________________ 1156 - अभिधानराजेन्द्रः - भाग 5 फुडविसय ति प्राकृतसूत्रेण भंशरेते षडादेशाः / फिडइ। फिट्टइ / फुडइ / फुट्टइ।। फुक्करण न० (फत्करण) मुखेन धमने, दश० 4 अ०। चुक्कइ / भुल्लइ / पक्षे-भंसइ / प्रा० 4 पाद / भ्रश्यति / अभ्राशोत्। | फुक्कार पुं०(फूत्कार) फूदित्येवमनुकरणे, वाच०। आचा०१ श्रु०१ अ० अभशील / वेट् / वाच०। 7 उ०। फिट्टत त्रि० (भ्रश्यत्) व्यतिक्रामति, बृ० 1 उ०२ प्रक० / "तप्पभिई फुक्का (देशी ) मिथ्यायाम्, दे० ना० 6 वर्ग 84 गाथा। फिट्टइ। नि० चू०१ उ०।। फुक्की (देशी ) रजक्याम्, दे० ना०६ वर्ग 84 गाथा। फिड धा०(भ्रंश) 'फिट्ट शब्दार्थ , प्रा०४ पाद। फुक्किय त्रि० (फूत्कृत) फूदित्येवंशब्दिते. वाच०। आव०४ अ०। फिडिअजि० (भ्रष्ट) समुदायाच्च्युते, "भट्ट फिडि अंचुछ। 'पाइ० ना० फुग्ग त्रि० (फुग्ग) अंसम्बद्धे, "फुग्गफुग्गाओ ति। परस्परा सम्बद्धरो१६१ गाथा। मिके, विकीर्णे रोमिके इत्यर्थः / उपा० 2 अ०। * स्फिटित त्रि० परिभ्रष्ट,बृ०२ उ० व्या ओघ०। "इमो य गोसालो फुट्ट धा०(भ्रंश) 'फिट्ट' शब्दार्थे , प्रा०४ पाद। भगवंतो फिडिओ।''आ० म० 1 अ० / 'फिडिया भिक्खावेला / " फुट धा० स्फुट- 'स्फुट' भेदने, धा० चुरा०-उभ०-सक० - सेट। आ०म०१ अ० / ओघ01 विप्रणष्ट, "मग्गफिडिया वा मग्गतो विप्पणहा।' "स्फुटि--चलेः" ||4 / 231 / / इति प्राकृतसूत्रोणानयो रन्त्यव्यनि० चू०१उ० / अतिक्रान्ते, दूरीभूते च। औ०। जनस्य वा द्वित्वम्। फुडइ। फुडइ। प्रा० 4 पाद। स्फोटयति। स्फोटयते। फिड्डी (देशी ) वामने, दे० ना०६ वर्ग 84 गाथा। अपुस्फुटत्। वाच०। फिप्प ( देशी) वामने, दे० ना०६ वर्ग 83 गाथा। * स्फुट त्रि० स्फुट-कः। विदीर्णे उपा०२ अ०। नाणेणं पोट्टफुट्टइ।" फिप्फसन० (फिप्फस) अन्त्रान्तर्वर्तिमासविशेषरूपे / सूत्र०१ श्रु०५ आ०म०१ अ०1"सव्वत्थरज्जे फुट्ट भणइ।" आव०४ अ०। विकीर्णे, अ० 1 उ०। ) उदरमध्यावयविशेषे, प्रश्न०१ आश्र० द्वार। "फुट्टसिरं'' स्फुटितमबन्धनत्वेन विकीर्ण शिर इति शिरोजातत्वात्केशा फिप्फिसन० (फिप्फिस) 'फिफ्फरस' शब्दार्थे , सूत्रा०१श्रु०५ अ०१ उ०। यस्य। ज्ञा० 1 श्रु०८ अ०भ०। विपा०। शोधिते, "फुट्टाणं सालीणं / ' फिसग पुं० (फिसक) पुते, उपा० 2 अ०। सूर्याऽऽदिना स्फुटा:-स्फुटीकृताः, शोधिता इत्यर्थः / ज्ञा०१ श्रु०७ अ० / निर्मल, चं० प्र० 1 पाहु०। "फुडवियडपायडत्थं, वोच्छामी एस फिह धा० स्पृह - 'स्पृह' इच्छायाम, धा० चुरा०-उभ० - सक० सेट् / णं पत्तो / ' स्फुटो निर्मलस्तात्प-नववो धकश्मलहितः / पिं० / "स्पृहः सिहः // 14 // 34 // इति प्राकृत सूत्रेण स्पृहेर्ण्यन्तस्य सिहाऽऽदशो वा / प्रा० 4 पाद।"ष्प-स्फयोः फः" // 2 // 53 // विशुद्धे, पं० चू०१ कल्प० / ज्ञा० / अवितथे, उत्त० 16 अ० / ज्ञा०। सप्रकाशे, भ० १श०२ उ० / व्यत्कः स्पष्टः प्रकटः प्रत्यक्षः। उपा०२ इति प्राकृतसूत्रेण फः / प्रा०२ पाद। सिहइ। फिहइ। प्रा० / स्पृहयति। अ०। ज्ञा० / आ० म०। नि० चू० / भ० / प्रति०। विशे०। औ० / उत्त० / अपस्पृहत्। वाच०। प्रश्न० / द्वा० / ज्योतिषोत्केषु मेषाऽऽदिराशिषु, अंशविशेषस्थितेषु फिहयालु त्रि० (स्पृहयालु) स्पृह -आलुच् / स्पृहाशीले. वाच० / सूर्याऽऽदिग्रहेषु, पुं०। तेषां तत्तदशकलाऽऽदिषु गती, स्त्री०। उत्प्रेक्षया "गुणान्तरेण स्पृहयालुरेव।स्या०। द्योतने, न० / सर्पफणायाम, वाच० / उपा० 2 अ० / अतिकायस्य फिहा स्त्री० (स्पृहा) स्पृह-अङ्। "स्पृहायाम्" / / 8 / 2 / 23 / / इति महोरगेन्द्रस्य स्वनामख्यातायामप्रहिष्यां च। स्त्री०। स्था०४ ठा०१ प्राकृतसूत्रोण संयुक्तस्य वाछः / प्रा०२ पाद / पक्षे-"ष्पस्फयोः फः" उ०म० / / 8 / 2 / 53 / / इति प्राकृतसूत्रोण फः / प्रा०२ पाद। इच्छायाम, अष्ट *स्पृष्ट त्रि० स्पृश-त्कः। "त्केनाऽप्फुण्णाऽऽदयः" ||8 / 4 / 258|| 11 अष्ट। इति प्राकृतसूत्रेण स्पृशः कान्तस्य निपातः / प्रा० / स्था० / भ० / फिहावह त्रि० (स्पृहावह) आशालोलुपे, अष्ट० 11 अष्ट। व्याप्ने, स्था०४ ठा०३उ० / आश्लिष्ट, उत० 240 / फी स्त्री० (फी) सगर्भयोषिति, "सगर्भा योषिता फी स्यात्। एका०। फुड "विसयं फुड।' पाइ० ना०२६७ गाथा। 'फिट्ट' शब्दार्थ , प्रा० 4 * फुफमा स्त्री० गोमयागौ, 'फुफमा कोउआ करीसग्गी' पाइ० ना० पादा 153 गाथा। फुडंत त्रि० (फुट्यमान) विदार्यमाणे, प्रश्न०३ आश्र० द्वार / विपा०॥ फुफुआ (देशी) करीषानौ, दे० ना० 6 वर्ग 84 गाथा। ज्ञा०। फुफुग पुं० (फुम्फुक) करीषाऽग्रौ, बृ०१ उ० 3 प्रक० / 'फुफु क' शब्दो फुडण न० (स्फुटन) स्फुट-ल्युट्। विकशने, वाच०। द्वैधी भावगमने, देशीरूपत्वात् कारीषवाचकः जी०२ प्रति० / तं०। प्रश्न० १आश्र0 द्वार। विघटने च। ज्ञा० 1 श्रु० 8 अ०। फुटा ( देशी) केशबन्धने, दे०ना०६ वर्ग 84 गाथा। फुडवयण न० (स्फुटवचन) परिस्फुटवाक्ये, दशा० 4 अ०। फुफुल्लइत्ता अव्य० (पम्फुलित्वा) अतिशयेन पुनः पुनर्वा फलित्वेत्यर्थे , फुडविसय त्रि० (स्फुटविशद) अत्यन्तव्यक्ते, औ०। "गोणाऽऽदयः" ||3 / 174|| इति प्राकृतसूत्रोण निमातितः। प्रा० * स्फुटविषय त्रि० स्फुटार्थे , औ० / "फुडविसयमहुर गभीरणा२पाद। दियाए।" रा०।