________________ बंध 1188 - अभिधानराजेन्द्रः - भाग 5 बंध भजनयेत्युत्कम्। (नो भवसिद्धिए नो अभवसिद्धिए त्ति) सिद्धः स चन बध्नाति। (आउयं दो हेडिल्ला भयणाए त्ति) भव्योऽभव्याश्चाऽऽयुर्बन्धकाले बध्नीतोऽन्यदातु न बध्नीत इत्यतो भजनयेत्युक्तम्। (उवरिल्ले न बंधइ त्ति) सिद्धो न बध्नातीत्यर्थः। दर्शनद्वारेनाणाऽऽवरणं किं चक्खुदंसणी बंधइ, अचक्खुदंसणी बंधइ, ओहिदसणी बंधइ, केवलदंसणी बंधइ? गोयमा! हेहिल्ला तिण्णि भयणाए उवरिल्ले ण बंधइ, एवं वेयणिज्जवजाओ सत्त वि वेयणिज्जं हेछिल्ला तिण्ण बंधइ केवलदसणी भयणाए / (हेडिल्ला तिण्णि भयणाए त्ति) चक्षुरवधिदर्शनिनो यदि छअस्थवीतरागारतदान ज्ञानाऽऽवरणं बध्नन्ति, वेदनीयस्य च बन्धकत्वात्तेषा सरागास्तु बध्नन्ति अतो भजनयेत्युक्तम्। (उवरिल्ले न बंधइ त्ति) केवलदर्शनी भवस्थः सिद्धो वा, न बध्नाति, हेत्वभावादित्यर्थः। (वेयणिजे हेडिल्ला तिन्नि बंधइत्ति) आद्यारत्रयो दर्शनिनः छद्मस्थवीतरागाः सरागाश्च वेदनीयं बध्नन्त्येवा (केवलदसणीभयणाए त्ति) केवलदर्शनीसयोगिकेवली बध्नाति, अयोगिकेवली सिद्धश्च न बध्नातीति भजनयेत्युक्तम्। पर्याप्तद्वारेनाणाऽऽवरणिज कम्मं किं पज्जत्तओ बंधइ, अपजत्तओ बंधइ नो पञ्जत्तओ नो अपज्जत्तओ बंधइ? गोयमा! पज्जत्तए भयणाए अपज्जत्तए बंधइ, नो पज्जत्तए नो अपज्जत्तए न बंधइ, एवं आउगवजाओ आउंगहेट्ठिल्ला दो भयणाए उवरिल्ले ण बंधo|| (पज्जत्तए भयणाए त्ति) पर्याप्तको-वीतरागः सरागश्च स्यात्तत्र वीतरागो ज्ञानाऽऽवरणं न बध्नाति, सरागस्तु बध्नाति, ततो भजनयेत्युक्तम् / (नो पजत्तए नो अपज्जत्तए नबंधइ त्ति) सिद्धो न बध्नातीत्यर्थः (आउग हेडिल्ला दो भयणाए त्ति) पर्याप्तकाऽपर्याप्तकावायुस्तद्वन्धकाले बध्नीतोऽन्यदा नेति भजना। (उवरिल्ले नेति) सिद्धो न बध्नातीत्यर्थः। भाषक:नाणाऽऽवरणं किं भासए बंधइ, अभासए? गोयमा! दो वि भयणाए, एवं वेयणिज्जवजाओ सत्त वेयणिज्जं, भासए बंधइ, अभासए भयणाए॥ भाषको भाषालब्धिमास्तदन्यस्त्वभाषकस्तत्र भाषको वीतरागो ज्ञानाऽऽवरणीय न बध्नाति, सरागस्तु बध्नाति, अभाषकस्त्वयोगी सिद्धश्च न बध्नाति. पूथिव्यादयो विग्रहगत्यापन्नाश्च बध्नन्तीति। (दो वि भयणाए त्ति) इत्युक्तम्। (वेवणिज भासए त्ति) सयोग्यवसानस्याऽपि भाषकस्य सवेदनीयबन्धकत्वात्। (अभासएभयणाए त्ति) अभाषकस्त्वयोगी सिद्धश्च न बध्नाति, पृथिव्यादिकस्तु बध्नातीति भजना। परीतद्वारेणाणाऽऽवरणं किं परित्ते बंधइ, अपरित्ते बंधइ, नो परित्ते नो / अपरित्ते बंधइ? गोयमा ! परित्ते भयणाए अपरित्ते बंधइ, नो परित्ते नो अपरित्ते न बंधइ, एवं आउमवजाओ सत्त कम्मप्पगडीओ आउए परित्तो वि अपरित्तो वि भयणाए नो परित्तो नो अपरित्तो न बंधइ।। (परिते भयणाइ त्ति) परीतः-प्रत्येकशरीरोऽल्पसंसारोवा, स च वीतरागोऽपि स्यान्न चासौ ज्ञानाऽऽवरणीयं बध्नाति, सरागपरीतस्तु बध्नातीति भजना। (अपरित्तबंधइ त्ति) अपरीतः साधरणकायोऽनन्तसंसारः, सच बध्नाति। (नो परिते नो अपरित्ते न बंधइत्ति) सिद्धोन बध्नातीत्यर्थः। (आउयं परित्तो वि अपरित्तो विभयणाए त्ति) प्रत्येकशरीराऽऽदिः आयुर्वन्धकाल एवाऽऽयुर्बध्नातीति न तु सर्वदा ततो भजनेति, सिद्धस्तु नवधनात्येवेत्यत आह-(णो परित्ते इत्यादि) ज्ञानद्वारेणाणाऽऽवरणं किं आमिणिवोहियनाणी बंधइ सुयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी हेट्ठिल्ला चत्तारि भयणाए केवलीनाणी न बंधइ, एवं वेयणिज्जवञ्जाओ सत्त वि वेयणिज्जं हेट्ठिल्ला चत्तारि बंधइ केवलनाणी भयणाए णाणाऽऽवरणं किं मतिअण्णाणी बंधइ, सअअण्णाणी, विभंगणाणी? गोयमा! आउगवजाओ सत्त विबंधइ, आउग भयणाए।। (हेहिल्ला चत्तारि भयणाए त्ति) आभिनिबोधिकज्ञानिप्रभृत य चत्वारो ज्ञानिनो ज्ञानाऽऽवरणं वीतरागाऽवस्थायां न बध्नन्ति, सरागावस्थायां तु बध्नन्तीति भजना। (वेयणिज्ज हेडिल्ला चत्तारि वि बंधतीति) वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात् / (केवलणाणी भयणाए त्ति) सयोगकेवलिना वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद् भजनेति। योगद्वारेणाणाऽऽवरणं किं मणजोगी ण बंधइ, वइजोगी कायजोगी अजोगी बंधइ? गोयमा! हेट्ठिल्ला तिण्णि भयणाए अजोगी न बंधइ / एवं वेयणिज्जवजाओ वेयणिज़ हेहिल्ला बंधइ, अजोगी न बंधइ।। (हेट्ठिल्ला तिन्नि भयणाए ति) मनोवाकाययोगिनी ये उपशान्त मोहनीय मोहसयोगि केवलिनस्ते ज्ञानाऽऽवरणं न बध्नन्ति, तदन्ये तु वघ्नन्तीति भजना / (अजोगी न बंधइ त्ति) अयोगी-अयोगके वली सिद्वस्थ न बध्नातीत्यर्थः। (वेयणिज हेछिल्ला बंधति त्ति) मनोयोग्यादयो बध्नन्ति, सयोगानां वेदनीयस्य बन्धकत्वात्। (अजोगीण बंधइ त्ति) अयोगिनः सर्वकर्मणामबन्धकत्वादिति। उपयोगद्वारेनाणावरणं किं सागारोवउत्ते बंधइ, अनागारोवउत्ते बंधइ? गोयमा ! अट्ठसु वि भयणाए। (अट्ठसु वि भयणाए ति) साकारऽनाकारवुपयोगौ सयो