________________ बंधण 1195 - अभिधानराजेन्द्रः - भाग 5 बंधण त्तप्रदेशाशिप्रमाणा सङ्ख्या अभिधीयते। ततः पराणि यथोत्तरमनन्त- ___ मन्दमतीनां सुखावबोधाय मोदकद्दष्टान्तेन विभाव्यते यथा किल भागवृद्धानि कण्डकमात्राणि शरीरस्थानानि वाच्यानि / ततः पण्मेक कश्चिन्मोदको वातविनाशिद्रव्यनिष्पन्नः प्रकृत्या वातमुपशमथति, संख्येयभागवृद्धं स्थानम्। ततो मूलादारभ्य वावन्ति स्थानानिप्रागति- / पित्तोपशमकद्रव्यनिष्पन्नः पित्तम्। कफाऽपहारिद्रव्यनिष्पन्नः कफमित्येक्रान्तानि तावन्ति तथैवाऽ(तौवाऽ) भिधायपुनरप्येकं संख्येयभागवृद्धं वंस्वरुपा प्रकृतिर्मोदकस्य। तथा तस्वैव स्थितिः कस्यचिंदिनमेकम्, स्थानमभिधानीयम् / एवं वक्ष्यमाणक्रमेण षट्स्थानकवृद्धया शरीर- अपरस्य दिन द्वयम्, अन्यस्य मासाऽऽदिक कालं यावत्। तथा तस्मैव स्थानानि तावद्धक्तव्यानि यावदसंख्येयलोकाऽऽकाश प्रदेशप्रमाणानि रसः स्निग्धमधुराऽऽदिः कस्यचिदेक स्थानकोऽपरस्य द्विस्थानक भवन्ति। उत्का नामप्रत्ययस्पर्धक प्ररुपणा। साम्प्रतं प्रयोगप्रत्ययस्पर्द्ध- इत्यादि। तथा तस्यैव प्रदेशाः कणिकाऽऽदिरुपाः कस्यचिदेकप्रसूतिकप्ररुपणा क्रियते-तत्र प्रयोगोयोगः तत्स्थानवृद्धयावो रसः कर्मपरमा- प्रमाणाः कस्यचिद द्विप्रकृतिप्रमाणा इत्यादि। तथा कर्मणोऽपि किश्चिणुषु केयलयोगप्रत्ययतोवायमानेषु परिवर्धते स्पर्धकरुपतया तत्प्रयोग- ज्ज्ञानमातृणोति,किश्चिद्दर्शनं, किश्चिसुखदुःखेजनयति, किश्चिन्मोहप्रत्ययस्पर्धकम्। उकंच-"होइपओगो जोगो तट्ठाणविबद्धणाएँ जोड यतीत्येवंस्वरुपा प्रकृतिः। तथा स्थितिस्तस्यैव कर्मणः कस्यचिलिांशरसो। परियड्ढई जीवे, पयोगफडु तर्य वेंति॥१॥" तस्य पञ्चाऽनुयोग त्सागगरोपमकोटी कोटीप्रमाणाः, अपरस्य सप्ततिसागरोपमकोठीकोठीद्वाराणि। तद्यथा-अविभागप्ररुपणा 1, वर्गणाप्ररुपणा २,स्पर्धकप्ररुपणा प्रमाणा इत्यादि / तथा रसः कस्यचिदेकस्थान कोऽपरस्य द्विस्थानक 3, अन्तरप्ररुपणा, स्थानप्ररुपणाघ 5, इति। एताश्च यथा नामप्रत्य- इत्यादि। तथा प्रदेशाः कस्यचिद्व हुतराः कस्यचिच बहुतमा इति // 23 // यस्पर्धक प्रागभिहितास्तथैवात्राप्यवगन्तव्याः। तथाऽत्रा प्रथमस्थान तत्र प्रकृतिभेदत एव कर्मणां मूलोत्तरवि-- सत्कप्रथमवर्गणायां सकलपुगलस्नेहाविभागाः सर्वस्तोकाः / तेभ्यो भागो भवति, नान्यथेत्यावेदयन्नाहद्वितीयस्थान सत्कप्रथमवर्गणायामनन्तगुणाः तेिभ्योऽपितृतीयस्थान- मूलुत्तपगईण्णं, अणुमागविसेसओ हवइ भेओ। सत्क प्रथमवर्गणायामनन्तगुणाः / एवं तापनेवं यावदन्तिमं स्थानम् / अविसेसियरसपइउ, मगईगंधो मुणेयव्वो // 24 // तथा व प्रयोगप्रत्ययस्पर्धक मेवाधिकृत्यान्यत्राप्युक्तम्-"अविभाग- (मूलु त्ति) इह प्रकृतिशब्दो भेदपर्यायोऽप्यस्ति। तथा चाऽऽह भाष्यवग्गफडग, अंतरठाणाइँ एत्थजह पुव्वि। ठाणा' वग्गणाओ अणंतगुणणाएँ कृत्-"अहवा पयडी भेओ" इति / ततो मूलोत्तरप्रकृतीनांमूलोत्तरगच्छति // 1 // ' अत्राऽऽदिशब्दात्कण्डकाऽऽदिपरिग्रहः॥ इदानीमल्प- भेदानां कर्मणाः सम्बन्धिनामनुभाग विशेषतः--स्वभावविशेषतो बहुत्यमुच्यते-स्नेहप्रत्ययस्पर्धकस्य जघन्यवर्गणायां सकलपुदलगताः ज्ञानाऽऽवारकत्वाऽऽदिलक्षणात् भेदो भवतिः, नानाऽन्यथा। अनुभागस्नेहाविभागाः सर्वस्तोकाः। ततस्तस्यैव स्नेहप्रत्ययस्पर्धकस्योत्कृष्ट- शब्दश्चाऽत्र स्वभावपर्यायोऽवगन्तव्यः / तदुक्तं चूर्णी-"अनुभागो त्ति वर्गणायामनन्तगुणाः / तेभ्योऽपि नामप्रत्ययस्पर्धकस्य जधन्यवर्गणा- सहावो" इति / इह बन्धनकरणे प्रकृतिबन्धाऽऽदयः प्रत्येकमुपरि यामनन्तगुणाः / तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः। तेभ्योऽपि सुप्रपञ्चं वक्तव्याः / प्रकृत्वादयच प्रतिकर्म सङ्कीर्णा इति कश्चिद् प्रयोगप्रत्यय स्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः / तेभ्योऽपि व्यामुह्येत, अतस्तन्मोहापनोपदाय प्रकृतिबन्धं तुशब्दोपलक्षणद्वारेण तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः / उत्कं च - "निण्हं पि फडगाणं, अन्याँश्च स्थितिबन्धाऽऽदीन् वैचित्येन (ऽयेण) स्पष्टयन्नाह - जहण्ण उक्कोसगा कमा ठविउं। णेयाऽणंतगुणाओ, उवग्गणा णेहफड्डाओ (अविसेसियेत्यादि) रसः स्नेहोऽनुभाग इत्येकार्याः / तस्य प्रकृतिः // 1 // ' सम्प्रति गाथाऽर्थो विद्रियते-मामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्वभावः / अविशेषिताऽविवक्षिता रसप्रकृतिः, उपलक्षणत्यात स्थित्यास्पर्धकेषु आविभागवर्गणाऽऽदयः प्राग्वन्नेयाः। तथाहि-स्नेहप्रत्यय- दयोऽपि, यस्मिन्न विवक्षितो रसबन्धोऽविशेषितसंप्रकृतिः। प्रकृतिबन्धो स्पर्धक इवात्राणि अविभागवर्गणा एकैकस्नेहाऽविभागवृद्धपरमाणु वर्गणा ज्ञातव्यः, तुशब्दस्याधिकार्यसंसूचनात् अविवक्षितरसप्रकृतिप्रदेशः अनन्ता / तथा स्तोकेन सेहेन बद्धाः पुद्रला बहव इतरे स्तोकः स्थितिवन्धः, अविवक्षितप्रकृति स्थितिप्रदेशो रसबन्धः, अविवक्षितस्तोकतरोः / यच-"असंखलोगे दुगुणहीणा'' इति, तदत्रासंभवान्न प्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपिद्रष्टव्यम्। प्रकृतिबन्धे च यावन्स्यः सुम्बध्यते / स्नेहप्रत्ययस्पर्धकेऽपि हि तत् यथासंभव स्तोकमेव कालं" प्रकृतयो बन्धमायान्ति, यश्च यासां बन्धं प्रति स्वामी, तदेतत्सर्व यावत्योजितम्, नपुनः सर्वत्रापि।तथा (सि ति) एषां स्नेहप्रत्ययनाम- शतकादवसेयम्। प्रकृतिदेशबन्धौ च योयतो भवतः "जोगा पयडिपएस" प्रत्ययप्रयोगप्रत्यय स्पर्धकानां प्रत्येकं स्वके-आत्मीये जघन्योत्कृष्ट वर्गणे इति बध्नात्। तत्र प्रकृतिबन्धः उक्तः।। साम्प्रतं प्रदेशबन्धौ वक्तुमयबुद्धया पृथक कृत्वा ततः क्रमेण तासु / (धणिया देसगुण त्ति) धणिया- समप्राप्तः / तत्राष्टविधबन्धकेन जन्तुना यदेकेनाध्यवसायेन चित्रातानिचिता देशगुणा निर्विभागरुपाः सकलपुदलगतस्नेहाविभागा इत्यर्थः। गर्भेण गृहीतं दलिकं तस्याऽष्टौ भागा भवन्ति, सप्तविधबन्धस्य तु सप्त तेऽनन्तगुणनया-अनन्तगुणिततया ज्ञातव्याः / तदेवं कृता पुगलानां भागाः, षड्डिधबन्धस्य षड्भागाः, एकविधबन्धकस्य एको भागः // 24 // परस्परं सम्बन्धहेतुभूतस्य स्नेहस्य प्ररुपणा। सम्प्रति बन्धनकरण सम्प्रत्युत्तरप्रकृतीनां भागविभागोपदर्शनार्थमाहसामर्थ्यतो बध्यमानकर्मपुद्गलानां प्रकृति स्थित्यनुभागप्रदेशविभागो जं सव्वघाइपत्तं, सगकम्मपएसणंतमो भावो।