SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पचक्खाण 65 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण न चेह यथासम्यन्यायो न करोति मनसा, नकारयति वचसा, नानुजा- खलु इत्यादि) एते खलु एत एव परिदृश्यमाना निर्ग्रन्थसत्का इत्यर्थः / नाति कायेन इत्येवंलक्षणानुसरणीयो, वक्तृविवक्षाधीनत्वात्सर्वन्या- (एरिसग त्ति) ईदृश्काः प्राणातिपाताऽऽदिष्वतीतप्रतिक्रमणाऽऽदिमन्तः थाना दक्ष्यमाणविकल्पायोगाचेति / एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पं (नो खलु त्ति) नैव (एरिसग त्ति) उक्तरुपा उक्तार्थानामपरिज्ञानात् / एवा एक विल्पः, तदन्येषु पुनर्द्धितीयतृतीयचतुर्थेषु त्रयस्त्रयः, पञ्चमषष्ठ. (आजीविओवासय त्ति) गोशालकशिष्यश्रावकाः / / भ०८ श०५ उ०॥ सोर्नव न्व, सप्तमे त्रयोऽष्टमनवमयोर्नव नवेति, एवं सर्वेऽप्येकोसपञ्चाशत् / तत्रेयमेकादिसंजोगपरिमागप्रदर्शनपरान्यकर्तृकीगाथाएपमेवमतीतकालमाश्रित्य कृता करणाऽऽदियोजना। अथ चैवमेषाऽती पंचएहणुव्वयाणं, एकगदुगतिगचउक्कपणएहिं। तकाले मनः प्रभृतीनां कृतं कारितमनुज्ञातं वा वधं क्रमेण न करोति न पंच य तह दस पण इ-क्कगो य संजोगे नायव्वा / / 18|| कारयति, न चानुलानाति, तन्निन्दनेन तदनुमोदननिषेधतस्ततो निवर्तत घरातीए वक्खाणं पंचएहं अणुव्वयाण पुटवभणियाणं एकगदुगतिइयर्थः, जान्नन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृताऽऽदिरसौ गचउक्वपणएहिं वितिजमाणाणं पंच य दस पण एकगो य संजोगे नायव्वा। क्रियमाणाऽऽदिरिव स्यादिति, वर्तमानकालं त्वाश्रित्य सुगनव एकण वितिजमायाण पंच। संजोगा कह ? पंचघरएसुएगेण पंचेव हवंति, भविष्यत्वालापेक्षया त्वेवमसौ न करोति मनसा, तं हनिष्यामीत्यस्य दुर्गण वि तिजमाणाण दस चेव / कहं ? पढमवितीयघरेण एको। 1, चिन्तनात्, न कारयति, मनसैव तमहं घातयिष्यामीत्यस्य चिन्तनात्, पढमतइयघरेण 2, पढमचउत्थघरेण 3, पढमपंचमघरेण 4, वितियततिनानुजानाति मनसा भाविनं वधमनुश्रुत्य हर्षकरणात, एवं वाचा, कायेन यघरेण ५.वितियचउत्थघरेण ६.वितियपंचघरेण 7, ततियचउत्थघरेण धतयोस्तथाविधयोः करणादिति / अथ चैवमेषा भविष्यत्काले 8, ततियपंचमघरेण / चउत्थपंचमघरेण 10. तिगेण चिंतिजमाणाणं मनःप्रभतिना करिष्यमाण कारयिष्यमाणमनुमस्यमानं वा वधं क्रमेण न दस चेवा कह? पढमवितियतइयघरेण एको 1, पढमवितियचउत्थधरेण काति, न कारयति, न चानुजानाति। ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, वितिओ 2, पढमवितियचउत्थ 3, पढमततियचउत्थधरेण 4, पढमतसर्वेषा भीलने सप्तचत्वारिंशदधिक भङ्गकशत भवति, इह च त्रिविधं तियपंचमघरेण 5, पदमचउत्थपंचमघरेण 6, वितियततियचउत्थघरेण त्रिविधेनेति विकल्पमाश्रित्याऽऽक्षेपपरिहारौ वृद्धोक्तावेवम् 7. वितियततियपंचमघरेण 8, वितियचउत्थपंचमघरेण 6, ततियचउ त्थपंचमघरेण 10, चउक्कगेणचिंतिज्जमाणाणं पंच हवंति। कथं ? "न बारेइचाइतियं, गिहिणो कह होइ देसविरयस्स।, पढमवितियततियचउत्थघरेण एको 1, पढमवितियततियपंचमघरेण 2, भण्णइ विसथरस वहि, पडिसेहो अणुमइए वि।।१।। पढमवितियततियचउत्थपंचमघरेण 3, पढमततिय-चउत्थपंचमघरेण 4, कई भणंति गिहिणो, तिविह तिविहेण नत्थि संवरणं / वितियततियचउत्थपंचमघरेण 5, पंचगेण चिंतिजमाणाणं एको चेव भङ्ग नजओ निद्दिटुं, इहेव सुत्ते विसेस उ॥२॥ इति गाथार्थः / / 18|| तो कह निजतीए-ऽणुमइनिसेहो त्ति सेसचिसयम्मि / एन्थ य एकगेण च जे पंचसंजोगा, दुगेण य जे दस इत्यादि एएसि सानपणे वऽणत्थओ, तिविह तिविहेण को दोसो ? // 3 // " चारणियापओएण अगयफलगा होति। इह च-(सविसयम्मित्ति) स्वविषये यथानुमतिरस्ति।(सामण्णे व त्ति) वयइक्कगसंजोगा-ण हुंति पंचएह तीसई भंगा। सामान्य वा, अविशेषे प्रत्याख्याने सति (अण्णत्थओ ति) विशेषे दुगसंजोगाण दस-एह तिन्नि सट्ठी सया हुँति / / 16 / / स्वयंभूरमणजलधिमत्स्यादौ ''पुत्ताइसंतईनिमित्तमेत्तमेगारसिं पवण्ण तिगसंजोगाण दस-न्हभंगसय एकवीस इकसठ्ठा। स्स। लपति केइ गिहिणो, दिवखाभिमुहस्स तिविहं पि।।१॥ यथा च चउसंजोगाणं पुण, चउसट्ठिसयाणि असियाणि // 20 // त्रिविधं त्रिविधेनेत्यत्राऽक्षेपपरिहारौ कृतौ, तथाऽऽन्यत्रापि कायौं / सत्तत्तरिं सयाई,छसत्तराइंतु पंचसंजोए। पानुमतेरनुप्रवेशोऽस्तीति / अथ कथं मनसा करणाऽऽदि? उच्यते उत्तरगुण अविरयमे-लियाण जाणाहि सव्वग्गं // 21 // यथा-बाकाययोरिति ।आह च सोलह चेव सहस्सा , अट्ठ सया चेव हों ति अट्ठऽहिया। 'आह कहं पुण मणसा, करण कारावणमणुमई य। एसो उसावगाणं, वयगहणविही समासेणं // 22 // जह वश्तणुजोगेहिं, करणाई तह भवे मणसा / / 1 / / एताश्चतस्त्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः। "एतासिंभावणात्यहीणता वइतणु-करणाईणं च अहव मणकरण / बिही इमा-तावदियं स्थापना-संपइ चारणिया कजतिथूलगपाणातिपातं सावजजीगमरण, पण्णत्तं वीयरागेहिं / / 2 / / दुविह तिविहेणं 1, दुविहदुविहेण 2, दुविह एक्कविहेणं 3, एकविहं तिविहेणं कारावण पुण मणसा, चिंतेइ करेउ एस सावजं / 4. एकविहं दुविहेणं 5. एकविहं एकविहेणं 6, एवं थूलगमुसावायादत्तचितई य कए उण, सुटु कयं अणुमई होइ / / 3 / / " इति। मेहुणपरिगहेसु एकछत्थ भेदा। एते सव्वे वि मिलिता तीसं हवंति। ततश्च इह च पश्चरवणुब्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भगकशतस्य यदुक्तं प्राक्- 'वयएक्गसंजोगाणं पंचएहं तीसइ भंग त्ति'' तद्भावितं / भावासकानां सप्तशतानि पञ्चत्रिंशदधिकानि भवन्तीति यत् स्थविरा इदाणिं दुगचारणियाथूलगपाणातिपातं थूलगमुसावादं पचक्खाइ आजीविकैः श्रमणोपासकगतं वस्तु पृष्टा गौतमेन च भगवांस्तत्तावदुक्तम्, दुविहं तिविहेण 1, थूलंगपाणातिपातं दुविहं तिविहेणं, थूलगमुसावाद अथानन्तरोक्तशीलाः श्रमणोपासका एव भवन्ति / न पुनराजीविको- पुण दुविह दुविहेणं 2. थूलगपाणातिपात 2 थूलगमुसावादं पुण दुविह पासकाः / आजीविकानां गुणित्वेनाभिमता अपीति दर्शयन्नाह- (एए | एगविहेणं 3, थूलगपाणातिपातं 23, थूलगमुसावादं पुण एगविहं ति
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy