________________ बंध 1187 - अभिधानराजेन्द्रः - भाग 5 बंध यति- (अचरिमेण भंते! मणूसे इत्यादि) (वीससु पएसु त्ति) तानि | चैतानिजीव 1 सलेश्य 2 शुक्ललेश्य 3 शुक्लपाक्षिक 4 सम्यग्दृष्टिज्ञानि 5-6 मतिज्ञान्यादिचतुष्टय 10 नोसंज्ञोपयुक्ता 11 वेद 12 सकषाय 13 लोभ्कषायि 14 सयोगि१५ मनोयोग्यादिाय१८ साकारोषयुक्ताऽ 16 नाकारोपयुक्तलक्षणानि 20 / एतेषु च सामान्वेन भङ्ग कचतुष्क सम्भवऽप्यचरम-त्वान्मनुष्यपदे चतुर्थी नास्ति, चरमस्यैव तद्भावादिति / (अलस्से इत्यादि) अलेश्याऽऽदयस्त्रायश्चरमा एव भवन्तीति, ते चेह न द्रष्टव्याः ज्ञानाऽऽवरणीयदण्डकोऽप्येव, नवरं विशेषोऽयम् - पापकर्मदण्डके सकषायलोभकषायिषु आद्यास्त्रयो भङ्ग का उत्काः, इह त्वाद्यौ द्वावेव, यत एते ज्ञानाऽऽवरणीयमबद्धा पुनर्वन्धका न भवन्ति। कषायिणा सदेव ज्ञानाऽऽवरणबन्धकत्वाचतुर्थस्त्वचरमत्वादेवन भवतीति (वेयणिजे सव्वत्थ वि पढमवीय त्ति) तृतीयचतुर्थवोर सम्भवादेयतयोहि प्रथमः प्रागुक्तयुक्तेन सम्भवति, द्वितीयस्त्वयोगित्व एव भवतीति। आयुर्दण्डके --- (अचरिमे गं भंते। नेरइए इत्यादि)(पढमततिया भंग ति) तत्रा प्रथमः प्रतीत एव, द्वितीयस्त्वचरमत्वान्नास्त्यचरमस्य ह्यायुर्बन्धोवश्य भविष्यत्यन्यथाऽचरमत्वमेव न स्यादेवं चतुर्थोऽपि, तृतीय तुन बध्नात्यायुस्तदबन्धकाले पुनर्भन्त्स्य त्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारण कर्त्तव्येति। भ० 26 श०११ उ०। (किं कर्मबन्धं कतिकर्मप्रकृतीबध्नाति, कति वेदयते, इति 'कम्म' शब्दे तृतीयभागे 261 पृष्ठ उक्तम्) ज्ञानाऽऽवरणीय कर्म किं स्त्री बध्नाति, पुरुषो वा इत्यादि वक्तव्यतानाणवरणिलं णं भंते! कम्मं किं इत्थी बंधइ, पुरिसो बंधइ, नपुंसओ बंधइ, नो इत्थी नो पुरिसो नो नपुंसओ बंधइ? गोयमा! इत्थी वि बंधइ, पुरिसो वि बंधइ, नपुंसओ वि बंधइ, नो इत्थी नो पुरिसो, नो नपुंसओ सिय बंधइ, सिय नो बंधइ। एवं आउगवज्जाओ सत्त कम्मपगडीओ। आउगं भंते! कम्मं किं इत्थी बंधइ, पुरिसपुच्छा? गोयमा! इत्थी सिय बंधइ, सिय नो बंधइ, एवं तिन्नि विभाणियव्वा / नो इत्थी नो पुरिसो नो नपुंसओ न बंधइ। (नाणावरणिजे ण भते! कम्मं किं इत्थी बंधइ) इत्यादि प्रश्नस्तत्रा न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः स चानिवृत्तिबादरसपरायप्रभृतिगुणस्थानकवी भवति, तत्राचा ऽनिवृत्तिबादरसंपरायसूक्ष्मसंपरायो ज्ञानाऽऽवरणीयस्य बन्धको सप्तविधषविधबन्धकत्वात उपशान्तमोहाऽऽदि स्त्वबन्धक एकविधबन्ध कत्वादत उक्तम्-स्याद्वध्नाति स्यान्न बध्नाति, इति। (आउगं ण भंते!) इत्यादि प्रश्नस्तत्र वयादि त्रयमायुः स्याद्वध्नाति. स्यान्न बध्नाति, बन्धकाले बध्नाति, अबन्धकाले न बध्नात्यायुषः सकृदेवैकत्रा भवे बन्धात् निवृत्त स्त्रयादिवेदस्तुन बध्नाति, निवृत्तिया दरसंपरायाऽऽदिगुण स्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात्। संयत:णाणावरणिज्जं णं मंते ! कम्मं किं संजए बंधइ, असंजए, एवं संजयाऽसंजए बंधइ, नो संजए नो असंजए नो संजयाऽसंजए बंधइ? गोयमा ! संजए सिय बंधइ, सिय नो बंधइ, असंजए बंधइ, संजयाऽसंजए वि बंधइ, नो संजए नो असंजए नो संजयाऽसंजए न बंधइ / एवं आउगवजाओ सत वि आउने हेट्ठिल्ला तिणि भयणाए उवरिल्लो न बंधइ / भ०६ श० ३उ०1 दृष्टिसंज्ञानाणावरणिजणं भंते! कम्मं किं सम्मदिट्ठी बंधइ मिच्छदिट्ठी बंधइ, सम्मामिच्छद्दिट्ठी? गोयमा! सम्मट्ठिी सिय बंधइ, सिय नो बंधइ, मिच्छद्दिट्ठी बंधइ, सम्मामिच्छदिट्ठी बंधइ / एवं आउगवजाओ सत्त वि आउए हेट्ठिल्ला दो भयणाए सम्मामिच्छदिट्ठीन बंधइ। नाणाऽऽवरणं किं सन्नी बंधइ, असन्नी बंधइ, नो सन्नी, नो असन्नी बंधइ? गोयमा! सन्नी सिय बंधइ, सियन बंधइ, असन्नी बंधइ, नो सन्नी नो असन्नीनबंधइ. एवं वेयणिज्जाऽऽउगवजाओ छ कम्मप्पगडीओ वेयणिज्ज हेढिल्ला दो बंधइ, उवरिल्ला भयणाए आउगं हेढिल्ला दो भयणाए उवरिल्ले न बंधइ।) (सम्मदिट्टी सिय त्ति) सम्यग्दृष्टिः- वीतरागस्तदितरश्च स्यात्तत्रा वीतरागो ज्ञानाऽऽवरणं न बध्नास्येकविधबन्धकत्वा दिरश्च बध्नातीति स्यादित्युक्तं, मिथ्यादृष्टिमिश्रदृष्टी तु बध्नीत एवेति। (आउए हेहिल्ला दो भयणाए ति) सम्यग्दृष्टिमिथ्यादृष्टी आयुः स्याद्वध्नीतः स्यान्न बध्नीत इत्यर्थः / तथाहि-सम्यग्दृष्टिरपूर्वकरणाऽऽदिरायुर्न बध्नाति, इतरस्तु आयुर्वन्धकाले तद्वध्नाति, अन्यदा तु न बध्नात्येवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्तवायुर्न बध्नात्येव, तद्वन्धाऽध्यवसायस्थानाभावादिति / सज्ञिद्वारे - (सन्नी सिय बंधइ त्ति) संज्ञी मनःपर्याप्तयुक्तः, स च यदि वीतरागस्तदा ज्ञानाऽऽवरणं न बध्नाति, यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम्। (असन्नी बंधइत्ति) मनः पर्याप्तिविकलो बध्नात्येव / (नोसन्नीनोअसन्नि ति) केवली सिद्धश्च न बध्नाति, हेत्वभावात् / (वेयणिजं हेडिल्ला दो बंधति त्ति) संज्ञी असंज्ञी च वेदनीयं बध्नीत, अयोगिरिसद्धवजनिांतद्वन्धकत्वात्। (उपरिल्ले भयणाए त्ति) उपरतिनोनोसंज्ञी नोअसंज्ञी, स च सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा वेदनीयं बध्नाति, यदि पुनरयोगकेवली सिद्धो वा, तदा न बध्नाति, अतो भजनयेत्युक्तम्। (आउग हेडिल्ला दो भयणाए त्ति) संज्ञी चाऽऽयुः स्याद्वनीत, अन्तर्मुहूर्तमेव तद्वन्धात्। (उवरिल्ले न बंधइत्ति) कवली सिद्धाश्चाऽऽयुर्न बध्नातीति। भवसिद्धिद्वारमनाणावरणिज्जं कम्मं किं भवसिद्धिए बंधइ, अभवसिद्धिए, नो भवसिद्धिए नो अभवसिद्धिए बंधइ ? गोयमा ! भवसिद्धिए भयणाए अभवसिद्धिए बंधइ, नो भवसिद्धिए नो अभवसिद्धिए न बंधइ, एवं आउगवज्जा सत्त वि आउगं हेछिल्ला दो भयणाए उवरिल्लो न बंधइ। (भवसिद्धिए भयणाए ति) भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानाऽऽवरण तदन्यस्तु भव्यों बनातीति