सव्ये /