________________ बंध 1182- अभिधानराजेन्द्रः - भाग 5 बंध णियव्वो / सम्मदिट्ठीणं चत्तारि भंगा, मिच्छहिट्ठीणं पढमबितिया, सम्मामिच्छादिट्ठीणं एवं चेव / णाणीणं चत्तारि भंगा। आभिणिबोहियणाणीणं० जाव मण्णपज्जवणांणीणं चत्तारि मंगा। केवलणाणीणं चरिमो मंगो जहा अलेस्सा। अण्णाणीणं पढमबितिया। एवं मतिअण्णाणीणं सुअअण्णाणीणं विभंगणाणीण वि आहारसण्णोवउत्ताणं० जाव परिग्गह-सण्णोवउत्ताणं पढमवितिया,णोसण्णोवउत्ताणं चत्तारिसवेदगाणं पढमवितिया। एवं इत्थिवेदगा पुरिसवेदगा णपुंसगवेदगाण वि / अवेदगाणं चत्तारि।सकसायीणं चत्तारि, कोहकसाईणं पढमवितिया भंगा। एवं माणकसायस्स वि | मायकसायस्स वि लोमकसायस्स चत्तारि भंगा। अकसाईणं भंते। जीवे पावं कम्मं किं बंधी पुच्छा? गोयमा! अत्थेगइएबंधी, णं बंधइ, बंधिस्सइ। अत्थेगइएबंधी, णबंधइ, ण बंधिस्सइ, सजोगिस्स चउभंगो, एवं मणजोगिस्स वि, वइजोगिस्स वि, कायजोगिस्स वि / अजोगिस्स चरिमो। सागारोवउत्ते चत्तारि, अणागारोवउत्ते विचत्तारिभंगा। कृष्णापाक्षिकस्याऽऽद्यमेव भङ्गकद्वयं वर्तमाने बन्धाभावस्य तस्याऽमावात्, शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान्बन्ध्नाति, भत्स्यति च, प्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये तथा बद्धवान, बध्नाति,नभत्स्यति क्षपकत्वप्राप्तौ, तथा बद्धवान्न बध्नाति च उपशमे भत्स्यति च तत्प्रतिपाते 3 / तथा बद्धवान्न बध्नाति न च भत्स्यति क्षपकत्वे इति। अतएवाऽऽह-(चउभंगो भाणियव्वो त्ति) ननुयदि कृष्णपाक्षिकस्य नभत्स्यतीत्यस्य सम्भवाद् द्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्याऽवश्यं सम्भवात्कथं प्रथमभङ्ग इति? अत्रोच्यते-पृच्छानन्तरे भविष्यत्कालेऽबन्धकत्वस्य भावात् / उक्तं च वृद्धैरिह साक्षेपपरिहारम् - 'बंधिसयबीयभंगो, जुञ्जइ जइ कण्हपक्खियाईणं / तो सुक्कपक्खियाणं, पढमो भंगो कहिं गिज्झो॥१॥" उच्यतेपुच्छाणंतरकालं, पइपढमो सुक्कपक्खियाईणं। इयरेसिं अविसिढि कालं पइबीयओ भंगो॥१॥" इति। दृष्टिद्वारे-सम्यगदृष्टश्चत्वारोऽपिभङ्गाःशुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टीनामाद्यौ द्वावेव वर्तमानकाले मोहलक्षणपापकर्मणो बन्धभावेनान्त्यद्वयाभावादत एवाऽऽह - (मिच्छेत्यादि) ज्ञानद्वारे - (केवलणाणीणं चरमो भंगो त्ति) वर्त्तमाने एष्यत्काले बन्धाऽभावात् / (अण्णाणीणं पढमवीय त्ति) अज्ञाने-मोहलक्षणपापकर्मणः क्षपणोपशमनाभावात् संज्ञाद्वारे (पढमवीय त्ति) आहाराऽऽदिसंज्ञो प्रयोगकाले क्षपकत्वोपशमकत्वाभावात्। (नोसण्णोवउत्ताणं चत्तारित्ति) नोसंज्ञोप- 1 युक्ता आहाराऽऽदिषु गृद्धिवर्जितास्तेषांचचत्वारोऽपि क्षपणोयशमसम्भवादिति। वेदद्वारे-(संवेयगाणं पढमवीय रि) वेदोदये हि क्षपणोपशमौन स्यातामि त्याद्यद्वयम्-(अवेयगाणं चत्तारि त्ति) स्वकीये वेदे उपशान्ते बध्नाति, भंतस्यति च मोहलक्षणं पापकर्मयावत्सूक्ष्म संपरायो न भवति, प्रतिपतितोवा मत्स्यतीत्येवं प्रथमः। तथा वेदेक्षीणे बध्नाति, सूक्ष्मसपरायाऽऽद्यवस्थायांचन भन्स्यतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायाऽऽदौ न बध्नाति, प्रतिपतितस्तु भत्स्यतीति तृतीयः / तथा क्षीणे वेदे सूक्ष्मसंपरायाऽऽदिषु न बध्नाति, न चोत्तरकालं भत्स्यतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्रा प्रतीतमेवेति, कृत्वा न प्रदर्शितमिति / कषायद्वारे-(सकसाईणं चत्तारित्ति) तथाऽऽद्यो भव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थः क्षपकसूक्ष्मसम्परायस्य / एवं लोभकषायिणोऽपि बाध्यम् / (कोहकसाईणं पढमवीय त्ति) इहाऽभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य तृतीयचतुर्थी त्विह न स्तो, वर्तमानेऽबन्धकत्वस्याभावात्। (अकसाईणमित्यादि) तत्रा (बंधी न बंधइ बंधिस्सइ त्ति) उपशमिकमाश्रित्य (बंधी न बंधइन बंधिस्सइत्ति) क्षपकमाश्रित्येति।योगद्वारे-(सजोगिस्स चउभंगो त्ति) अभव्यभव्यविशेषोपशमक क्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः। (अजोगिस्स चरिमो त्ति) बध्यमानभत्स्यमानत्वयोस्तस्याभावादिति। दण्डक:णेरइएणं भंते! पावं कम्मं किं बंधी, बंधइ, बंधिस्सइ पुच्छा? गोयमा ! अत्थेगइए बंधी पढ मवितिया। सलेस्से णं भंते ! णेरइए पावं कम्मं एवं चेव / एवं कण्हलेस्से विणीललेस्से वि काउलेस्से वि। एवं कण्हपक्खिए विसुक्कपक्खिए वि।सम्मदिट्ठी मिच्छा-दिट्ठी सम्मामिच्छादिट्ठी गाणी आमिणिबोहियणाणी सूअणाणी ओहीणाणी अण्णाणी मइअण्णाणी सुअअण्णाणी विभंगणाणी आहारसण्णोवउत्ते० जाव परिग्गहसण्णोवउत्ते सवेदए णपुंसगवेदए सकसाई० जाव लोभकसाई सजोगी मणजोगी बइजोगी कायजोगी सागारोवउत्ते अणागारोवउत्ते एए सव्वेसुपदेसु पठमवितिया भंगा भाणियव्वा। एवं असुरकुमारस्स वि वत्तव्वया, णवरं तेउलेस्सा इत्थिवेदगा पुरिसवेदगा य अमहिया, णपुंसगवेदगाण भण्णइ, सेसंतंचेव सव्वत्थ पठमवितिया भंगा। एवं० जाव थणियकुमारस्स / एवं पुढवीकाझ्यस्स वि।आउकायस्स वि०जावपंचिंदियतिरिक्ख जोणियस्ससव्वत्थ पढमवितियाभंगा, णरंजस्सजा लेस्सा दिट्ठीणाणं अण्णाणं वेदो जोगो जस्स जं अत्थितं तस्स भाणियव्वं, सेसं तहेव।मणूसस्स जबेवजीवपदेवत्तव्वयासबेव णिरवसेसाभाणियव्वा।वाणमंतरस्स जहा असुरकुमारस्स। जोइसियस्स वेमाणियस्स एवं चेव, णवरं