SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ बंध 1166 - अभिधानराजेन्द्रः - भाग 5 बंध कम्मस्स कइविहे बंधे? एवं णिरंतरं० जाव वेमाणिए / एवं चरित्तमोहणिजस्स वि० जाव वेमाणिए / एवं एएणं कमेणं / ओगलियसरीरस्स० जाव कम्मगसरीरस्स आहारसण्णाए० जाव परिग्गहसण्णाए कण्हलेस्साए० जाव सुक्कलेस्साए सम्मठ्ठिीए मिच्छादिट्ठीए सम्मामिच्छद्दिट्ठीए आभिणि-वोहियणाणस्स० जाव के वलणाणस्स मइअण्णाणस्स सु अअण्णाणस्स विभंगणाणस्य / एवं आमिणिबोहियणाण-विसयस्स णं भंते! कइविहे बंधे पण्णत्ते, जाव० केवलणाण-विसयस्स वि, मतिअण्णाणविसयस्स सुअअण्णाणविसयस्स विभंगणाणविसयस्स, एएसिं पदाणं तिविहे बंधे पण्णत्ते / सवे ते चउवीसदंडगा भाणियव्वा, णवरं जाणियव्वं जस्स जं अस्थि० जाव वेमाणिए। विभंगणाणविसयस्स कइविहे बंधे पण्णत्ते? गोयमा! तिविहे बंधे पण्णत्ते / तं जहा-जीवप्प-ओगबंधे, अणंतरबंधे, परंपरबंधे / / (कइविहे णमित्यादि) (जीवप्पओगबन्धे त्ति) जीवस्य प्रयोगेण मनःप्रभृतिव्यापारेण बन्धः कर्मपुरलानामात्मप्रदेशेषु संश्लेषो बद्धस्पृष्टाऽऽदिभावकरणं जावप्रयोगबन्धः। (अनंतरं बंधे ति) येषां पुगलानां बद्धानां सतामनन्तरः समयो वर्तते तेषामनन्तरबन्ध उच्यते, येषां तु बद्धानां द्वितीयाऽऽदिः समयो वर्तते तेषां परम्परबन्ध इति। (नाणावरणिज्जोदयस्स त्ति) ज्ञानाऽऽवरणीयोदयस्यज्ञानाऽऽवरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानाऽऽ वरणीयकर्मण इत्यर्थः अस्य च बन्धो भूतभावापेक्षयेति। अथवा-ज्ञानाऽऽवरणीयतयोदयो यस्य कर्मणस्यत्तथा। ज्ञानाऽऽवरणाऽऽदिकर्म हि किं चित् ज्ञानाऽऽद्यावारकतया विपाकतो वेद्यते किञ्चित्प्रदेशत एवं इत्युदयेन विशेषितं कर्म / अथवा-ज्ञानाऽऽवरणीयोदये यद् बध्यते वेद्यते वा तत् ज्ञानाऽऽवरणीयोदयमेव तस्येत्येवमन्यत्रापि (सम्मट्टिीएत्यादि) ननु "सम्मट्टिीए" इत्यादौ कथं बन्धो दृष्टिज्ञानानान पौलिकत्वात्? अत्रोच्यते-नेह बन्धशब्दे न कर्मपुगलानां बन्धो विवक्षितः, किं तुसम्बधमात्राम् तच जीवस्य दृष्ट्यादिभिर्द्धमः सहास्त्येव जीवप्रयोगबन्धाऽऽदि व्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिक ज्ञानविषयस्येत्याद्यपि निरवा, ज्ञानस्यज्ञेयेन सह सम्बन्धविवक्षणादिति। इह संग्रहगाथे"जीवप्पओगबंधे, अणतपरंपरे य बोधव्वे। पगडी 8 उदये 8 वेदे 3, दसण मोहे चरित्ते य॥१॥ ओरालियबेउव्विय--आहारगतेयकम्मए चेव। सण्णालेसादिट्ठी३, नाणा५ऽनाणेसु३ तस्विसए 8 // 2 // भ० 20 श०७उ०। चतुर्विधबन्धःचउविहे बंधे पण्णत्ते। तं जहा-पगइबंधे, ठिइबंधे अणुभागबंधे, पएसबंधे / स०४ सम० / स्था० श्रा०। बन्धव्याख्यानं संप्रति यदुत्कम--'वुच्छे बंधविहसामीय त्ति तन्निर्वाहणार्थ बन्धविधानं व्याचिव्यासुराह - (बंधो पयइटिइरसपएस त्ति / 21 | गाथा) बन्धशब्दस्य प्रत्येकमभिरसम्बन्धात्प्रकृतिबन्धः, स्थितिबन्धः रसबन्धः प्रदेशबन्ध इति अमुना प्रकारेण बन्ध चतुर्धा भवति / तत्र स्थित्यनुभागप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः, अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः, कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभागबन्धो रसबन्ध इत्यर्थः / कर्मपुद्रलानामेव यद्ग्रहणं स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव करोति स प्रदेशबन्धः। उत्कं च"ठिइबंध दलस्स ठिई, पएसंबंधो पएसगहणं जं। ताण रसो अणुभागो, तस्समुदाओ पगइबंधो॥१॥" अन्यत्राप्युत्कम्"प्रकृतिः समुदायः स्यात्, स्थितिः कालावधारणम्। अनुभागो रसः प्रोत्कः, प्रदेशो दलसञ्चयः॥१॥" कर्म० 5 कर्म० / (एते प्रकृतिस्थित्यनुभागप्रदेशबन्धाः कम्म' शब्द तृतीयभागे 283 पृष्ठे दर्शिताः) अथैकैकाध्यवसायगृहीतकर्मपुदलद्रव्यस्य यस्मिम् कर्मणि यावन्मात्रो भागो भवतीत्येतदभिधित्सुराह-थेवो आउ तदसो त्ति) इहाष्टविधबन्धकेन जन्तुना यदेकेनाध्यवसायेन विचित्रातागर्भेण गृहीतं दलिकं तस्याष्टी भागा भवन्ति, सप्तविधवन्धकस्य सप्त भागाः, षड्विबन्धकस्य षड् भागाः, एकविधबन्धकस्यैको भागः / ता यदायुर्वन्धकालेऽष्टविध बन्धको जन्तुर्भवति तदा शेषकर्मस्थित्यपेक्षयाऽऽयुषोऽल्पस्थितित्वेन गृहीतस्य तस्यानन्तस्कन्धाऽऽत्मककर्मद्रव्यस्यांशोभागः सर्वस्तोकः आयुष्करूपतया परिणामति / ततो नाम्नि गात्रे च तुल्यस्थितित्वेन स्वस्थाने द्वयोरपि भागः समः / ततः आयुष्कभागवधिकोविशेषाधिक इति // 76 || विग्घाऽऽवरणे मोहे, सव्वोवरि वेयणीय जेणप्पे। तस्स फुडत्तं न हवइ, ठिईसेसेण सेसाणं / / 8 / / विघ्न स्यान्तरायस्य आवरणयोर्ज्ञानाऽऽवरणदर्शनाऽऽवरणयोर्भागः, समः स्वस्थाने त्रयाणामपि तुल्यस्थितिकत्वात् / नामगोत्रापेक्षया त्वधिकोविशेषाधिक इत्यर्थः / ततोऽन्तरायज्ञानाऽऽवरणदर्शनाऽऽवरणभागान्मोहे-मोहनीये भागोऽधिको विशेषाधिकः / ननु तर्हि वेदनीयस्य किंरुपो भागो भवतीत्याह-सर्वोपरि वेदनीये स्वकर्मभागोपरिष्टाद्विशेषाधिको भागो भवति। इदमुक्तं भवति शेषकर्मापेक्षया तावन्मोहनीयस्योपरि भागः उक्तः वेदनीयस्य पुनर्मोहनीय भागादपि सकाशादुपर्येव भागः। अत्र विनेयः पृच्छतिकिं पुनरहि कारण येनोत्कक्रमेण कर्मणां भागाऽऽधिक्यं भवतीति। अत्र वेदनीयस्य तावद्भागाऽऽधिक्ये कारणमाह- "तस्स फुडत्तं न हवइ त्ति' येन कारणेनाल्पेस्तो-केदलिके सति तस्य वेदनीयस्य कर्मणः स्फुट-त्वंसुखदुः खानुभवव्यक्तिरिति यावत्। (न-नैव भवति-जायते। एतदुक्तं भवति-सुखदुःखजननस्वभावं वेदनीयं कर्म तद्भावपरिणताश्च पुद्रलाः स्वभावात्प्रचुरा एव सन्तः स्वकार्य सुखदुःखरूपं व्यक्तीकर्तुं समर्थाः, शेषकर्मपुरला पुनःस्वल्पा अपि स्वकार्य निष्पादयन्ति / दृश्यते च पुदलानां स्वकार्यजननेऽल्पबहुत्वकृतं सामर्थ्यवैचित्र्यम / यथा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy