________________ फासिंदिय 1158 - अभिधानराजेन्द्रः - भाग 5 तलारक्षेद्देष्टा राज्ञः पावें नीताः। राज्ञा पृष्टा नियुक्ताः-केन यूयं प्रहिताः? फासियं तयं भणियं। " स्था०७ ठा०। पं०व०। आचा०। आ० चू०। तेऽप्यूचुः-महेन्द्रकुमारेण / ततो राज्ञा सम्यक् वृतान्तं ज्ञात्वा स देशान्निः स्पृष्टमित्यस्य स्थाने प्राकृते फासियमिति / स्पर्शो वा संजातोऽस्येति काशितः। चन्द्रवदना लात्वा स गतो विदेशान्तरे, मदनो वैद्यैः सजीकृतः / इति च स्पर्शितमिति / प्रव० 4 द्वार। आचा०। राजाऽन्यपुत्राय राज्यं दत्वा प्रव्रज्य मोक्षं गतः / मदनोऽपि तथाविध फासिया स्त्री०(स्पर्शिका) आव०६ अ० / बिन्दुनिपाते, सम०३४ सम०। खीचरितं दृष्टवा संविग्नः प्रव्रज्य वैमानिको देवो जातः / चन्द्रवदनामहेन्द्रो ज्ञा० / आचा०। विदेशे भ्रमन्तौ चौरर्निर्गृहीतो वव्वरकुले विक्रीतौ / ता रुधिराऽऽकर्षण फासी स्त्री० (स्पर्शी) जलस्पर्शिकायाम, व्य०७ उ०। वेदना सहेते, भवमनन्तं भ्रान्तौ। इति स्पर्शनेन्द्रिय विषयविपाके महेन्द्र- फासुअ त्रि० (प्रासुक) प्रगता असव-- उच्छवासादयः प्राणा यस्मात् स कथा। ग०३ अधि०। प्रासुकः / स्था०४ ठा० 4 उ० / दश० / प्रगता असवो मतुबलोपादफासिंदियणिग्गह पु० (स्पर्शन्द्रियनिग्रह) स्पर्शेन्द्रियस्य निग्रहः-स्वविष- सुमन्तः-सहजसंसत्किजन्मानो यस्मात्तत्प्रासुकम् / उत्त० 1 अ० / याभिमुखमनुधावतो नियमनं स्पर्शेन्द्रिय निग्रहः / स्पर्शेन्द्रियनियमने. स्था०। जीवरहिते, दर्श० 4 तत्व / प्रश्नः / सूत्रा० / उत्त० / आचा०। उत्त०२६ अ०। सकलजीवोपाधिरहिते, दर्श० 5 तत्व / आधाकाऽऽदिदोषरहिते. फासिंदियनिग्गहेणं भंते! जीवे किं जणयइ? फासिंदिय "फासुयअकयअकारिय, अणणुमयणुदिट्ठभोईय।' दश०१ अ०। निग्गहेण मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणयइ, केरिसयकप्पणे जं०, फासुयगं फासुयं तु के रिसगं तप्पचइयं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ // 66 // जीवनदं जं दव्यं, तं पि य ज एसणिज्जंतु / पं० भा०१ कल्प। हे भगवन्! स्पर्शेन्द्रियनिग्रहेण जीवः कि जनयति? तदा गुरुराह - हे "निर्जीवं यच यद्रव्य, मिश्र नैव च जन्तुभिः / तत्प्रासुकमिति प्रोत्कं शिष्य! स्पर्शनेन्द्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु स्पर्शषु रागद्वेषनिग्रहं जीवाजीवविशारदैः॥१॥ पं० चू०१ कल्प। 'फासुयं ति विद्धत्थजोणि जनयति, तत्प्रत्ययिकं कर्म नबध्नाति, पूर्ववद्धं च कर्म निर्जरयति॥६६|| त्ति नि० चू०१ उ०। अपक्कफलस्य प्रासुकत्वे जेसलमेरुसंघकृतप्रश्नो उत्त० 26 अ०। यथा-अपक्कफलं बीजकर्षणादनु घटिकाद्वयान्तरे प्रासुकं भवति, न वेति फसिंदियणिव्वट्टिय त्रि० (स्पर्शेन्द्रियनिवर्तित) स्पर्शन्द्रियेण निर्वर्त्तितो- प्रश्नः / अत्रोत्तरं यथा--अत्रा अग्निलवणाऽऽदिप्रबलसंस्कारे प्रासुक निष्पादितः स्पर्शन्द्रियनिवर्तितः / स्था० 10 ठा। भवति, नान्यथेति। 1 प्र० / ही० 4 प्रका० / *स्पर्शन्द्रियनिर्वृत्तिकः त्रि० स्पर्शेन्द्रियेण निवृत्तिर्यस्य स स्पर्शन्द्रिय- | फासुएसणिज त्रि० (प्रासुकैषणीय) जीवरहिते एषणीये, आहारऽऽदौ, भ०। निर्वृत्तिकः / स्पर्शेन्द्रियेण निष्पन्नपुद्रलाऽऽदौ, स्था० 10 ठा०। फासुएसणिज्जं भंते! भुंजेमाणे किं बंधइ ४,०जाव उदचिणाइ? फासिंदियवलन० (स्पर्शन्द्रियबल) स्पर्शेन्द्रियविषयग्रहण सामर्थ्याऽs- गोयमा ! फासुएसणिज्जं भुजमाणे आउयवञ्जाओ सत्त त्मके बलभेदे. स्था० 10 ठा०। कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ फासिंदियमुंड पुं० (स्पर्शेन्द्रियमुण्ड)स्पर्शेन्द्रियं मुण्डयति-अपनयति पकरेइ जहा से संबुडेणं, णवरं आउयं च णं कम्मं सिय बंधइ, स्पर्शेन्द्रियमुण्डः। अपनीतस्पर्शेन्द्रियविषये मुण्डभेदे, स्था० १०टा०। सिय नो बंधइ, सेसं तहेव० जाव वीईवयइ, से केणद्वेणं० जाव फासिंदियविसय पुं० (स्पर्शन्द्रियविषय) स्पर्शन्द्रियविषयभूते स्त्रीकले- वीईवयइ? गोयमा! फासुएसणिशं भुंजमाणे समणे निग्गंथे वराऽऽदौ, "फासिंदियविस यतिव्वगिद्धा।" प्रश्न० 3 आश्र० द्वार। आयाए धम्म नाइक्कमइ, आयाए धम्म अणइक्कममाणे फासिंदियसंवर पुं० (स्पर्शेन्द्रियसम्बर) स्पर्शेन्द्रियविषयेषु रागद्वेषनि- पुढविकयं अवकंखइ० जाव तसकायं अवकंखइ, जेसिं पिय रोधने, प्रश्न०५ संव० द्वार। (अस्य विस्तरः परिणहवेरमण' शब्देऽस्मि- णं जीवाणं सरीराइं आहारेइते वि जीवे अवकंखइसे तेणटेणं० नेव भागे 566 पृष्ठे गतः) जाव वीईवयइ / / भ०१श०६ उ०। फासित्ता अव्य० (स्पृष्टवा) स्पृशक्तवा। स्पर्श कृत्वेत्यर्थे , "सम्म कारण | फासुयविहार पुं० (प्रासुकविहार) निर्जी वआश्रये, भ०। फासित्ता।" प्राप्येत्यर्थे च। कल्प० 3 अधि०६क्षण। आचा०। उत्त० / किं ते भंते ! फासुयविहारं? सोमिला ! जंणं आरामेसु उज्जास्था०। स्पृष्टवेत्यर्थे च / स्था०२ ठा०४ उ०। णेसु देवकुलेसु सभासु पवासु इत्थीपसुपंड गवज्जियासु वसहीसु फासिय त्रि० (स्पृष्ट) स्पृशः-त्कः / गृहीते, दशा०७ अ०। प्राप्ते० प्रव०४ फासुएसणिज पीढफलगसेना संथारगं उवसंपज्जिता णं विहारामि, सेत्तं फासुयविहारं / भ०१८ श०१० उ०। * स्पर्शित त्रि० स्पर्शः संजातोऽस्येति। प्रव० 4 द्वार। गृहीते, दशा०७ फिक्की (देशी) हर्षे , दे० ना०६ वर्ग 83 गाथा। अ० / प्राप्ते च / प्रत्याख्यानमधिकृत्य -"सम्म कारण फासिया। फिट्ट धा० दंश - अधःपतने, दिवा० पर० सक० सेट् / "मशेः स्पृष्टाप्रतिपत्तिकाले विधिना प्राप्ता / " उचिए काले विहिणा, पत्तं जे | फिड फिट्ट-फुड फुट्ट-चुक-भुल्लाः ||८|४|१७७।इ-- द्वार।