________________ फासणाम 1157 - अभिधानराजेन्द्रः - भाग 5 फासिंदिय पाठविशेष ऽऽदीनां तत्कर्कशस्पर्शनाम / एवं शेषाण्यपि स्पर्शनामानि भावनीयानि। प्रज्ञा० 23 पद। स्पर्शभिधायके शब्दे, तदपि पूर्वक्दष्टधा। अनु०॥ फासपरिणय त्रि०(स्पर्शपरिणत) स्पर्शतः परिणतः, स्पर्श रूपतया परिणमति, परिणमिष्यतीति स्पर्शपरिणतः / स्पर्शपरिणते स्कन्धाऽऽदिके, प्रज्ञा०१पद। (स्पर्शपरिणतानामष्टविधत्वम् 'परिणाम' शब्देऽस्मिन्नेव भाग 608 पृष्टे गतम्) फासपरिणाम पुं०(स्पर्शपरिणाम) परिणामभेदे, प्रज्ञा०। फासपरिणामे णं भंते! कतिविहे पण्णत्ते? गोयमा! अट्ठविहे पण्णत्ते / तं जहा-कक्खडफासपरिणामे० जाव लुक्खफास परिणामे य / प्रज्ञा०१३ पद। स्था०। (अत्र भङ्ग विधिः 'पोग्गलपरिणाम' शब्देऽस्मिन्नेव भागे 1108 पृष्ठे दर्शितः) फासपरियारग पुं० (स्पर्शपरिचारक) परिचरति-सेवते स्त्रियमिति परिचारकः स्पर्शतः परिचारकः स्पर्शपरिचारकः / स्पर्शादेवोपशान्तवेदोपतापे स्पर्शपरिचारणकारके, स्था०। दोसु कप्पेसु देवा फासपरियारगा पण्णत्ता / तं जहा–सणंकुमारे चेव, माहिंदे चेव। स्था०२ठा०४उ०। प्रज्ञा। फासपरियारण न० (स्पर्शपरिचारण) वदनचुम्बनस्तनमर्दन बाहुग्रहणजघनोरुप्रभतिगात्रासंस्पर्शरूपे परिचारणभेदे. "इच्छामोणं अच्छराहिं सद्धि फासपरियारं करेत्तए।"प्रज्ञा०३४ पद। फासमंत त्रि० (स्पर्शवत्) स्पर्श-प्रशंसायां मतुप। स्था० 4 टा०४ उ०। शोभनस्पर्शवति. सूत्रा०२ श्रु०१ अ०।''फासवंताणिय।" आचा०२ श्रु०१चू०४ अ०१ उ०। फासामय त्रि० (स्पर्शमय) स्पर्शेन्द्रियविषयोपादानरूपे सौख्याऽऽदौ, 'फासामयाओ सोक्खाओ फासामएणं दुक्खेणं।" स्था०६ ठा०। फासावेह पुं) (स्पर्शावध) स्पर्शस्तत्त्वज्ञान, तस्याऽऽवेधः संस्कारः / तत्त्वज्ञानसंस्कारे, षो०१४ विव०।। फासिं दिय न० (स्पर्शन्द्रिय) त्वगिन्द्रिये, सम्म०३ काण्ड। (संस्थानाऽऽदिवत्कय्यता 'इंदिय' शब्दे द्वितीयभागे 548 पृष्ठे गता) "उउभयमाणसुहेसु य, सविभवहिययमणनिव्वुइक रेसु / फासेसु रज्जमाणा, रमंति फासिंदियवसट्ठा / / 1 // " कण्ठ्या, नवरम्-ऋतुषु हेमन्ताऽऽदिषु भज्यमानानि-सेव्यमानानि यानि सुखानि सुखकराणि तानि तथा तेषु, सविभवानि समृद्धियुत्कानि, महावचनानि इत्यर्थः / हितकानि प्रकृत्यनुकूलानि, सविभवानां वा श्रीमता हितकानि यानि तानि तथा. मनसो निर्वृतिकराणि यानि तानि तथा। ततः पदकायस्य द्वयस्य वा कर्मधारयोऽतस्तेषु सक्चन्दनाङ्गनावसनतूल्यादिषु, द्रव्येष्विति गम्यते। ज्ञा०१ श्रु०१७ अ०। फासिंदिय दुइंतण-स्स अह एत्तिउ हवइ दोसो। जं खणइ छयं कुंजर-स्स लोहंकुसो तिक्खो // 10 // भावना प्रतीतैव / / 10 / / "जितशत्रुर्महाराजो, वसन्तपुरपत्तने। सुकुमाखतमस्पर्शाः, तत्प्रिया सुकुमालिका // 1 // तदीयस्पर्शलाखस्या द्राज्यचिन्तां मुमोच सः / एवं व्रजति काले च, सर्वरालोच्य मन्त्रिाभिः / / 2 / / तं निःसार्य समं पत्न्या, राज्येऽस्थाप्यत तत्सुतः / यातस्य च महाटव्या, राज्ञी तृष्णाऽऽतुराऽभवत् // 3 / / पानीयं प्रार्थयामास, ततः प्रेम्णा नराधिपः / बध्वाऽञ्चलेन तन्नेत्रे, गा भैषीरित्युदीर्य च // 4 // कृत्वा पापुटं बाहु-शिरोरत्केन पूरितम्। तदन्तर्मूलिकाऽक्षेपि, येन न स्त्याननां व्रजेत् / / 5 / / अपाय्यत्तादृश रत्कं, तामथ व्यथितां क्षुधा। भोजयित्वोरुमांसानि, रोहिण्याऽऽरोहयद् व्रणम्॥६।। ततः सछापि देशऽगा-द्रषणैः कृतनीविकः। वाणिज्यमकरोतत्र, पडगुस्तदूरक्षकः कृतः // 7 // पङ्गोर्गीतेन सा क्षिप्ता, तं पति कर्तुमैहत। गत गङ्गातटोद्याने, गङ्गायां पतिमक्षिपत्।।८।। द्रव्ये निष्ठां गते शेष, वहन्ती मस्तकेन तम्। गायन्ती तेन सार्द्ध च, भिक्षते स्त्र गृहे गृहे / / 6 / / किमेतदिति पृष्टाऽऽख्यत्पितृभ्यां दत्त ईदृशः / स च भर्ता वहन बाहे, तटमासाद्य निर्ययौ / / 10 / / अर्थका पुराऽऽसन्ने, श्रान्तस्तरुतलेऽस्वपीत्। तस्योद्यतपुण्यशेषण, तच्छाया पर्यवर्तते // 11 // तदा पुत्रो मृतःक्ष्माभृदश्वराजोऽधिबासितः। तमुपेत्य स्थितः सोऽश्वो. हेषते स्म च हर्षतः / / 12 / / ततश्च हयहेषाभिर्नृणां जयजयाऽऽरवैः। प्रबुद्धोऽश्व तमध्यास्य, नीत्वा राज्ये न्यवेश्यत / / 13 / / साऽपि तत्राऽऽगता राज्ञः, केनापि कथिता यथा। देव! देवाङ्गना काऽपि, पहुं शिरसि विभ्रती॥१४॥ दृष्टा भिक्षा भमन्त्यत्रा, गीतगानपरायणा। आनायिता च सा राज्ञा, दृष्टा पृष्टा कथं न्विदम्।।१५।। साऽवददेव! दत्तोऽयं, पितृभ्यां पतिरीदृशः। ततः परिव्रतात्वेन, वहाम्येनं शिरःस्थितम् / / 16 / / राज्ञोत्कम - बाहुभ्यां शोणितं पीत-मुरुमांसं च भक्षितम्। गङ्गायां वाहितो भर्ता, साधु साधु पतिव्रते ! / / 17 / / ज्ञात्वा नृपं लज्जिता सा, खचरित्रोण पापिनी। निर्वासिता नरेन्द्रेण, निजोपार्जितभागभूत // 18 / / राज्यभंशाय राज्ञोऽभूदवश्यं स्पर्शनेन्द्रियम्। तस्मादिय तु पापात्मा, रुलिता सुकुमालिका // 16 // आ० क०१ अ०। आ० चू०। स्पर्शन्द्रियविषयविपाकोदाहरणे महेन्द्रो राजपुत्राः। तत्कथा चेयम् - विश्वपुरे धरणेन्द्रो राजा, महेन्द्रः पुत्राः, मदनः श्रेष्ठिपुत्रो मित्र, मदनस्य चन्द्रवदना भार्या, साऽन्यदा पतिमित्राय महेन्द्राय गृहाऽऽगताय स्वहस्तेन ताम्बुलमर्पयति, तस्या हस्तस्पर्श सुकुमारज्ञात्वासोऽध्युपपन्नः। स्पर्शनेन्द्रियपरवशतया ततस्तया सह हास्यं करोति, एवं प्रसङ्गतोऽतीचारमपि सेवते स्म। अन्यदा राजा महेन्द्रस्य राज्यं दातुमिच्छति, इतश्च महेन्द्रेणचन्द्रवदनासुकुमारस्पर्शलुब्धेन मदनहन्तु नियुक्ताः, सेवकाः,तेमदनं प्रहारैर्जर्जरयन्ति