________________ बंध 1165 - अभिधानराजेन्द्रः - भाग 5 बंध एगे बंधे / स्था०। व्याख्या - बन्धन बन्धः, सकषायत्वात् जीवः कर्मण्णो योग्यान् / पुद्रलानादत्ते यत् स बन्ध इति भावः / स च प्रकृतिस्थितिप्रदेशानुभावभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्बन्धाभावाद्वय एको बन्ध इति / अथवा-द्रव्यतो बन्धो निगडाऽऽदिभिः, भावतः कर्मणा तयोच बन्धनसामान्यादेको बन्ध इति / स्था० 1 टा० / बन्धस्यैव स्वरूपमाह-"प्रवाहतोऽनादिमानिति / " प्रवाहतः परम्परातोऽनादिरान आदिभूतबन्धकालविकलः / अौवार्थे उपचयमाह-''कृतकत्वेऽव्यतीतकालवदुपपत्तिरिति। "कृतकत्वेऽपि स्वहेतुभिर्निष्पादितत्वेऽपि, बन्धस्यातीतका णस्येवोपपत्तिर्घटनाऽनादिमत्त्वस्य वक्तव्या / किमुक्तं भवति प्रतिक्षणं क्रियमाणोऽपि बन्धःप्रवाहापेक्षयाऽऽतीतकाल वदनादिमानेवाध०१ अघि०। बन्धप्रकार: "बंधो दुविहो-दुषयाणं चउप्पयाणं च अडाए अणहाए य। अणट्ठाए न बट्टेइ बंधेउ। अट्ठाए दुविहो-सावेक्खो य, निरवेक्खा य / निरवेक्खो निचलं धणियं जं बंधइ, सावेक्खो जं दामारिणा जं सक्केइ पलीवणगादिसु मुचिउं, छिदिउवा, तेण संचरपासएण बंधेयव्वं, एवं ताव चउप्पयाणं / दुपयाणं पि दासो वा, चोरो वा, पुत्तो वा अपढतगादि जइ वज्झइ तो सविकम्माणि बंधेयव्वाणि, रक्खियव्वाणि य, जहा अग्गिभयादिसु न विणस्सति, ताणिकिर दुपयचोप्पयाणि सावर्गण गेण्हियव्वाणि अबद्धाणि चेव अत्यंति, बहो वि।" आव०६ अ० / आ० चू०। (इत्यादि वह' शब्दे विस्तरतो वक्ष्यते) द्रव्यबन्ध निरूपयन्नाहकइविहे णं भंते! बंधे पण्णत्ते? मागंदियपुत्ता! दुविहे बंधे पण्णत्ते / तं जहा-दव्यबंधे य, भावबंधे य / दव्वबंधे णं भंते! कइविहे पण्णत्ते? मागंदियपुत्ता! दुविहे पण्णत्ते / तं जहा पओगबंधे य, वीससाबंधे य / वीससाबंधे णं भंते! कइविहे पण्णत्ते? मागंदियपुत्ता! दुविहे पण्णत्ते / तं जहासादीयवी ससावंधे य, अणादीयवीससाबंधे य! पओगवीस साबंधे णं भंते! कइविहे पण्णत्ते? मागंदियपुत्ता! दुविहे पण्णत्ते / तं जहा सिढिलबंधणबंधे य, धणियबंधणबंधे य। (कइविहे णमित्यादि) (दव्वबंधे य त्ति) द्रव्यबन्ध आगमाऽऽदिभेदादनेकविधः केवलमिहोभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण स्नेहरज्ज्यादिना द्रव्यस्य वा, परस्परेण बन्धो द्रव्य-बन्धः। (भावबंधेय त्ति) भावबन्ध आगमाऽऽदिभदाद्वधा / सचेह नोआगमतो ग्राह्यः तत्र भावेन मिथ्यात्वाऽऽदिना भावस्य चोपयोगभावभ्यतिरेकाजीवस्य बन्धा भावबन्धः / (पओयबंधे त्ति) जीवायोगेण द्रव्याणां बन्धनम्। (वीससाबंधे यत्ति)। स्वभावतः (साईयवीससाबंधे यत्ति) अभ्राऽऽदीनाम्। (अणाईयवीससाबंधे यत्ति) धर्मास्तिकायाऽऽधर्मास्तिकायाऽऽदीनाम्। (सिढिलबंध- | णबंध यत्ति) तृणपूलिकाऽऽदीनाम् (धणियबंधणबंधे यत्ति) रथचक्राऽऽ- | दीनामिति। भावबंधे णं भंते! कइविहे पण्णत्ते? मागंदिय पुत्ता! दुविहे पण्णत्ते / तं जहा-मूलपगडिबंधे य, उत्तरपगडिबंधे याणेरइयाणं भंते! कइविहे भावबंधे पण्णत्ते? मागंदियत्ता! दुविहे पण्णत्ते / तं जहामूलपगडिबंधे य, उत्तरपगडिबंधे य / एवं ०जाव वेमाणियाणं / णाणावरिणजस्स णं भंते! कम्मस्स कइविहे भावबंधे पण्णत्ते / मागंदियपुत्ता! दुविहे भावबंधे पण्णत्ते / तं जहा-मूलपगडिबंधे य, उत्तरपगडिबंधे य / णेरइयाणं भंते! णाणावरणिज्जस्स कम्मस्स कइविहे भावबंधे पण्णत्ते? मागंदियपुत्ता! दुविहे भावबंधे पण्णत्ते / तं जहा-मूलपगडिबंधेय, उत्तरपगडिबंधे य। एवं०जाव वेमाणियाणं णाणावरणिज्जेणं जहा दंडओ भणिओ एवं० जाव अंतराइयं भाणियव्वो। (620) भ० 18 श०३ उ०। प्रेमद्वेषबन्धौदुविहे बंधे पण्णत्ते / तं जहा-पेजबधे चेव, दोसबंधे चेव। (दुविहेत्यादि) प्रेमरागो मायालोभकषायलक्षणो, द्वेष स्तु क्रोधमानकषायलक्षणः / यदाह-''मायालोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्रम् / क्रोधो मानश्च पुनर्दोष इति समास निर्दिष्टः॥१॥'इति। प्रेम्णः प्रेमलक्षणचितविकारसम्पादक मोहनीयकर्मापुद्गलराशेर्बन्धनं जीवप्रदेशेषु योगप्रत्ययः प्रकृतिरूपतया प्रदेशरूपतया च संबन्धनं, तथा कषायप्रत्ययतः स्थित्यनुभागविशेषाऽऽपादनं च प्रेमबन्धः। एवं द्वेषमोहनीय सम्बन्धो द्वेषबन्ध इति। उक्त हि-"जोगा पयडिपएस. ठिइ अणुभागं कसायओ कुणइ।।" इति। स्था० 2 ठा०४ उ० / बृ०। आतु०। जीवप्रयोगानन्तरबन्धपरम्परबन्धाःकइविहे गं भंते! बंधे पण्णते? गोयमा! तिविहे बधे पण्णत्ते। तं जहा--जीवप्पओगबंधे, अणंतरबंधे, परंपरबंधे / रइयाणं भंते! कइविहे बंधे पण्णत्ते? एवं चेव / एवं० जाव वेमाणिए / णाणावरणिजस्स णं भंते! कम्मस्स कइविहे बंधे पण्णत्ते? गोयमा! तिविहे बंधे पण्णत्ते / तं जहा-जीवप्पओगबंधे, अणंतरबंधे, परंपरबंधे / णेरइयाणं भंते! णाणावरणिज्जस्स कम्मस्स कइविहे बंधे पण्णत्ते? एवं चेव / एवं० जाव वेमाणियस्स, एवं० जाव अंतराइयस्स! णाणावरणिज्जोदयस्सणं भंते! कम्मस्स कइविहे बंधे पण्णत्ते? गोयमा! तिविहे बंधे पण्णत, एवं चेव / एवं णेरइयाण वि, एवं० जाव वेमाणिए, एवं० जाव अंतराइओदयस्स। इत्थीवेदस्सणं भंते! कइविहे बंधे पण्णत्ते? एवं चेव असुरकुमाराणं भंते! इत्थीवेदस्स कइविहे बंधे पण्णत्ते? एवं चेवा एवं० जाववेमाणिए, णवरं जस्स इत्थिवेदो अत्थि, एवं पुरिसवेदस्स विएवं चेव / णपुंसगवेदस्स वि० जाव वेमाणिए। णवरं जस्स जो अत्थि वेदो / दंसणमोहणिज्जस्स णं भंते !