________________ बंध 1153 - अभिधानराजेन्द्रः - भाग 5 बंध लेस्साओ जाणियव्वाओ, सेसं तहेव भाणियव्वं / / (नेरइए णमित्यादि) (पढमवीय त्ति)। नारकत्वाऽऽदौ श्रेणीद्वयाभावाप्रथमद्वितीयावेत / एवं सलेश्याऽऽदिविशेषितं नारकपदं वाच्यमेवमसुरकुमाराऽऽदिपदमणि। मणमासेग्यादि) / या जीवस्य निर्विशेषणस्य सलेश्याऽऽदिपदविशेषितस्य च चतुर्भङ्ग्यादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्मात्वादिति / तदेवं सवे ऽपि पञ्चविंशतिर्दण्डकाः पापकमौऽऽश्रित्योक्ताः / एवं ज्ञानाऽऽवरणीयमपि आश्रित्य पञ्चविंशतिर्दण्डका वाच्याः। एतदेवाऽऽह। ज्ञानाऽऽवरणीयाऽऽदिकर्मबन्धा :जीवे णं भंते ! पाणावरणिज्जं कम्मं किं बंधी, बंधइ, बंधिस्सइ? एवं जहेव पावकम्मस्स वत्तव्वया भणिया, तहेव णाणावरणिज्जस्स वि वत्तव्वया भाणियव्वा, णवरं जीवपदे मणुस्सपदे य सकसायी०जाव लोभकसायम्मिय पढमवितिया भंगा अवसेसं तं चेव० जाव वेमाणिए / एवं दरिसणावरणिजेण वि दंडगो भाणियव्वो णिरवसेसं। जीवेणं भंते! वेदणिज्जं कम्म किं बंधी पुच्छा? गोयमा! अत्थेगइए बंधी, बंधइ बंधिस्सइ; अत्थेगइए बंधी, बंधइ, ण बंधिस्सइ अत्थेगइए बंधी, ण बंधइ, णबंधि बंधइ / तलेस्से वि एवं चेव ततियविहूणा भंगा। कण्हलेस्से० जाव पम्हलेस्से पढमवितिया भंगा। सुक्कलेस्से नतियविहूणा भंगा। अलेस्से चरिमो भंगो। कण्हपक्खिए पढमवितिए सुक्कपक्खिया ततियविहूणा, एवं सम्मद्दिट्ठिस्स मिच्छादिट्ठिस्स सम्मामिच्छादिहिस्स पढमवितिया / णाणिस्स ततियविहूणा, आमिणिबोहियणाणी जाव मणपज्जवणाणी पढमवितिया / केवलणाणी ततियविहूणा, एवं णो सण्णोवउत्ते अवेदए अकसायी सागारोवउत्ते अणागारावउत्ते, एएसुततियविहूणा, अजो गम्मि च चरिमो, सेसेसु पढमबितिया। नेरइए णं भंते! वेदणिज्जं कम्म किं बंधी, बंधइ, बंधिस्सइ / एवं नेरइयादीया० जाव वेमाणिय त्ति जस्स जं अस्थि सव्वत्थ विपढमवितिया, नवरं मणुस्सेसु जहा जीवे / जीवे णं भंते! मोहणिज्जं कम्मं किं बंधी,बंधइ, बंधिस्सइ? जहेव पावं कम्मतहेव मोहणिशं पिणिरवसेसं जाव वेमाणिए। एतच समस्तमपि पूर्ववदेव भावनीयं, यः पुना विशेषस्तत्प्रतिपादनार्थमाह - नवरमित्यादि / पापकर्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकषायिपदं च तत्रा सूक्ष्मसम्परायस्य मोहलक्षणपापकर्माऽबन्धकत्वेन चत्वारो भङ्गा उक्ताः इह त्वाद्यावेव वाच्याव वीतरागस्य ज्ञानाऽऽवरणीय बन्धकत्वादिति, एवं दर्शनाऽऽवरणीयदण्डकाः वेदनीयदण्डको प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्यति, तृतीयोन संभवति, वेदनीयमबद्धवा पुनस्तद्वन्धनस्याऽसम्भवात्। चतुर्थे / त्वयोयी। (सलेसे वि एवं चेव तइयचिहूण्णा भंग त्ति) इह तृतीययस्याऽभावः पूर्वोक्तयुक्तेरवसेयः। चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग्राऽवगम्यते। यतः (बंधी नबंधति, न बंधिरराइ) इत्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति / केचित्पुनराहुरत एव वचनादयोगिता प्रथमसमये घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्थभङ्गकः सम्भवति, तत्वं तु बहुश्रुतगम्यमिति / कृष्णलेश्याऽऽदिपञ्चके अयोगित्वस्याभावादाद्यावेव शुल्कलेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः। एतदेवाऽऽह-(सुक्कलेस्से इत्यादि) (अलेस्से इत्यादि) अलेश्यः-शैलेशीगतः सिद्धश्च तस्य च बद्धवान्न च बध्नातिन भत्स्यतीत्येक एवेत्येदेषाऽऽह- (अलेस्से चरमो त्ति) (कण्ठपविखएपढमवीयपय ति) कृष्णपाक्षिकस्याऽयोगित्वाऽभावात्। (सुक्कपक्खिए तइयबिहुण त्ति) शुक्लपाक्षिको यस्मादयोग्यपि स्यादतस्तृतीयबिहीनाः शेषा स्तस्य स्युरिति। (एवं सम्मदिट्ठिस्स वित्ति) तस्याऽप्योगित्वसंभवेन बन्धासम्भयात् मिथ्यादृष्टिमिश्रदृष्टयाश्चोतयोगित्वाऽभावेन वेदनीयाऽबन्धकत्वं नाऽस्तीत्याद्यावेव स्यातामत एवाऽऽह- (मिच्छदिट्टीत्यादि) ज्ञानिनः केवलिनश्चाऽयोगित्वेऽन्ति मोऽस्ति, आभिनिबोधिकाऽऽदिष्वयोगित्याभावान्नान्तिम इत्यत्र आह-(नाणिस्सेत्यादि) एवं सर्वायत्राऽयोगित्वं सम्भवति तत्रा चरमो, यत्रा तु तन्नास्तितत्राऽऽद्यौ द्वावेवेति भावनीयमिति। आयुःकर्मदण्डकेजीवे णं भंते ! आउयकम्मं किं बंधी, बंधइ, बंधिस्सइ? गोयमा! अत्थेगइए बंधी चउभंगो सलस्से० जाव सुक्कलेस्से चत्तारि भंगा। अलेस्से चरिमो भंगो। कण्हपक्खिएणं पुच्छा? गोयमा! अत्थेगइए बंधी, बंधइ, बंधिस्सइ / अत्थेगइए बंधी, ण बंधइ, बंधिस्सइ। सुक्कपक्खिए सम्मदिट्ठी मिच्छादिट्ठी चत्तारि भंगा। सम्मा, मिच्छादिट्ठी पुच्छा? गोयमा! अत्थेगइए बंधी,ण बंधइ, बंधिस्सइ / अत्थेगइए बंधी, ण बंधइ, ण बंधिस्सइ / णाणी० जाव ओहिणाणी चत्तारि भंगा। मणपज्जवणाणी पुच्छा? गोयमा! अत्थेगइए बंधी, बंधइ, बंधिस्सइ / अत्थेगइए बंधी, ण बंधइ, बंधिस्सइ / अत्थेगइए बंधी, ण बंधइ, ण बंधिस्सइ। केवलणाणी चरिमो भंगो / एवं एएणं कमेणं णो सण्णोवउत्ते वितियविहूणो जहेवमणपज्जवणाणे। अवेदए अकसाई यततियचउत्थो जहेव सम्मामिच्छत्ते / अजोगिम्मि चरिमो सेसेसु पदेसु चत्तारि भंगा० जाव अणागारोवउत्ते / णेरइए ण्णं भंते! आउय कम्मं किं बंधी पुच्छा? गोयमा! अत्थेगइएचत्तारिभंगा, एवंसव्वत्थ वि णेरइयाणं चत्तारि भंगा; णवरं कण्हलेस्सेसु कण्हपक्खिए य पढमततिया भंगा, सम्मामिच्छत्तेततियचउत्थो / असुरकुमारे एवं चेव, णवरं कण्हलेस्सेसु वि चत्तारि भंगा भाणियव्वा, सेसं जहा णेरइयाणं / एवं जाव थणियकुमार | पुढवीकाइयाणं सव्वत्थ