________________ बंध बंध 1186 - अभिधानराजेन्द्रः - भाग 5 णवदंडगसहिओ उद्देसओ भणिओ तहेव अणंतरोवगाढएहिं वि अहीणमतिरित्तो भाणियव्वो,णेरइयादिए.जाव वेमाणिए। सेवं भंते! भंते! त्ति / परंपरोवगाढए णं भंते! णेरइए पावं कम्मं किं बंधी, जहेव परंपरोववण्णएहिं उद्देसो सो चेव णिरवसेसो भाणियव्वो, सेव भंते ! भंते ! त्ति / अणंतराऽऽहारए णं भंते! जेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा! एवं जहेव अहंतरोववण्णाएहिं उद्देसो तहेव णिरसेसो, सेवं भंते! भंते! त्ति। परंपराऽऽहारए णं भंते! णेरइए पावं कम्मं किं बंधी, पुच्छा? गोयमा! एवं जहेव परंपरोववण्णाएहिं उद्देसो तहेव णिरवसेसो भाणियव्वो, सेवं भंते! भंते! त्ति। अणंतरपज्जत्तए णं भंते! णेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा! एवं जहेव अणंतरोववण्णएहिं उद्देसो तहेव णिरवसेसं, सेवं भंते! भंते! त्ति / परंपरज्जतए णं भंते! णेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा! एवं जहेव परंपरोववण्णएहिं उद्देसो तहेव णिरवसेसो भाणियव्वो, सेवं भंते! भंते! ति।। (अणतरोवगाढे त्ति) उत्पत्तिसमयापेक्षयाऽत्रानन्तराब गाढत्वमवसेवम्, अन्यथाऽनन्तरोल्पन्नानन्तराऽवगाढयो र्निविशेषतान स्यादुक्ता चासो"जहेव वाणमंतरोववण्णएहि इत्यादिना एवं परम्परावगाढोऽपि (अणंतराऽऽहारए त्ति) आहारकत्वप्रथमसमयवर्ती परम्पराऽऽहारकस्त्वाहारकत्वस्य द्वितीयाऽदिसमयवर्ती (अणंतरपज्जतए त्ति) / पर्याप्तकत्वप्रथम समयवर्ती सच पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकर्मा ऽऽदिबन्धलक्षणकारी भवतीत्यसावनन्तरोपपन्नकवद्व्यपदिश्यते। अत एवाऽऽह-(एवं जहेव अणंतरोववण्णाए हीरयादि) चरमाऽचरमौचरिमे णं मंते! णेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा! एवं जहेव परंपरोववण्णाएहिं उद्देसो तहेव चरिमेहिं णिरवसेसं, सेवं भंतेभिंते! त्ति 1 0 जाव विहरइ / अचरिमे णं भंते! जेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा! अत्थेगइए जहेव पढमुद्देसए तहेव पढमवितिओ भाणियव्वो सव्वत्थ० जाव पचिंदियतिरिक्खजोणियाणं / अचरिमे णं भंते! मणुस्से पावं कम्मं किं बंधी पुच्छा? गोयमा! अत्थेगइए बंधी, बंधइ, बंधिस्सइ, अत्थेगइए बंधी, बंधइ, ण बंधिस्सइ। अत्थेगइए बधी, ण बंधइ, ण बंधिस्सइ। सलेस्से णं भंते! अचरिमे भणुस्से पावं कम्मं किं बंधी, एवं चेव तिण्णि भंगा चरिमविडूणा भाणियव्वा, एजहेब पढमुद्देसे, णवरं जेसु तत्थ वीससु पदेसु चत्तारि भंगा तेसु इह आदिल्ला तिण्णि भंगा भाणियव्वा चरिमभंगवञ्जा। अलेस्सा केवलणाणी अजोगीय एए तिण्णि विण पुच्छिज्जंति, सेसं जहेव। बाणमंतरजोइसियवेमाणिए जहाणेरइए। अचरिमे णं भंते! णेरइए णाणावरणिज कम्मं किं बंधी पुच्छा? गोयमा! एवं जहेव पावं णवरं मणुस्सेसु सकसाईसुलोभकसाएसुय पढमवितिया भंगा, सेसा अट्ठारस चरिमविहूणा सेसं तहेव० जाव वेमाणिया। दरिसणावरणिज्जं पि एवं चेव णिरवसेसं / वेयणिज्जे सव्वत्थ वि पढमवितिया भंगा० जाव वेयाणिया,णवरं मणुस्सेसु अलेस्सकेवली अजोगी य णस्थि / अचरिमे णं भंते! णेरइए मोहिणज्जं कम्म किं बंधी पुच्छा? गोयमा! जहेव पावं तहेव णिरवसेसं० जाव वेमाणिए / अचरिमे णं भंते! जेरइए आउयं कम्मं किं बंधी पुच्छा? गोयमा! पढमततिया भंगा। एवं सव्वपदेसु विणेरइयाणं पढमततिया भंगा, णवरं सम्मामिच्छत्ते ततिओ भंगो / एवं० जाव थणियकुमार पुढवीकाइय आउकाइयवणस्सइ-काइयाणं तेजोलेस्साए ततिओ भंगो। सेसेसु पदेसु सव्वत्थ पढमततिया मंगा / तेउकाइयवाउकाइयाणं सव्वत्थ पढमततिया भंगा। वेइंदिय तेइंदियचउरिदियाणं एवं चेव, णवरं सम्मत्तओहियणाणे आमिणिबोहियणाणे सुअणाणे एएसु चउसु वि ठाणेसु ततिओ भंगो पंचिंदियतिरिक्खजोणियाणं सम्मामिच्छत्ते ततिओ मंगो, सेसपदेसु सव्वत्थ पढमततिया भंगा, मणुस्साणं सम्मामिच्छत्ते अवेदए अकसाइम्मियततियभंगो। अलेस्सकेवलणाणअजोगी यण पुच्छिजंति, सेसपदेसु सव्वत्थ पढमततिया भंगा, वाणमंतरजोइसिया वेमाणिया जहा रइया / णामं गोयं अंतराइय च जहेव णाणावरणिजं तहेव णिरवसेस, सेवं भंते / भंते! त्ति० जाव विहर।। (चरिमेणं भंते / नेरइए त्ति) इह चरमो यः पुनस्तं भवं न प्राप्स्यति। (एवं जहेवेत्यादि) इह च यद्यपि अविशेषेणाऽतिदेशः कृतस्तथापि विशेषोऽवगन्तव्यः / तथाहि चरमोद्देशकः परम्परोपन्नकोद्देशकवद्वाच्य इत्युक्तं परंपरोद्देशकश्च प्रथमोद्देशकवत्, तत्रा मनुष्यपदे आयुष्कापेक्षया सामान्यत श्चत्वारो भङ्गा उत्कास्तेषु च चरममनुष्यस्याऽऽयुः कर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसायायुर्बद्ध वान्न बध्नाति, नच भत्स्यतीति, अन्यथा चरमत्वमेव न स्यादि त्येवमन्यत्रापि विशेषोऽवगन्तव्य इति। अचरमो यस्तमेव पुनः प्राप्यस्यति, तत्राचरमोदेशके पञ्चेन्द्रिय तिर्यगन्तेषु पदेषु पापकर्माऽऽश्रित्याऽऽदौ भङ्गका मनुष्याणांतु चरमभङ्गकवस्त्रियः, यतश्चतुर्थश्वरमस्येति। एतदेव दर्श