________________ बंध 1186 - अभिधानराजेन्द्रः - भाग 5 बंध गानाभयोगानां च स्याता, तत्रोपयोगद्वयेऽपि सयोगा ज्ञानाऽऽवरणाऽऽदिप्रकृतीर्यथा योगं बध्नन्ति, अयोगास्तु नेति भजनेति। आहारद्वारेनाणाऽऽवरणं किं आहारए बंधइ, अणाहारए बंधइ ?गोयमा! दो वि भयणाए, एवं बेयणिज्जाउगवजाणं छण्हं वेयणिजं आहारए बंधइ, अणाहारए भयणाए आउए आहारए भयणाए अणाहारए न बंधइ।। (दो वि भयणाए त्ति) आहारको वीतरागोऽपि भवति, न चासो ज्ञानाऽऽवरणं बध्नाति, सरागस्तु बध्नातीति आहाको भजनया बध्नाति, तथा अनाहारकः केवली विग्रहगत्यापञ्चश्च स्यात्तत्रा केवली न बध्नाति इतरस्तु बध्नातीति अनाहारकोऽपि भजनयेति / (वेयणिज आहारए बंधइत्ति)अयोगिवर्जानां सर्वेषां वेदनी यस्य बन्धकत्वात्। (अणाहारए भयणाए त्ति) अनाहारको विग्रहगत्यापन्नः समुद्घातकेवली च बध्नाति, अयोगी सिद्धश्य न बध्नानीति भजना। (आउए आहारए भयणाए त्ति) आयुर्वन्धकाल एवाऽऽयुषो बन्धनात्, अन्यदा त्वबन्धनाद्रजनेति / (अणाहारए णं बंधइ त्ति) विग्र हगतिगतानामप्यायुष्कस्याऽबन्धकत्वादिति। सूक्ष्मद्वारेणाणाऽऽवरणं किं सुहमे बंधइ, बादरे बंधइ, नो सुहुमे नो बादरे बंधइ?गोयमा! सुहुमे बंधइ, बादरे भयणाए, नो सुहुमे नो बादरे न बंधइ / एवं आउगवजाओ सत्त वि आउए सुहमे बादरे भयणाए नो सुहुमे नो बादरे न बंधइ। (बायरे भयणाए त्ति) वीतरागबादराणां ज्ञानाऽऽवरणस्या बन्धकत्वासरागबादराणां च बन्धकत्वाद्भजनेति। सिद्धस्य पुनरबन्धकत्वादाह(नो सुहमे इत्यादि) (आउए सुहमे बायरे भयणाए त्ति) बन्धकाले बन्धनादन्यदा त्वबन्धना ति। चरमद्वारेणाणाऽऽवरणं किं चरिमे, अचरिमे बंधइ? गोयमा! अट्ठ वि भयणाए। (अह विभयणाए त्ति) इह यस्य चरमो भवो भविष्यति स चरमः, यस्य / तु नासौ भविष्यति सोऽचरमः सिद्धश्चाऽसावचरमः, चरमभवाऽभावात्, तत्र चरमो यथायो गमष्टाऽपि बध्नाति, अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अष्टाऽपि बध्नाति, सिद्धस्तुनेत्येवमत्राऽपि भजनेति / अथाऽल्पबहुत्वद्वारम -- एएसिणं भंते ! जीवाणं इत्थिवेयगाणां पुरिसवेयगाणां नपुंसगवेयगाणं अवेयगाण य कयरे कयरे० जाव विसेसाहिया वा?गोयमा! सव्वत्थोवा पुरिसवेयगा, इत्थीवेयगा संखेनगुणा, / अवेयगा अणंतगुणा, नपुंसगवेयगा अणंतगुणा, एएसिं सव्वेसिं पयाणं अप्पबहुगाई उच्चारियव्वाइं जाव सव्वत्थोवा जीवा अचरिमा चरिमा अणंतगुणा / सेवं भंते ! भंते ! त्ति। (इत्थिवेयगा सखेज्जगुणे त्ति) यतो देवनरतिर्यकपुरुषेभ्यः ततस्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशतित्रिगुणाद्वात्रिंशत्सप्तविंश तित्रिरुपाधिकाश्च भवन्तीति / (अवेयगा अणंतगुण त्ति) अनिवृत्तिबादरसम्परायाऽऽदयः सिद्धाश्चाऽवेदाः, अतस्तेऽनन्तत्वात् स्त्रीवदेभ्योऽनन्तगुणा भवन्ति / (नपुंसगवेयगा अणंतगुण ति) अनन्तकायिकानां सिद्धेभ्योऽनन्तगुणानामिह गणनादिति। (एएसिं सव्वेसिमित्यादि) एतेषांपूर्वोक्तानां संयताऽऽदीनां चरमान्तानां चतुर्दशानां द्वाराणां तगतभेदाऽपेक्षयाऽल्पबहुत्व मुचारयितव्यम्। तद्यथा ''एएसिंण भंते ! संजयाणं असंजयाण संजयाऽसंजयाणं नोसंजयनोअसंजयनोसंजयाऽसंजयाणं कयरे कयरेहितो अप्पा वा बहुया वा थोवा वा विसेसाहिया वा? गोयमा! सव्वत्थोवा संजयाऽसंजया, असंखेजगुणाः नोसंजया नोअसंजया नोसंजयाऽसंजया अणतगुणा, असंजया अणंतगुणा" इत्यादि प्रज्ञापनाऽनुसारेण वाच्यं यावच्चरमाऽऽअल्पबहुत्वम् / एतदेवाऽऽह - (जाव सव्वत्थोवा जीवा अचरिमेत्यादि) अगाऽचरमा अभव्याश्चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति, सेत्स्यतीत्यर्थः / ते चाऽचरमेभ्यो ऽनन्तगुणा यस्मादभव्येभ्यः सिद्धा अनन्त गुणा भणिता यावन्तश्च सिद्धास्तावन्त एव चरमा यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताऽद्वायाम्। भ०६श० 3 उ० पं० सं०। जीदे णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपगडीओ बंधई? गोयमा! सत्तविहबंधए वा, अट्ठविहबंधए वा, एवं जाव वेमाणिए पोहुत्तिएहिं जीवेगिंदियवज्जो तियभंगो। "जीवा णं भंते! हसमाणा वा उस्सुयमाणा वा कइ कम्म्मपगडीओ बंधति?गोयमा! सत्तविहबधंगा वि अट्टविह बंधगा वि'' इत्यादिषु (जीवेगिदिएत्यादि) जीवपदमेकेन्द्रियपदानि च पृथिव्यादीनिवर्जयित्वाऽन्येषु एकोनविंशतौ नारकाऽऽदिपदेषुत्रिकभङ्गोभङ्गकत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वज्जीवानां सप्तविधबन्ध काश्चाऽष्टविधबन्धकाश्चेत्येकैकभङ्गो लभ्यते, नारकाऽऽदिषु तु त्रयम्। तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः। अथवा-सप्तविधबन्धकाश्चाऽष्टविधबन्धकश्चेत्येवमेव द्वितीयः / अथवा-सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीय इति। भ०५ श०४ उ०। निद्रायमाणस्य कर्मबन्धःजीवे णं भंते! निद्वायमाणे वा पचलायमाणे वा कइ कम्मपगडीओ बंधइ?गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा एवं जाव वेमाणिए पोहत्तिएसु जीवेगिंदियवज्जो तियभंगो भ०५ श० 4 उ०।